Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Editor]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29939#0039
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
मानवधर्मसार ।। ३१
चतुर्थ अध्याय ।।
(९५) चतुर्थमायुषो भागमुषित्वाद्यंगुरौ द्विजः ।।
द्वितीयमायुषो भागं कृतदारो रहे वसेत् १
(९५) आयुष् के चारभागों में से पहिले भाग में गुरुकुल में वास
करे दूसरे भाग में विवाह करके गृह में रहे (इस स्थान में
यह सन्देह होसक्ता है कि आयुष् का निश्चित काल परि-
णाम तो जान नहीं पड़ता चारभाग का पहिलाभाग
किस प्रकार से जाना जाय कदाचित् कहो कि सौ वर्ष के
पुरुष होते हैं यह श्रुति में लिखा है तो २५ वर्ष चौथा
भाग हुआ तो मनुजी ने छत्तिस वर्षतक ब्रह्मचर्य करना
यह कहा है इसके साथ विरोध पड़ेगा इसलिये जब
तक ब्रह्मचर्य होसके सोई आयुष् का चौधा भाग है)।। १ ।।
(९६) सन्तोषं परमास्थाय सुखार्थी संयतो भवेत् ।।
सन्तोषमूलंहि सुखं दुःखमूलं विपर्यय: १२
(९६) परम संतोष को पाके सुखार्थी संयम (अर्थात् इंद्रिय निग्रह)
करे क्योंकि सुख की जड़ संतोष है दुःख की जड़ असं-
तोष है ।। १२ ।।
(९५) यह वचन ब्राह्मणों के लिये हैं ।।


mānavadharmasāra // 31
caturtha adhyāya //
(95 caturthamāyuṣo bhāgamuṣitvādyaṃgurau dvijaḥ //
dvitīyamāyuṣo bhāgaṃ kr̥tadāro rahe vaset 1
(95 āyuṣ ke cārabhāgoṃ meṃ se pahile bhāga meṃ gurukula meṃ vāsa
kare dūsare bhāga meṃ vivāha karake gr̥ha meṃ rahe (isa sthāna meṃ
yaha sandeha hosaktā hai ki āyuṣ kā niścita kāla pari-
ṇāma to jāna nahīṃ paṛatā cārabhāga kā pahilābhāga
kisa prakāra se jānā jāya kadācit kaho ki sau varṣa ke
puruṣa hote haiṃ yaha śruti meṃ likhā hai to 25 varṣa cauthā
bhāga huā to manujī ne chattisa varṣataka brahmacarya karanā
yaha kahā hai isake sātha virodha paṛegā isaliye jaba
taka brahmacarya hosake soī āyuṣ kā caudhā bhāga hai)// 1 //
(96 santoṣaṃ paramāsthāya sukhārthī saṃyato bhavet //
santoṣamūlaṃhi sukhaṃ duḥkhamūlaṃ viparyaya: 12
(96 parama saṃtoṣa ko pāke sukhārthī saṃyama (arthāt iṃdriya nigraha)
kare kyoṃki sukha kī jaṛa saṃtoṣa hai duḥkha kī jaṛa asaṃ-
toṣa hai // 12 //
(95 yaha vacana brāhmaṇoṃ ke liye haiṃ //
 
Annotationen