Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0051
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
मानवधर्मसार । ४३
(१३२) यादृशोऽस्यभवेदात्मा यादृशञ्च चिकीर्षितय ।।
यथा चोपचरेदेनं तथात्मानं निवेदयेत् २५५
(१३२) जो सज्जनों के मध्य में अपने को छिपाता है अर्थात्
जैसा है वैसा नहीं बतलाता सो लोक में बड़ा पाप करने
वाला है और चोर है अर्थात् अपनी आत्मा को चुराता
है ।। २५५ ।।
(१३३) यिऽन्यथासन्तमात्मानमन्यथासत्सु भाषते ।।
सपापकृत्तमो लोके स्तेनआत्मापहारक: २५६
(१३३) जितने अर्थ हैं सो सब वाणी में रहते हैं वाणी उनका
मूल है वाणी से निकलते हैं उस वाणी को जिसने
चुराया (अर्थात् जो झूठ बोला) सो सब वस्तु का
चुराने वाला हुआ ।। २५६ ।।
पथम अध्याय ।।
(१३४) यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति ।।
स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ४६
(१३४) जो सब जीवों को बन्धन और वध का क्तेश देने की इच्छा
नहीं करता सो सबका हितकारी है अति सुख को पाता
है ।। ४६ ।।


mānavadharmasāra / 43
(132 yādr̥śo'syabhavedātmā yādr̥śañca cikīrṣitaya //
yathā copacaredenaṃ tathātmānaṃ nivedayet 255
(132 jo sajjanoṃ ke madhya meṃ apane ko chipātā hai arthāt
jaisā hai vaisā nahīṃ batalātā so loka meṃ baṛā pāpa karane
vālā hai aura cora hai arthāt apanī ātmā ko curātā
hai // 255 //
(133 yi'nyathāsantamātmānamanyathāsatsu bhāṣate //
sapāpakr̥ttamo loke stenaātmāpahāraka: 256
(133 jitane artha haiṃ so saba vāṇī meṃ rahate haiṃ vāṇī unakā
mūla hai vāṇī se nikalate haiṃ usa vāṇī ko jisane
curāyā (arthāt jo jhūṭha bolā so saba vastu kā
curāne vālā huā // 256 //
pathama adhyāya //
(134 yo bandhanavadhakleśānprāṇināṃ na cikīrṣati //
sa sarvasya hitaprepsuḥ sukhamatyantamaśnute 46
(134 jo saba jīvoṃ ko bandhana aura vadha kā kteśa dene kī icchā
nahīṃ karatā so sabakā hitakārī hai ati sukha ko pātā
hai // 46 //
 
Annotationen