Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.42880#0012
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०द्वि०


आवश्यक वीर्य्य हैं ३७ इतनी यह ईश्वररूप भगवान्की अङ्गनकी रचना मैं तेरेआगे कही याहीभगवान् के स्थूलरूप में मन अपनी बुद्धिकर लगाइ जा हरि व्यतिरिक्त और कछुहै नहीं ३८ जैसे
कोई स्वप्नमें बहुत देहन कों रचि यह जीव इन्द्रियनकर सबकों देखे है ऐसेही सबनकी बुद्धिवृत्तिनकरि अनुभव कर्यो है सब जाने ऐसे सबके आत्मा सत्य आनन्दनिधि भगवान् कों तिनकों भजन
करै और जगह न आसक्त होइ जाये तें संसार होइ ३९ ॥ इति श्रीमद्भागवतेमहापुराणेप्रथमस्कन्धेटीकायांप्रथमोऽध्यायः १ ॥ * ॥ * ॥ * ॥
(द्वितीयेतुततःस्थूलधारणातोजितंमनः ।। सर्वसाक्षिणिसर्वेशे विष्णौधार्यमितीर्यते १ दृश्यालम्बनरूपैवमुक्तावैराजधारणा ॥ इहोच्यतेतुतत्साध्या सर्वान्तर्यामिधारणा २) पहले ब्रह्माकूं सृष्टि की
सुधि भूलिगईही सो याही धारणाकरि हरिकों रिझाय स्मरण पाय पहलीसी नाईं विश्वकों सृजतभयो जैसे प्रलय तें पहले सृजीही १ वेदहूकों मार्ग यही है जो अर्थ शून्य स्वर्गादिनामनि क-
द्रव्यात्मकःकर्मवितानयोगः ३७ इयानसावीश्वरविग्रहस्ययःसन्निवेशःकथितोमयाते ।। सन्धार्यतेऽस्मिन्वपुषिस्थविष्ठेमनःस्वबुद्ध्यानयतोऽस्तिकिञ्चित्
३८ ससर्वधीवृत्त्यनुभूतसर्व आत्मायथास्वप्नजनेक्षितैकः ॥ तंसत्यमानन्दनिधिंभजेतनान्यत्रसज्जेद्यतआत्मपातः३९ ॥ इतिश्रीभागवतेमहापुराणेद्वि
तीयस्कन्धेमहापुरुषसंस्थाऽनुवर्णनेप्रथमोऽध्यायः १ ॥ * ॥ * ॥ * ॥ * ॥ * ॥
श्रीशुकउवाच ॥ एवंपुराधारणयात्मयोनिर्नष्टांस्मृतिंप्रत्यवरुद्धतुष्टात् ।। तथाससर्जेदममोघदृष्टिर्यथाऽप्ययात्प्राग्व्यवसायबुद्धिः १ शाब्दस्यहिब्रह्मण
एवपन्था यन्नामभिर्ध्यायतिधीरपार्थैः ॥ परिभ्रमंस्तत्रनविन्दतेऽर्थान्मायामयेवासनयाशयानः २ अतःकविर्नामसुयावदर्थःस्यादप्रमत्तोव्यवसायबुद्धिः ।।
सिद्धेऽन्यथाऽर्थेनयतेतभूयः परिश्रमंतत्रसमीक्षमाणः ३ सत्यांक्षितौकिङ्कशिपोःप्रयासैर्बाहौस्वसिद्धेह्युपबर्हणैःकिम् ।। सत्यञ्जलौकिंपुरुधाऽन्नपात्र्या दि
ग्वल्कलादौसतिकिन्दुकूलैः ४ चीराणिकिम्पथिनसन्तिदिशन्तिभिक्षां नैवाङ्घ्रिपाःपरभृतःसरितोऽप्यशुष्यन् ।। रुद्धागुहाःकिमजितोऽवतिनोपपन्नान्कस्मा
रिके साधनकी बुद्धि अनेक इच्छानकों करे हैं परन्तु मायामय मार्ग में सोवत जो जीव सो ऊपरनीचे लोकनमें भ्रमत पुरुषार्थनकों नहीं प्राप्तहोय हैं २ यातें जो कोई विवेकी कवि निश्चयात्मिका
जाकी बुद्धि सो नाममात्र जो स्वर्गादिकनके भोग तिनमें मन न देय या भूलोक जितने में अपनो देहनिर्वाह होइ उतने में सन्तोष करै सोऊ जो देह निर्वाह सहज में होइ तौ परिश्रम देखि बहुतमें
यत्न न करै ३ पृथ्वी बड़ी शय्याहै याके होते और शय्या के यत्न करि कहा भुजान के होते तकियान के यत्न करि कहा दिशा बकला इनके होते और वस्त्रनकरि कहा ४ और जो वैसे नि
र्वाह न होइ तौ मार्ग में कहा चीर नहीं और प्रभुकों परोपकार कों बनाये वृक्ष कहा नहीं देयहैं उनहीं के फल फूलमें निर्वाहकरै और नदी कहा सूखगईं जब प्यासलगे तब जल उनमें पीलेही
और गुहा रुकिगईं उनहीं में सोवै बैठे और जो कोई बाहर जागा इनहूं कों बनाऊ न बनै तौ हरिकोंहू थोरो बहुत भरोसो राखै जो सब छोड़ि जिनने हरिकी शरणलई तिनें कहा हरि रक्षा न

अ०




bhā0dvi0
4

āvaśyaka vīryya haiṃ 37 itanī yaha īśvararūpa bhagavānkī aṅganakī racanā maiṃ tereāge kahī yāhībhagavān ke sthūlarūpa meṃ mana apanī buddhikara lagāi jā hari vyatirikta aura kachuhai nahīṃ 38 jaise
koī svapnameṃ bahuta dehana koṃ raci yaha jīva indriyanakara sabakoṃ dekhe hai aisehī sabanakī buddhivṛttinakari anubhava karyo hai saba jāne aise sabake ātmā satya ānandanidhi bhagavān koṃ tinakoṃ bhajana
karai aura jagaha na āsakta hoi jāye teṃ saṃsāra hoi 39 || iti śrīmadbhāgavatemahāpurāṇeprathamaskandheṭīkāyāṃprathamo 'dhyāyaḥ 1 || * || * || * ||
(dvitīyetutataḥsthūladhāraṇātojitaṃmanaḥ || sarvasākṣiṇisarveśe viṣṇaudhāryamitīryate 1 dṛśyālambanarūpaivamuktāvairājadhāraṇā || ihocyatetutatsādhyā sarvāntaryāmidhāraṇā 2) pahale brahmākūṃ sṛṣṭi kī
sudhi bhūligaīhī so yāhī dhāraṇākari harikoṃ rijhāya smaraṇa pāya pahalīsī nāīṃ viśvakoṃ sṛjatabhayo jaise pralaya teṃ pahale sṛjīhī 1 vedahūkoṃ mārga yahī hai jo artha śūnya svargādināmani ka-
dravyātmakaḥkarmavitānayogaḥ 37 iyānasāvīśvaravigrahasyayaḥsanniveśaḥkathitomayāte || sandhāryate 'sminvapuṣisthaviṣṭhemanaḥsvabuddhyānayato 'stikiñcit
38 sasarvadhīvṛttyanubhūtasarva ātmāyathāsvapnajanekṣitaikaḥ || taṃsatyamānandanidhiṃbhajetanānyatrasajjedyataātmapātaḥ39 || itiśrībhāgavatemahāpurāṇedvi
tīyaskandhemahāpuruṣasaṃsthā 'nuvarṇaneprathamo 'dhyāyaḥ 1 || * || * || * || * || * ||
śrīśukaüvāca || evaṃpurādhāraṇayātmayonirnaṣṭāṃsmṛtiṃpratyavaruddhatuṣṭāt || tathāsasarjedamamoghadṛṣṭiryathā 'pyayātprāgvyavasāyabuddhiḥ 1 śābdasyahibrahmaṇa
evapanthā yannāmabhirdhyāyatidhīrapārthaiḥ || paribhramaṃstatranavindate 'rthānmāyāmayevāsanayāśayānaḥ 2 ataḥkavirnāmasuyāvadarthaḥsyādapramattovyavasāyabuddhiḥ ||
siddhe 'nyathā 'rthenayatetabhūyaḥ pariśramaṃtatrasamīkṣamāṇaḥ 3 satyāṃkṣitaukiṅkaśipoḥprayāsairbāhausvasiddhehyupabarhaṇaiḥkim || satyañjalaukiṃpurudhā 'nnapātryā di
gvalkalādausatikindukūlaiḥ 4 cīrāṇikimpathinasantidiśantibhikṣāṃ naivāṅghripāḥparabhṛtaḥsarito 'pyaśuṣyan || ruddhāguhāḥkimajito 'vatinopapannānkasmā
rike sādhanakī buddhi aneka icchānakoṃ kare haiṃ parantu māyāmaya mārga meṃ sovata jo jīva so ūparanīce lokanameṃ bhramata puruṣārthanakoṃ nahīṃ prāptahoya haiṃ 2 yāteṃ jo koī vivekī kavi niścayātmikā
jākī buddhi so nāmamātra jo svargādikanake bhoga tinameṃ mana na deya yā bhūloka jitane meṃ apano dehanirvāha hoi utane meṃ santoṣa karai soū jo deha nirvāha sahaja meṃ hoi tau pariśrama dekhi bahutameṃ
yatna na karai 3 pṛthvī baड़ī śayyāhai yāke hote aura śayyā ke yatna kari kahā bhujāna ke hote takiyāna ke yatna kari kahā diśā bakalā inake hote aura vastranakari kahā 4 aura jo vaise ni
rvāha na hoi tau mārga meṃ kahā cīra nahīṃ aura prabhukoṃ paropakāra koṃ banāye vṛkṣa kahā nahīṃ deyahaiṃ unahīṃ ke phala phūlameṃ nirvāhakarai aura nadī kahā sūkhagaīṃ jaba pyāsalage taba jala unameṃ pīlehī
aura guhā rukigaīṃ unahīṃ meṃ sovai baiṭhe aura jo koī bāhara jāgā inahūṃ koṃ banāū na banai tau harikoṃhū thoro bahuta bharoso rākhai jo saba choड़i jinane harikī śaraṇalaī tineṃ kahā hari rakṣā na

a0
1

4
 
Annotationen