Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0036
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०
२८

कहौ १९ योगेश्वरनकों अणिमादिक करि अर्चिरादि गति और लिङ्ग शरीरकों जैसे प्रलय वेद ऋग्वेदादिक उपवेद आयुर्वेदादिक धर्मशास्त्र इतिहास पुराण इनकों स्वरूपकहौ २० सब प्राणीन
की उत्पत्ति पालन नाशकहौ कैसेहोयहै वैदिकस्मार्त्त जो कर्मकरेहैं अग्निहोत्रादिककरेहैं तिनकी कहाविधि सो कहो त्रिवर्गकों उपायकहौ २१ नीलोपाधि जीवनकी जो सृष्टि पाखण्डी उत्पत्ति आत्माकों
बंध मोक्ष और बंधमोक्षातिरिक्त स्वरूप करि स्थिति सो कहो २२ जैसे स्वतन्त्र हरि अपनी मायाकरि क्रीड़ाकरै हैं और जैसे प्रलयमें मायादूरिकरि साक्षीकीसीनाईं विराजें सो कहौ २३ हे भगवन् !
मैं आपकीशरणहौं यातें जो मैं पूछों सो मेरेआगे क्रमतें ज्योंकी त्यों कहिबेकों योग्यहौ २४ या बातके तुम ज्ञाताहौ जैसे ब्रह्मा नारद व्यास या क्रमकरि संप्रदाय श्रीभागवतकोंहै सोतुमजानोहौ जो बड़े-
नके बड़ेनकों सो ताहि पिछले स्थितहोयहै सो तुमहूं ब्रह्माकीसीनाईं प्रमाणहौ २५ और हे ब्रह्मन् ! मैंने अनशन लियोहै सो तुम चिन्तामतिकरो मेरे प्राण नहीं व्याकुल होयहैं जो तुम्हारे मुख
स्याध्यात्मिकस्यच १९ योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तुयोगिनाम् ।। वेदोपवेदधर्माणामितिहासपुराणयोः २० सम्प्लवःसर्वभूतानां विक्रमःप्रतिसङ्क्रमः ।।
इष्टापूर्त्तस्यकाम्यानां त्रिवर्गस्यचयोविधिः २१ यश्चानुशायिनांसर्गःपाखण्डस्यचसम्भवः।।आत्मनोबन्धमोक्षौच व्यवस्थानंस्वरूपतः २२ यथात्मतन्त्रोभ
गवान्विक्रीडत्यात्ममायया ॥ विसृज्यवायथामायामुदास्तेसाक्षिवद्विभुः २३ सर्वमेतच्चभगवन् पृच्छतेमेऽनुपूर्वशः ।। तत्त्वतोऽर्हस्युदाहर्त्तुं प्रपन्नायमहामु
ने २४ अत्रप्रमाणंहिभगवान् परमेष्ठीयथात्मभूः ।। परेचेहानुतिष्ठन्ति पूर्वेषांपूर्वजैःकृतम् २५ नमेऽसवःपरायन्ति ब्रह्मन्ननशनादमी ।। पिबतोऽच्युतपीयूषम
न्यत्रकुपिताद्द्विजात् २६ सूतउवाच ॥ सउपामन्त्रितोराज्ञा कथायामितिसत्पतेः ।। ब्रह्मरातोभृशंप्रीतो विष्णुरातेनसंसदि २७ प्राहभागवतंनाम पुरा
णंब्रह्मसम्मितम् ।। ब्रह्मणेभगवत्प्रोक्तं ब्रह्मकल्पउपागते २८ यद्यत्परीक्षिदृषभःपाण्डूनामनुपृच्छति ।। आनुपूर्व्येणतत्सर्वमाख्यातुमुपचक्रमे २९ ।। इति
श्रीभागवतेमहापुराणेद्वितीयस्कन्धेप्रश्नविधिर्नामाष्टमोऽध्यायः ८ ॥ * ॥ * ॥ * ॥ * ॥ * ॥
श्रीशुकउवाच ॥ आत्ममायामृतेराजन्परस्यानुभवात्मनः ।। नघटेतार्थसम्बन्धःस्वप्नद्रष्टुरिवाञ्जसा १ बहुरूपइवाभातिमाययाबहुरूपया।।रममाणोगुणे
तें निकसत जो कथामृत ताहि पानकरूंहूं यातें एक ब्राह्मण के शाप तें जो कछु होय सो होय पर अबतो मेरे व्याकुलता नहीं २६ या भाँति राजा ने हरिकथान में जब शुकदेवजी कों उपामंत्रित
किया तब वे अत्यन्त प्रसन्नहोकर सभामें वेदके संमित भागवतनाम पुराणकों कहते भये जिसकों ब्रह्मकल्पके प्राप्तहोनेमें भगवान्ने ब्रह्मासे कहाथा २७ । २८ पाण्डुन में श्रेष्ठ राजा परीक्षित् जो जो
पूछतभयो सो भागवत द्वारा क्रमसों कहिबे कों प्रारम्भ करत भये २९ ।। इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेटीकायामष्टमोऽध्यायः ८ ॥ * ॥ * ॥ * ॥
(राजप्रश्नोत्तरंवक्ष्यन् ब्रह्मणेहरिणोदितम् ॥ कथयामासनवमे शुकोभागवतंपुनः १) तामें राजाने पूछाही या जीवकों देह सम्बन्ध कैसे सो कहे हैं हरिकी माया विना या जीव अनुभव स्वरूप कों

अ०


२८

bhā0dvi0
28

kahau 19 yogeśvaranakoṃ aṇimādika kari arcirādi gati aura liṅga śarīrakoṃ jaise pralaya veda ṛgvedādika upaveda āyurvedādika dharmaśāstra itihāsa purāṇa inakoṃ svarūpakahau 20 saba prāṇīna
kī utpatti pālana nāśakahau kaisehoyahai vaidikasmārtta jo karmakarehaiṃ agnihotrādikakarehaiṃ tinakī kahāvidhi so kaho trivargakoṃ upāyakahau 21 nīlopādhi jīvanakī jo sṛṣṭi pākhaṇḍī utpatti ātmākoṃ
baṃdha mokṣa aura baṃdhamokṣātirikta svarūpa kari sthiti so kaho 22 jaise svatantra hari apanī māyākari krīड़ākarai haiṃ aura jaise pralayameṃ māyādūrikari sākṣīkīsīnāīṃ virājeṃ so kahau 23 he bhagavan !
maiṃ āpakīśaraṇahauṃ yāteṃ jo maiṃ pūchoṃ so mereāge kramateṃ jyoṃkī tyoṃ kahibekoṃ yogyahau 24 yā bātake tuma jñātāhau jaise brahmā nārada vyāsa yā kramakari saṃpradāya śrībhāgavatakoṃhai sotumajānohau jo baड़e-
nake baड़enakoṃ so tāhi pichale sthitahoyahai so tumahūṃ brahmākīsīnāīṃ pramāṇahau 25 aura he brahman ! maiṃne anaśana liyohai so tuma cintāmatikaro mere prāṇa nahīṃ vyākula hoyahaiṃ jo tumhāre mukha
syādhyātmikasyaca 19 yogeśvaraiśvaryagatirliṅgabhaṅgastuyoginām || vedopavedadharmāṇāmitihāsapurāṇayoḥ 20 samplavaḥsarvabhūtānāṃ vikramaḥpratisaṅkramaḥ ||
iṣṭāpūrttasyakāmyānāṃ trivargasyacayovidhiḥ 21 yaścānuśāyināṃsargaḥpākhaṇḍasyacasambhavaḥ||ātmanobandhamokṣauca vyavasthānaṃsvarūpataḥ 22 yathātmatantrobha
gavānvikrīḍatyātmamāyayā || visṛjyavāyathāmāyāmudāstesākṣivadvibhuḥ 23 sarvametaccabhagavan pṛcchateme 'nupūrvaśaḥ || tattvato 'rhasyudāharttuṃ prapannāyamahāmu
ne 24 atrapramāṇaṃhibhagavān parameṣṭhīyathātmabhūḥ || parecehānutiṣṭhanti pūrveṣāṃpūrvajaiḥkṛtam 25 name 'savaḥparāyanti brahmannanaśanādamī || pibato 'cyutapīyūṣama
nyatrakupitāddvijāt 26 sūtaüvāca || saüpāmantritorājñā kathāyāmitisatpateḥ || brahmarātobhṛśaṃprīto viṣṇurātenasaṃsadi 27 prāhabhāgavataṃnāma purā
ṇaṃbrahmasammitam || brahmaṇebhagavatproktaṃ brahmakalpaüpāgate 28 yadyatparīkṣidṛṣabhaḥpāṇḍūnāmanupṛcchati || ānupūrvyeṇatatsarvamākhyātumupacakrame 29 || iti
śrībhāgavatemahāpurāṇedvitīyaskandhepraśnavidhirnāmāṣṭamo 'dhyāyaḥ 8 || * || * || * || * || * ||
śrīśukaüvāca || ātmamāyāmṛterājanparasyānubhavātmanaḥ || naghaṭetārthasambandhaḥsvapnadraṣṭurivāñjasā 1 bahurūpaïvābhātimāyayābahurūpayā||ramamāṇoguṇe
teṃ nikasata jo kathāmṛta tāhi pānakarūṃhūṃ yāteṃ eka brāhmaṇa ke śāpa teṃ jo kachu hoya so hoya para abato mere vyākulatā nahīṃ 26 yā bhāṁti rājā ne harikathāna meṃ jaba śukadevajī koṃ upāmaṃtrita
kiyā taba ve atyanta prasannahokara sabhāmeṃ vedake saṃmita bhāgavatanāma purāṇakoṃ kahate bhaye jisakoṃ brahmakalpake prāptahonemeṃ bhagavānne brahmāse kahāthā 27 | 28 pāṇḍuna meṃ śreṣṭha rājā parīkṣit jo jo
pūchatabhayo so bhāgavata dvārā kramasoṃ kahibe koṃ prārambha karata bhaye 29 || iti śrībhāgavatemahāpurāṇedvitīyaskandheṭīkāyāmaṣṭamo 'dhyāyaḥ 8 || * || * || * ||
(rājapraśnottaraṃvakṣyan brahmaṇehariṇoditam || kathayāmāsanavame śukobhāgavataṃpunaḥ 1) tāmeṃ rājāne pūchāhī yā jīvakoṃ deha sambandha kaise so kahe haiṃ harikī māyā vinā yā jīva anubhava svarūpa koṃ

a0
8

28
 
Annotationen