Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0020
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०
१२

की औ शक्ति छोड़े खेद रहित होइ ब्रह्मगतिकों प्राप्तहोयहैं ऐसे भगवान् उज्ज्वल जाके यश ताकों प्रणामहै बड़े बड़े तपस्वी दानी यशस्वी मन्त्रवेत्ता और मङ्गलाचरण करिबेवारे जाके अपने करे
बिगर कल्याणकों नहीं प्राप्तहोयहैं ऐसे उज्ज्वल जाके यश ता हरिकों प्रणाम है १६।१७ किरात हूण अन्ध्र पुलिन्द पुल्कस आभीर कङ्क यवन खसते आदिदै और जो बड़े पापीजन ते जाहू
के भक्त भागवतन कों आश्रयलै शुद्ध होयहैं ता प्रभुकों मेरी प्रणाम है १८ सो एक भगवान् आत्मवेत्तान के आत्मा ईश्वर त्रयीमय धर्म्ममय तपोमय निष्कपट ब्रह्मा महादेवादिकन के तर्कणा कों
योग्य है स्वरूप जाकों ऐसे भगवान् मोपै प्रसन्नहोहु १९ जो भगवान् लक्ष्मी के पति यज्ञपति प्रजापति बुद्धिनकेपति लोकनके पति पृथ्वीपति अन्धक वृष्णि यादवन के पतिहू और गतिहू साधुन
के पति सो मोपै प्रसन्नहोउ २० जा भगवान् के चरणारविन्दकों जो ध्यान सोई भई समाधि ताकरि निर्म्मल जो बुद्धि ताकरिकै कवीश्वर आत्मस्वरूपकों देखैंहैं और यथारुचि कहेहैं सो भ-
किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरकङ्कायवनाःखसादयः ।। येऽन्येचपापायदुपाश्रयाश्रयाःशुद्ध्यन्तितस्मैप्रभविष्णवेनमः १८ सएषआत्मात्मवताम
धीश्वरस्त्रयीमयोधर्ममयस्तपोमयः ।। गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गोभगवान्प्रसीदताम् १९ श्रियःपतिर्यज्ञपतिःप्रजापतिर्धियांपतिर्लोक
पतिर्धरापतिः ।। पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतांमेभगवान्सतांपतिः २० यदङ्घ्र्यनुध्यानसमाधिधौतया धियाऽनुपश्यन्तिहितत्त्वमात्मनः ।।
वदन्तिचैतत्कवयोयथारुचं समेमुकुन्दोभगवान्प्रसीदताम् २१ प्रचोदितायेनपुरासरस्वती वितन्वताऽजस्यसतींस्मृतिंहृदि।।स्वलक्षणाप्रादुरभूत्किलास्यतः
समेऋषीणामृषभःप्रसीदताम् २२ भूतैर्महद्भिर्यइमाःपुरोविभुर्निर्मायशेतेयदमूषुपूरुषः ।। भुङ्क्तेगुणान्षोडशषोडशात्मकःसोऽलंकृषीष्टभगवान्वचांसिमे २३
नमस्तस्मैभगवते वासुदेवायवेधसे ।। पपुर्ज्ञानमयंसौम्या यन्मुखाम्बुरुहासवम् २४ एतदेवात्मभूराजन् नारदायविपृच्छते ।। वेदगर्भोऽभ्यधात्साक्षाद्
यदाहहरिरात्मनः २५ ।। इतिश्रीभागवतेमहापुराणेद्वितीयस्कन्धेचतुर्थोऽध्यायः ४ ॥ * ॥ * ॥ * ॥ * ॥
नारदउवाच ॥ देवदेवनमस्तेऽस्तुभूतभावनपूर्वज ।। तद्विजानीहियज्ज्ञानमात्मतत्त्वनिदर्शनमू १ यद्रूपंयदधिष्ठानं यतःसृष्टमिदंप्रभो ।। यत्संस्थं
गवान् मुकुन्द मोपै प्रसन्नहोहु २१ ब्रह्मा कों सुन्दर स्मृति विस्तारत जो भगवान् ताने सरस्वती प्रेरी जब वेदलक्षणा वाणी ब्रह्मा के मुखतें प्रकटभई सो ज्ञान दानीनमें श्रेष्ठ भगवान् मोपै प्रसन्न
होहु २२ जो भगवान् इन महाभूतन करि देहनको रचि इनमें विराजेहै सोलहो गुणनकों भोगेहै सो प्रभु मेरी वाणी अलंकृतकरो जो श्रोतानकों प्रियलगै २३ता व्यासरूप भगवान् वासुदेवकों
मेरी प्रणाम है जाके मुख कमल में तें निकस्यो ज्ञानमय मकरन्द ताहि भक्तजन पान करत भये २४ हे राजन् ! यही प्रश्न नारदने ब्रह्मा सों कियो जो नारायणने ब्रह्मा के आगे कही सोई ब्रह्मा
नारद के आगे कहतभयो २५ ॥ इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेचतुर्थोऽध्यायः ४ ॥ * ॥ * ॥ * ॥ * ॥
(पञ्चमेनारदेनाथ पृष्टःसृष्ट्यादिवक्त्यजः ।। हरेर्लीलांविराट्सृष्टिंकालकर्मादिशक्तिभिः१) नारदजी ब्रह्मासों कहे हैं हे देवतानके देव ! हे भूतभावन ! सब के बड़े आत्मस्वरूपकों दिखाइबेवारो

अ०


१२

bhā0dvi0
12

kī au śakti choड़e kheda rahita hoi brahmagatikoṃ prāptahoyahaiṃ aise bhagavān ujjvala jāke yaśa tākoṃ praṇāmahai baड़e baड़e tapasvī dānī yaśasvī mantravettā aura maṅgalācaraṇa karibevāre jāke apane kare
bigara kalyāṇakoṃ nahīṃ prāptahoyahaiṃ aise ujjvala jāke yaśa tā harikoṃ praṇāma hai 16|17 kirāta hūṇa andhra pulinda pulkasa ābhīra kaṅka yavana khasate ādidai aura jo baड़e pāpījana te jāhū
ke bhakta bhāgavatana koṃ āśrayalai śuddha hoyahaiṃ tā prabhukoṃ merī praṇāma hai 18 so eka bhagavān ātmavettāna ke ātmā īśvara trayīmaya dharmmamaya tapomaya niṣkapaṭa brahmā mahādevādikana ke tarkaṇā koṃ
yogya hai svarūpa jākoṃ aise bhagavān mopai prasannahohu 19 jo bhagavān lakṣmī ke pati yajñapati prajāpati buddhinakepati lokanake pati pṛthvīpati andhaka vṛṣṇi yādavana ke patihū aura gatihū sādhuna
ke pati so mopai prasannahou 20 jā bhagavān ke caraṇāravindakoṃ jo dhyāna soī bhaī samādhi tākari nirmmala jo buddhi tākarikai kavīśvara ātmasvarūpakoṃ dekhaiṃhaiṃ aura yathāruci kahehaiṃ so bha-
kirātahūṇāndhrapulindapulkasā ābhīrakaṅkāyavanāḥkhasādayaḥ || ye 'nyecapāpāyadupāśrayāśrayāḥśuddhyantitasmaiprabhaviṣṇavenamaḥ 18 saeṣaātmātmavatāma
dhīśvarastrayīmayodharmamayastapomayaḥ || gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgobhagavānprasīdatām 19 śriyaḥpatiryajñapatiḥprajāpatirdhiyāṃpatirloka
patirdharāpatiḥ || patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃmebhagavānsatāṃpatiḥ 20 yadaṅghryanudhyānasamādhidhautayā dhiyā 'nupaśyantihitattvamātmanaḥ ||
vadanticaitatkavayoyathārucaṃ samemukundobhagavānprasīdatām 21 pracoditāyenapurāsarasvatī vitanvatā 'jasyasatīṃsmṛtiṃhṛdi||svalakṣaṇāprādurabhūtkilāsyataḥ
sameṛṣīṇāmṛṣabhaḥprasīdatām 22 bhūtairmahadbhiryaïmāḥpurovibhurnirmāyaśeteyadamūṣupūruṣaḥ || bhuṅkteguṇānṣoḍaśaṣoḍaśātmakaḥso 'laṃkṛṣīṣṭabhagavānvacāṃsime 23
namastasmaibhagavate vāsudevāyavedhase || papurjñānamayaṃsaumyā yanmukhāmburuhāsavam 24 etadevātmabhūrājan nāradāyavipṛcchate || vedagarbho 'bhyadhātsākṣād
yadāhaharirātmanaḥ 25 || itiśrībhāgavatemahāpurāṇedvitīyaskandhecaturtho 'dhyāyaḥ 4 || * || * || * || * ||
nāradaüvāca || devadevanamaste 'stubhūtabhāvanapūrvaja || tadvijānīhiyajjñānamātmatattvanidarśanamū 1 yadrūpaṃyadadhiṣṭhānaṃ yataḥsṛṣṭamidaṃprabho || yatsaṃsthaṃ
gavān mukunda mopai prasannahohu 21 brahmā koṃ sundara smṛti vistārata jo bhagavān tāne sarasvatī prerī jaba vedalakṣaṇā vāṇī brahmā ke mukhateṃ prakaṭabhaī so jñāna dānīnameṃ śreṣṭha bhagavān mopai prasanna
hohu 22 jo bhagavān ina mahābhūtana kari dehanako raci inameṃ virājehai solaho guṇanakoṃ bhogehai so prabhu merī vāṇī alaṃkṛtakaro jo śrotānakoṃ priyalagai 23tā vyāsarūpa bhagavān vāsudevakoṃ
merī praṇāma hai jāke mukha kamala meṃ teṃ nikasyo jñānamaya makaranda tāhi bhaktajana pāna karata bhaye 24 he rājan ! yahī praśna nāradane brahmā soṃ kiyo jo nārāyaṇane brahmā ke āge kahī soī brahmā
nārada ke āge kahatabhayo 25 || iti śrībhāgavatemahāpurāṇedvitīyaskandhecaturtho 'dhyāyaḥ 4 || * || * || * || * ||
(pañcamenāradenātha pṛṣṭaḥsṛṣṭyādivaktyajaḥ || harerlīlāṃvirāṭsṛṣṭiṃkālakarmādiśaktibhiḥ1) nāradajī brahmāsoṃ kahe haiṃ he devatānake deva ! he bhūtabhāvana ! saba ke baड़e ātmasvarūpakoṃ dikhāibevāro

a0
4

12
 
Annotationen