Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0034
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०
२६

जबताईं समृद्ध न होइ और जब आपही इंद्र होइ तब सब बातें छोड़िदेइ ऐसे हरि प्राप्तभये पै कोईकोई साधन नहीं चाहिये ४८ सोई भगवान् सब फलनके दाता ब्राह्मणादिकनके स्वभावकरिकिये
जो कर्म ताकी सिद्धि जाने हू हैं देहके आरम्भ धातुनके वियोग भये संते जो आकाश कीसी नाईं नष्ट नहीं होयहै जातें देहको संग नहीं भयो ४९ हे नारद ! सो भगवान् विश्व के पालनहारे संक्षेप
तें मेरेआगे कहौ जो कुछ कार्य कारण दिखाई देयहै सो हरितें न्यारो नहीं और हरि सबतें न्यारोहै ५० हे नारद ! यह श्रीभागवत पुराण जो मोकों श्रीनारायणने कह्यो यह हरि की विभूतिन कों
संग्रह ते तू याहि विस्तार करिके कहु ५१ जैसे वर्णन करि सर्वात्मा सब के आधार हरिमें भक्तिहोइ मनुष्यन की तैसे विचार करि वर्णन कर ५२ जो कोई हरिकी माया वर्णन करै अनुमोदन
करै श्रद्धा करि नित्य श्रवणकरे ताकों आत्मा माया करि मोहित न होइ ५३ ॥ इति श्रीभागवतेद्वितीयस्कन्धेटीकायांसप्तमोऽध्यायः ७ ॥ * ॥ * ॥ * ॥
मिन्द्रः ४८ सश्रेयसामपिविभुर्भगवान्यतोऽस्यभावःस्वभावविहितस्यसतःप्रसिद्धिः ।। देहेस्वधातुविगमेऽनुविशीर्यमाणेव्योमेवतत्रपुरुषोनविशीर्यतेऽजः
४९ सोऽयंतेऽभिहितस्तातभगवान्विश्वभावनः ॥ समासेनहरेर्नान्यदन्यस्मात्सदसच्चयत् ५० इदंभागवतंनामयन्मेभगवतोदितम्।।सङ्ग्रहोऽयंविभूतीनां
त्वमेतद्विपुलीकुरु ५१ यथाहरौभगवतिनृणांभक्तिर्भविष्यति ।। सर्वात्मन्यखिलाधारइतिसङ्कल्प्यवर्णय ५२ मायांवर्णयतोऽमुष्यईश्वरस्यानुमोदतः।।शृण्व
तःश्रद्धयानित्यंमाययात्मानमुह्यति ५३ इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेब्रह्मनारदसंवादेसप्तमोऽध्यायः ७ ॥ * ॥ * ॥
श्रीराजोवाच ॥ ब्रह्मणाचोदितोब्रह्मन्गुणाख्यानेऽगुणस्यच ॥ यस्मैयस्मैयथाप्राहनारदोदेवदर्शनः १ एतद्वेदितुमिच्छामितत्त्वंवेदविदांवर ।। हरे
रद्भुतवीर्यस्यकथालोकसुमङ्गलाः२कथयस्वमहाभागयथाऽहमखिलात्मनि ।। कृष्णेनिवेश्यनिःसङ्गंमनस्त्यक्ष्येकलेवरम् ३ शृण्वतःश्रद्धयानित्यंगृणतश्च
स्वचेष्टितम् ।। कालेननातिदीर्घेणभगवान्विशतेहृदि ४ प्रविष्टःकर्णरन्ध्रेणस्वानाम्भावसरोरुहम् ।। धुनोतिशमलंकृष्णः सलिलस्ययथाशरत् ५ धौतात्मा
पुरुषःकृष्णपादमूलंनमुञ्चति ।। मुक्तसर्वपरिक्लेशःपान्थःस्वशरणंयथा ६ यदधातुमतोब्रह्मन् देहारम्भोस्यऽधातुभिः ।। यदृच्छयाहेतुनावाभवन्तोजानतेय
(अष्टमेदेहसम्बन्धमाक्षिपन्नीशजीवयोः ।। बहून्परीक्षिदापृच्छत्पुराणार्थान्बुभुत्सितान् १) राजापरीक्षित् पूछे हैं हे शुक ! ब्रह्माने हरिके गुण कहिबेमें जब नारदकों प्रेर्यो तब नारदने जो वाके
आगे कह्यो सो मेरे आगे कहो १ सो यह मैं जान्यो चाहूंहूं हे तत्त्ववेत्तान में श्रेष्ठ ! ज्यों का त्यों कहो अद्भुतवीर्य्य हरिकी कथा लोकनको मंगल देबे वारी है २ हे महाभाग ! ऐसो प्रकार कहौ
जो मैं श्रीकृष्णचन्द्र में मनलगाइ या शरीर कों त्यागकरूं ३ जो कोई श्रद्धाकरि हरिलीला सुनेहैं कहेहैं ताके हृदय में थोरेही दिनन में भगवान् प्रवेशकरेहैं ४ कर्णन द्वारा अपने भक्तन के हृदय
कमलमें प्रविष्टहोइ सब मैलकों शरद्ऋतु दूरि करैहै ५ जब यह पुरुष निष्पापहोय है रागद्वेषादिक्लेश याके दूरिहोय हैं तब यह कृष्णचरणारविन्द कों नहीं छोड़े जैसे बहुत दिनन में परदेश तें

अ०


२६

bhā0dvi0
26

jabatāīṃ samṛddha na hoi aura jaba āpahī iṃdra hoi taba saba bāteṃ choड़idei aise hari prāptabhaye pai koīkoī sādhana nahīṃ cāhiye 48 soī bhagavān saba phalanake dātā brāhmaṇādikanake svabhāvakarikiye
jo karma tākī siddhi jāne hū haiṃ dehake ārambha dhātunake viyoga bhaye saṃte jo ākāśa kīsī nāīṃ naṣṭa nahīṃ hoyahai jāteṃ dehako saṃga nahīṃ bhayo 49 he nārada ! so bhagavān viśva ke pālanahāre saṃkṣepa
teṃ mereāge kahau jo kucha kārya kāraṇa dikhāī deyahai so hariteṃ nyāro nahīṃ aura hari sabateṃ nyārohai 50 he nārada ! yaha śrībhāgavata purāṇa jo mokoṃ śrīnārāyaṇane kahyo yaha hari kī vibhūtina koṃ
saṃgraha te tū yāhi vistāra karike kahu 51 jaise varṇana kari sarvātmā saba ke ādhāra harimeṃ bhaktihoi manuṣyana kī taise vicāra kari varṇana kara 52 jo koī harikī māyā varṇana karai anumodana
karai śraddhā kari nitya śravaṇakare tākoṃ ātmā māyā kari mohita na hoi 53 || iti śrībhāgavatedvitīyaskandheṭīkāyāṃsaptamo 'dhyāyaḥ 7 || * || * || * ||
mindraḥ 48 saśreyasāmapivibhurbhagavānyato 'syabhāvaḥsvabhāvavihitasyasataḥprasiddhiḥ || dehesvadhātuvigame 'nuviśīryamāṇevyomevatatrapuruṣonaviśīryate 'jaḥ
49 so 'yaṃte 'bhihitastātabhagavānviśvabhāvanaḥ || samāsenaharernānyadanyasmātsadasaccayat 50 idaṃbhāgavataṃnāmayanmebhagavatoditam||saṅgraho 'yaṃvibhūtīnāṃ
tvametadvipulīkuru 51 yathāharaubhagavatinṛṇāṃbhaktirbhaviṣyati || sarvātmanyakhilādhāraïtisaṅkalpyavarṇaya 52 māyāṃvarṇayato 'muṣyaīśvarasyānumodataḥ||śṛṇva
taḥśraddhayānityaṃmāyayātmānamuhyati 53 iti śrībhāgavatemahāpurāṇedvitīyaskandhebrahmanāradasaṃvādesaptamo 'dhyāyaḥ 7 || * || * ||
śrīrājovāca || brahmaṇācoditobrahmanguṇākhyāne 'guṇasyaca || yasmaiyasmaiyathāprāhanāradodevadarśanaḥ 1 etadveditumicchāmitattvaṃvedavidāṃvara || hare
radbhutavīryasyakathālokasumaṅgalāḥ2kathayasvamahābhāgayathā 'hamakhilātmani || kṛṣṇeniveśyaniḥsaṅgaṃmanastyakṣyekalevaram 3 śṛṇvataḥśraddhayānityaṃgṛṇataśca
svaceṣṭitam || kālenanātidīrgheṇabhagavānviśatehṛdi 4 praviṣṭaḥkarṇarandhreṇasvānāmbhāvasaroruham || dhunotiśamalaṃkṛṣṇaḥ salilasyayathāśarat 5 dhautātmā
puruṣaḥkṛṣṇapādamūlaṃnamuñcati || muktasarvaparikleśaḥpānthaḥsvaśaraṇaṃyathā 6 yadadhātumatobrahman dehārambhosya 'dhātubhiḥ || yadṛcchayāhetunāvābhavantojānateya
(aṣṭamedehasambandhamākṣipannīśajīvayoḥ || bahūnparīkṣidāpṛcchatpurāṇārthānbubhutsitān 1) rājāparīkṣit pūche haiṃ he śuka ! brahmāne harike guṇa kahibemeṃ jaba nāradakoṃ preryo taba nāradane jo vāke
āge kahyo so mere āge kaho 1 so yaha maiṃ jānyo cāhūṃhūṃ he tattvavettāna meṃ śreṣṭha ! jyoṃ kā tyoṃ kaho adbhutavīryya harikī kathā lokanako maṃgala debe vārī hai 2 he mahābhāga ! aiso prakāra kahau
jo maiṃ śrīkṛṣṇacandra meṃ manalagāi yā śarīra koṃ tyāgakarūṃ 3 jo koī śraddhākari harilīlā sunehaiṃ kahehaiṃ tāke hṛdaya meṃ thorehī dinana meṃ bhagavān praveśakarehaiṃ 4 karṇana dvārā apane bhaktana ke hṛdaya
kamalameṃ praviṣṭahoi saba mailakoṃ śaradṛtu dūri karaihai 5 jaba yaha puruṣa niṣpāpahoya hai rāgadveṣādikleśa yāke dūrihoya haiṃ taba yaha kṛṣṇacaraṇāravinda koṃ nahīṃ choड़e jaise bahuta dinana meṃ paradeśa teṃ

a0
7

26
 
Annotationen