Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0018
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०
१०

कर्णपुट हरिके गुणानुवाद नहीं सुने हैं ते सर्पनके से बिले हैं और जो हरिके गुणानुवाद न गावे वह जिह्वा दुष्ट मेडुक कीसी है २० सुन्दर जरकसी चीरा मुकुटकर सेबितहू शिर है और जो हरि
कों न नमे तौ केवल भारही है हाथनमें सुन्दर सोने के अमेंठमा चूड़ाहैं पर जो हरिकी सेवा न करैं तौ वे मुर्दाके से हाथ हैं २१ जिन नेत्रनसों हरिकी प्रतिमा न देखिये ते नेत्र मोरपङ्ख से देख-
तही केहैं जिन पांवनसों हरिके क्षेत्रनमें न जाइये तिनकों वृक्षनको सों जन्महै २२ जो मनुष्य भागवतन के चरण रज कों स्पर्श न करै वह जीवत मुर्दा है और श्रीकृष्ण चरण की प्रसादी
तुलसीकी जो गन्ध न जानै सोऊ श्वास लेतमर्यो है २३ हे सूत ! वह हृदय पत्थरहू तें कठोर है जो नाम सुनि विकारको न प्राप्त होय और जब विकार होइ तब नेत्रन में जल अंगन में रोमांच
होइ है २४ ताते हे सूत ! हरिकथा कहौ तुम मनके अनुकूल कहोहौ और भागवतन में श्रेष्ठहौ आत्मविद्या में निपुण श्रीशुकदेवजी कों राजा ने पूछ्यो और उनने जो कह्यो सोई कहौ २५ ॥
कुरुतःसपर्यां हरेर्लसत्काञ्चनकङ्कणौवा २१ बर्हायितेतेनयनेनराणां लिङ्गानिविष्णोर्ननिरीक्षितोये ।। पादौनृणान्तौद्रुमजन्मभाजौक्षेत्राणिनानुव्रजतो
हरेर्यौ २२ जीवञ्छवोभागवताङ्घ्रिरेणुं नजातुमर्त्योऽभिलभेतयस्तु ।। श्रीविष्णुपद्यामनुजस्तुलस्याः श्वसञ्छवोयस्तुनवेदगन्धम् २३ तदश्मसारंहृद
यंबतेदं यद्गृह्यमाणैर्हरिनामधेयैः ।। नविक्रियेताथयदाविकारो नेत्रेजलङ्गात्ररुहेषुहर्षः २४ अथाभिधेह्यङ्गमनोऽनुकूलं प्रभाषसेभागवतप्रधानः ॥ यदा
हवैयासकिरात्मविद्याविशारदोनृपतिंसाधुपृष्टः २५ ।। इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेतृतीयोऽध्यायः ॥ ३ ॥ * ॥ * ॥
सूतउवाच ॥ वैयासकेरितिवचस्तत्त्वनिश्चयमात्मनः ।। उपधार्यमतिंकृष्णऔत्तरेयःसतींव्यधात् १ आत्मजायासुतागारपशुद्रविणबन्धुषु ।। राज्ये
चाविकलेनित्यं विरूढांममतांजहौ २ पप्रच्छचेममेवार्थंयन्मांपृच्छथसत्तमाः ।। कृष्णानुभावश्रवणे श्रद्दधानोमहामनाः ३ संस्थांविज्ञायसन्न्यस्य कर्म
त्रैवर्गिकञ्चयत् ।। वासुदेवेभगवति आत्मभावंदृढंगतः ४ राजोवाच ॥ समीचीनंवचोब्रह्मन् सर्वज्ञस्यतवानघ ॥ तमोविशीर्यतेमह्यं हरेःकथयतःकथाम् ५
भूयएवविवित्सामि भगवानात्ममायया ।। यथेदंसृजतेविश्वं दुर्विभाव्यमधीश्वरैः ६ यथागोपायतिविश्वं यथासंयच्छतेपुनः ।। यांयांशक्तिमुपाश्रित्य
इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेतृतीयोऽध्यायः ॥ ३ ॥ * ॥ * ॥ * ॥ * ॥ * ॥ * ॥
(तुर्येपरीक्षितापृष्टं सृष्ट्यादिहरिचेष्टितम् ।। शुकेनब्रह्मतत्पुत्रसंवादेनोपवर्ण्यते १ ) तातें आत्मस्वरूप को जामें निश्चय ऐसो श्रीशुकदेवकों वचन सुनिके राजा परीक्षित श्रीकृष्ण बिषे बुद्धि लगा-
वत भयो १ और देह स्त्री बेटा घर हाथी घोड़ा द्रव्य भाई बन्धु निष्कण्टक राज्य इनमें जो ममता ताहि छोड़तभयो २ हे शौनक ! जो तुम मोहिं पूछ्यो सोई बात राजापरीक्षित पूंछतभयो श्रीशुकदेवजी
सों श्रीकृष्ण प्रभाव सुनिबेमें श्रद्धा जाके बड़ी बढ़ी बड़ो जाकों मन ३ अपनी मृत्यु जानि त्रैवर्गिकजो कर्म्म ताहि त्यागि वासुदेव भगवान् बिषे दृढ़ आत्मभावकों प्राप्तभयो यह पूंछतभयो ४ हे ब्रह्मन् ! तुम

अ०


१०

bhā0dvi0
10

karṇapuṭa harike guṇānuvāda nahīṃ sune haiṃ te sarpanake se bile haiṃ aura jo harike guṇānuvāda na gāve vaha jihvā duṣṭa meḍuka kīsī hai 20 sundara jarakasī cīrā mukuṭakara sebitahū śira hai aura jo hari
koṃ na name tau kevala bhārahī hai hāthanameṃ sundara sone ke ameṃṭhamā cūड़āhaiṃ para jo harikī sevā na karaiṃ tau ve murdāke se hātha haiṃ 21 jina netranasoṃ harikī pratimā na dekhiye te netra morapaṅkha se dekha-
tahī kehaiṃ jina pāṃvanasoṃ harike kṣetranameṃ na jāiye tinakoṃ vṛkṣanako soṃ janmahai 22 jo manuṣya bhāgavatana ke caraṇa raja koṃ sparśa na karai vaha jīvata murdā hai aura śrīkṛṣṇa caraṇa kī prasādī
tulasīkī jo gandha na jānai soū śvāsa letamaryo hai 23 he sūta ! vaha hṛdaya pattharahū teṃ kaṭhora hai jo nāma suni vikārako na prāpta hoya aura jaba vikāra hoi taba netrana meṃ jala aṃgana meṃ romāṃca
hoi hai 24 tāte he sūta ! harikathā kahau tuma manake anukūla kahohau aura bhāgavatana meṃ śreṣṭhahau ātmavidyā meṃ nipuṇa śrīśukadevajī koṃ rājā ne pūchyo aura unane jo kahyo soī kahau 25 ||
kurutaḥsaparyāṃ harerlasatkāñcanakaṅkaṇauvā 21 barhāyitetenayanenarāṇāṃ liṅgāniviṣṇornanirīkṣitoye || pādaunṛṇāntaudrumajanmabhājaukṣetrāṇinānuvrajato
hareryau 22 jīvañchavobhāgavatāṅghrireṇuṃ najātumartyo 'bhilabhetayastu || śrīviṣṇupadyāmanujastulasyāḥ śvasañchavoyastunavedagandham 23 tadaśmasāraṃhṛda
yaṃbatedaṃ yadgṛhyamāṇairharināmadheyaiḥ || navikriyetāthayadāvikāro netrejalaṅgātraruheṣuharṣaḥ 24 athābhidhehyaṅgamano 'nukūlaṃ prabhāṣasebhāgavatapradhānaḥ || yadā
havaiyāsakirātmavidyāviśāradonṛpatiṃsādhupṛṣṭaḥ 25 || iti śrībhāgavatemahāpurāṇedvitīyaskandhetṛtīyo 'dhyāyaḥ || 3 || * || * ||
sūtaüvāca || vaiyāsakeritivacastattvaniścayamātmanaḥ || upadhāryamatiṃkṛṣṇaauttareyaḥsatīṃvyadhāt 1 ātmajāyāsutāgārapaśudraviṇabandhuṣu || rājye
cāvikalenityaṃ virụ̄dhāṃmamatāṃjahau 2 papracchacemamevārthaṃyanmāṃpṛcchathasattamāḥ || kṛṣṇānubhāvaśravaṇe śraddadhānomahāmanāḥ 3 saṃsthāṃvijñāyasannyasya karma
traivargikañcayat || vāsudevebhagavati ātmabhāvaṃdṛḍhaṃgataḥ 4 rājovāca || samīcīnaṃvacobrahman sarvajñasyatavānagha || tamoviśīryatemahyaṃ hareḥkathayataḥkathām 5
bhūyaevavivitsāmi bhagavānātmamāyayā || yathedaṃsṛjateviśvaṃ durvibhāvyamadhīśvaraiḥ 6 yathāgopāyativiśvaṃ yathāsaṃyacchatepunaḥ || yāṃyāṃśaktimupāśritya
iti śrībhāgavatemahāpurāṇedvitīyaskandhetṛtīyo 'dhyāyaḥ || 3 || * || * || * || * || * || * ||
(turyeparīkṣitāpṛṣṭaṃ sṛṣṭyādihariceṣṭitam || śukenabrahmatatputrasaṃvādenopavarṇyate 1 ) tāteṃ ātmasvarūpa ko jāmeṃ niścaya aiso śrīśukadevakoṃ vacana sunike rājā parīkṣita śrīkṛṣṇa biṣe buddhi lagā-
vata bhayo 1 aura deha strī beṭā ghara hāthī ghoड़ā dravya bhāī bandhu niṣkaṇṭaka rājya inameṃ jo mamatā tāhi choṛatabhayo 2 he śaunaka ! jo tuma mohiṃ pūchyo soī bāta rājāparīkṣita pūṃchatabhayo śrīśukadevajī
soṃ śrīkṛṣṇa prabhāva sunibemeṃ śraddhā jāke baड़ī baढ़ī baड़o jākoṃ mana 3 apanī mṛtyu jāni traivargikajo karmma tāhi tyāgi vāsudeva bhagavān biṣe dṛढ़ ātmabhāvakoṃ prāptabhayo yaha pūṃchatabhayo 4 he brahman ! tuma

a0
3

10
 
Annotationen