Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0024
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०
१६

लोकमय भनवान्ही है ४१ कोई त्रिलोकीही माने हैं तिनके मतकरि कहेहैं भूर्लोक हरिके पाउँनकरि कहे हैं भूर्ल्लोक हरिके पाउँनकरि रच्यो है भुवर्ल्लोक नाभितें है स्वर्गलोक माथे तें ऐसे तीन
लोक रचना है ४२ ।। इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेपञ्चमोऽध्यायः ५ ॥ * ॥ ॥ * ॥ * ॥ *
(षष्ठेविराड्विभूतिश्च प्रोक्तोऽध्यात्मादिभेदतः ।। दृढीकृतञ्चपू्र्वोक्तं सर्वंपुरुषसूक्ततः १) हे नारद ! वाणी और अग्नि इनकों भगवान्कोंमुख उत्पत्ति स्थान है छन्दनकों हरिकेसातोंधातु उत्पत्ति
स्थानहै देवता पितर मनुष्यनकों अन्न और रस ये भगवान्की जिह्वाते भये हैं १ सब प्राण और पवन इनकों भगवान्की नासिका आश्रयहै अश्विनीकुमार ओषधी मोद प्रमोद ये भगवान् के
घ्राण ते भये हैं २ रूप और तेज इनको चक्षु इन्द्रिय आश्रय है स्वर्ग और सूर्य्य इनकों नेत्र गोलोक आश्रय है दिशा और तीर्थ ये हरि के कर्णतें भये आकाश और शब्द ये श्रवणेन्द्रियतें भये
ब्रह्मोवाच ।। वाचांवह्नेर्मुखंक्षेत्रंछन्दसांसप्तधातवः ।। हव्यकव्यामृतान्नानांजिह्वासर्वरसस्यच १ सर्वासूनाञ्चवायोश्चतन्नासेपरमायने ।। अश्विनोरोषधी
नाञ्च घ्राणोमोदप्रमोदयोः २ रूपाणान्तेजसांचक्षुर्दिवःसूर्यस्यचाक्षिणी ।। कर्णौदिशाञ्चतीर्थानांश्रोत्रमाकाशशब्दयोः ।। तद्गात्रंवस्तुसाराणांसौभगस्य
चभाजनम् ३ त्वगस्यस्पर्शवायोश्चसर्वमेधस्यचैवहि ।। रोमाण्युद्भिज्जजातीनां यैर्वायज्ञस्तुसम्भृतः ४ केशश्मश्रुनखान्यस्यशिलालोहाभ्रविद्युताम् ।।
बाहवोलोकपालानांप्रायशःक्षेमकर्मणाम् ५ विक्रमोभूर्भुवःस्वश्च क्षेमस्यशरणस्यच ॥ सर्वकामवरस्यापि हरेश्चरणआस्पदम् ६ अपांवीर्यस्यसर्गस्य
पर्ज्जन्यस्यप्रजापतेः ।। पुंसःशिश्नउपस्थस्तु प्रजात्यानन्दनिर्वृतेः ७ पायुर्यमस्यमित्रस्य परिमोक्षस्यनारद ।। हिंसायानिर्ऋतेर्मृत्योर्निरयस्यगुदः
स्मृतः ८ पराभूतेरधर्मस्य तमसश्चापिपश्चिमः ॥ नाड्योनदनदीनान्तु गात्राणामस्थिसंहतिः ९ अव्यक्तरससिन्धूनां भूतानांनिधनस्यच ।। उदरंवि
दितंपुंसो हृदयंमनसःपदम् १० धर्मस्यममतुभ्यञ्च कुमाराणांभवस्यच ॥ विज्ञानस्यचसत्त्वस्य परस्यात्मापरायणम् ११ अहंभवान्भवश्चैव तइमेमुन
वस्तुन के जे सारांश तिनकों और सौभाग्य कों हरिकों शरीर स्थानहै ३ स्पर्श पवन और यज्ञ इनको त्वचा स्थान है वृक्ष जातिनकों हरिके केश डाढ़ीमूंछ नख आश्रय हैं मेघनको केश बिजुरी
श्मश्रुतें शिला लीह हाथ पाउँन के नखतें पालन करिबेवारे लोकपालन कों भुजा आश्रयहै ४।५ भूर्भुवः स्वर्ग ये हरिके पाउँन कों धरिबो और क्षेम शरण सब कामनाकर इनकों हरिकों चरणस्थान
है ६ जल शुक्र सर्ग पर्जन्य प्रजापति इनकों पुरुषकों शिश्न स्थान है सन्तानार्थ भोग तामें जो आनन्द ताकों उपस्थइन्द्रिय आश्रयहै ७ यम मित्र देवता और मलत्याग इनकों पायुइन्द्रिय स्थानहै हिंसा
निर्ऋति राक्षस और मृत्यु निरय इनकों हरिकी गुदा स्थान है ८ पराभव और अधर्म्म तमोगुण इनको पृष्ठभाग उत्पत्ति स्थान है नद और नदी इनकों न ड़ी आश्रय है पर्वत अस्थिनतें भये ९
प्रधान रस और समुद्र प्राणीनकों निधनन इनकों हरिकों उदर स्थान है हरिकों हृदय अस्मदादिकके लिङ्ग शरीर को स्थान है १० धर्म्म में तू सनकादि महादेव विज्ञान सत्त्व इनकों हरिकों चित्त

अ०


१६

bhā0dvi0
16

lokamaya bhanavānhī hai 41 koī trilokīhī māne haiṃ tinake matakari kahehaiṃ bhūrloka harike pāuṁnakari kahe haiṃ bhūrlloka harike pāuṁnakari racyo hai bhuvarlloka nābhiteṃ hai svargaloka māthe teṃ aise tīna
loka racanā hai 42 || iti śrībhāgavatemahāpurāṇedvitīyaskandhepañcamo 'dhyāyaḥ 5 || * || || * || * || *
(ṣaṣṭhevirāḍvibhūtiśca prokto 'dhyātmādibhedataḥ || dṛ̣dhīkṛtañcapūrvoktaṃ sarvaṃpuruṣasūktataḥ 1) he nārada ! vāṇī aura agni inakoṃ bhagavānkoṃmukha utpatti sthāna hai chandanakoṃ harikesātoṃdhātu utpatti
sthānahai devatā pitara manuṣyanakoṃ anna aura rasa ye bhagavānkī jihvāte bhaye haiṃ 1 saba prāṇa aura pavana inakoṃ bhagavānkī nāsikā āśrayahai aśvinīkumāra oṣadhī moda pramoda ye bhagavān ke
ghrāṇa te bhaye haiṃ 2 rūpa aura teja inako cakṣu indriya āśraya hai svarga aura sūryya inakoṃ netra goloka āśraya hai diśā aura tīrtha ye hari ke karṇateṃ bhaye ākāśa aura śabda ye śravaṇendriyateṃ bhaye
brahmovāca || vācāṃvahnermukhaṃkṣetraṃchandasāṃsaptadhātavaḥ || havyakavyāmṛtānnānāṃjihvāsarvarasasyaca 1 sarvāsūnāñcavāyoścatannāseparamāyane || aśvinoroṣadhī
nāñca ghrāṇomodapramodayoḥ 2 rūpāṇāntejasāṃcakṣurdivaḥsūryasyacākṣiṇī || karṇaudiśāñcatīrthānāṃśrotramākāśaśabdayoḥ || tadgātraṃvastusārāṇāṃsaubhagasya
cabhājanam 3 tvagasyasparśavāyoścasarvamedhasyacaivahi || romāṇyudbhijjajātīnāṃ yairvāyajñastusambhṛtaḥ 4 keśaśmaśrunakhānyasyaśilālohābhravidyutām ||
bāhavolokapālānāṃprāyaśaḥkṣemakarmaṇām 5 vikramobhūrbhuvaḥsvaśca kṣemasyaśaraṇasyaca || sarvakāmavarasyāpi hareścaraṇaāspadam 6 apāṃvīryasyasargasya
parjjanyasyaprajāpateḥ || puṃsaḥśiśnaüpasthastu prajātyānandanirvṛteḥ 7 pāyuryamasyamitrasya parimokṣasyanārada || hiṃsāyānirṛtermṛtyornirayasyagudaḥ
smṛtaḥ 8 parābhūteradharmasya tamasaścāpipaścimaḥ || nāḍyonadanadīnāntu gātrāṇāmasthisaṃhatiḥ 9 avyaktarasasindhūnāṃ bhūtānāṃnidhanasyaca || udaraṃvi
ditaṃpuṃso hṛdayaṃmanasaḥpadam 10 dharmasyamamatubhyañca kumārāṇāṃbhavasyaca || vijñānasyacasattvasya parasyātmāparāyaṇam 11 ahaṃbhavānbhavaścaiva taïmemuna
vastuna ke je sārāṃśa tinakoṃ aura saubhāgya koṃ harikoṃ śarīra sthānahai 3 sparśa pavana aura yajña inako tvacā sthāna hai vṛkṣa jātinakoṃ harike keśa ḍāढ़īmūṃcha nakha āśraya haiṃ meghanako keśa bijurī
śmaśruteṃ śilā līha hātha pāuṁna ke nakhateṃ pālana karibevāre lokapālana koṃ bhujā āśrayahai 4|5 bhūrbhuvaḥ svarga ye harike pāuṁna koṃ dharibo aura kṣema śaraṇa saba kāmanākara inakoṃ harikoṃ caraṇasthāna
hai 6 jala śukra sarga parjanya prajāpati inakoṃ puruṣakoṃ śiśna sthāna hai santānārtha bhoga tāmeṃ jo ānanda tākoṃ upasthaïndriya āśrayahai 7 yama mitra devatā aura malatyāga inakoṃ pāyuindriya sthānahai hiṃsā
nirṛti rākṣasa aura mṛtyu niraya inakoṃ harikī gudā sthāna hai 8 parābhava aura adharmma tamoguṇa inako pṛṣṭhabhāga utpatti sthāna hai nada aura nadī inakoṃ na ड़ī āśraya hai parvata asthinateṃ bhaye 9
pradhāna rasa aura samudra prāṇīnakoṃ nidhanana inakoṃ harikoṃ udara sthāna hai harikoṃ hṛdaya asmadādikake liṅga śarīra ko sthāna hai 10 dharmma meṃ tū sanakādi mahādeva vijñāna sattva inakoṃ harikoṃ citta

a0
5

16
 
Annotationen