Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0040
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०
३२

जैसे पञ्चमहाभूत सब ऊँचे नीचे प्राणीन में सृष्टि तें पीछे प्रविष्ट हैं क्यों औरन में देखिये है और नहीं हूं प्रविष्टहैं पहिलेही कारण ता करि प्राणीनमें अविद्यमान है यातें तैसोई भूति भौतिकन में
हूं और नहीं ऐसी मेरी सत्ता है ३५ आत्माके स्वरूपकों जो जान्यो चाहै ताकों यही विचारिबेकों योग्य है सब में अनुस्यूत और सबतें व्यतिरेक करि जो सबठौर सबकालमें है सोई आत्मा
३६ हे ब्रह्मा ! चित्त एकाग्रकरि या मार्ग में स्थित जो होइगो तो कल्पना की जो नाना सृष्टितिनमें तू मोहकों न प्राप्तहोइगो जामें कर्त्ताहू यह अभिनिवेश न होइगो ३७ हे राजन् ! ऐसे अजन्मा
भगवान् सबनिकों अधिपति ब्रह्मा ताहि ऐसे कहि अपने रूपकों अन्तर्हित करतभये ३८ अन्तर्हित कीनो है अपनो स्वरूप जाने ऐसे हरिके अर्थ ब्रह्मा हाथजोरि पहिले केसी नाईं या विश्वकों
सृजतभयो ३९ ता पीछे ब्रह्मा ने श्रीभागवत नारद के आगे कह्यो सोई कहे हैं प्रजान के पति धर्म्म के पति ब्रह्मा एकदिन प्रजान के कल्याण के लिये अपनी सृष्टि की इच्छाकरि यम नियमन
तथातेषुनतेष्वहम् ३५ एतावदेवजिज्ञास्यन्तत्त्वजिज्ञासुनात्मनः ॥ अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्रसर्वदा ३६ एतन्मतंसमातिष्ठ परमेणसमाधिना ॥
भवान्कल्पविकल्पेषु नविमुह्यतिकर्हिचित् ३७ श्रीशुकउवाच ॥ सम्प्रदिश्यैवमजनो जनानांपरमेष्ठिनम् ।। पश्यतस्तस्यतद्रूपमात्मनोन्यरुणद्धरिः३८
अन्तर्हितेन्द्रियार्थाय हरयेविहिताञ्जलिः ॥ सर्वभूतमयोविश्वं ससर्ज्जेदंसपूर्ववत् ३९ प्रजापतिर्धर्मपतिरेकदानियमान्यमान् ॥ भद्रंप्रजानामन्विच्छन् ना
तिष्ठत्स्वार्थकाम्यया ४० तंनारदःप्रियतमो रिक्थादानामनुव्रतः ।। शुश्रूषमाणःशीलेन प्रश्रयेणदमेनच४१ मायांविविदिषन्विष्णोर्मायेशस्यमहामुनिः।।
महाभागवतोराजन् पितरंपर्यतोषयत् ४२ तुष्टंनिशम्यपितरं लोकानांप्रपितामहम् ।। देवर्षिःपरिपप्रच्छ भवान्यन्माऽनुपृच्छति ४३ तस्माइदंभागवतं पुरा
णंदशलक्षणम् ।। प्रोक्तंभगवताप्राह प्रीतःपुत्रायभूतकृत् ४४ नारदःप्राहमुनये सरस्वत्यास्तटेनृप ।। ध्यायतेब्रह्मपरमं व्यासायामिततेजसे ४५ यदुताहन्त्व
यापृष्टो वैराजात्पुरुषादिदम् ।। यथासीत्तदुपाख्यास्ये प्रश्नानन्यांश्चकृत्स्नशः ४६ इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेनवमोऽध्यायः ९ ॥ * ॥
श्रीशुकउवाच ॥ जत्रसर्गोविसर्गश्च स्थानंपोषणमूतयः ।। मन्वन्तरेशानुकथा निरोधोमुक्तिराश्रयः १ दशमस्यविशुद्ध्यर्थं नवानामिहलक्षणम् ।। वर्ण
में स्थित होतभये ४० ता ब्रह्मा के पुत्रन में बहुत प्यारे अनुरागी श्रीनारदजी शील नम्रता अनुराग करि पिताकी सेवा करत भये ४१ माया के ईश जो भगवान्विष्णु ताकी माया जान्यो चाहेहै
ताकेलिये परमभागवत नारदजू पिता कों प्रसन्नकरतभये ४२ सबलोकनके बड़े ब्रह्मा अपने पिता तिनें प्रसन्न देखि नारदजी यही पूछतभयो जो राजा तैंने मोहिं पूछ्यो ४३ जब वा नारद के अ-
र्थ ब्रह्मा दशजामें लक्षण ऐसो श्रीभागवत पुराण प्रसन्नहोइ कहत भयो जो नारायण ने ब्रह्मा के आगे कह्यो ४४ नारदजी आइके सरस्वतीके तटपर ब्रह्मकों ध्यान करत जो व्यासमुनि ताके आगे
कहत भये ४५ व्यासजीने मोकों कह्योसो अब तुमने मोहिं पूछ्यो जो हरितें यह विश्व कैसे भयो सोकहूंगो औरहू प्रश्न तेरेआगेकहूंगो४६इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेटीकायां नवमोऽध्यायः९
(ततोभागवतव्याख्या द्वारैवदशमेस्फुटम् ।। राजप्रश्नोत्तरंवक्तुमारेभेबादरायणिः १) दश जामें लक्षण सो महापुराण पांच लक्षण जामें सो पुराण श्रीभागवत महापुराण ताके दशलक्षण कहे

अ०


३२

bhā0dvi0
32

jaise pañcamahābhūta saba ūṁce nīce prāṇīna meṃ sṛṣṭi teṃ pīche praviṣṭa haiṃ kyoṃ aurana meṃ dekhiye hai aura nahīṃ hūṃ praviṣṭahaiṃ pahilehī kāraṇa tā kari prāṇīnameṃ avidyamāna hai yāteṃ taisoī bhūti bhautikana meṃ
hūṃ aura nahīṃ aisī merī sattā hai 35 ātmāke svarūpakoṃ jo jānyo cāhai tākoṃ yahī vicāribekoṃ yogya hai saba meṃ anusyūta aura sabateṃ vyatireka kari jo sabaṭhaura sabakālameṃ hai soī ātmā
36 he brahmā ! citta ekāgrakari yā mārga meṃ sthita jo hoigo to kalpanā kī jo nānā sṛṣṭitinameṃ tū mohakoṃ na prāptahoigo jāmeṃ karttāhū yaha abhiniveśa na hoigo 37 he rājan ! aise ajanmā
bhagavān sabanikoṃ adhipati brahmā tāhi aise kahi apane rūpakoṃ antarhita karatabhaye 38 antarhita kīno hai apano svarūpa jāne aise harike artha brahmā hāthajori pahile kesī nāīṃ yā viśvakoṃ
sṛjatabhayo 39 tā pīche brahmā ne śrībhāgavata nārada ke āge kahyo soī kahe haiṃ prajāna ke pati dharmma ke pati brahmā ekadina prajāna ke kalyāṇa ke liye apanī sṛṣṭi kī icchākari yama niyamana
tathāteṣunateṣvaham 35 etāvadevajijñāsyantattvajijñāsunātmanaḥ || anvayavyatirekābhyāṃ yatsyātsarvatrasarvadā 36 etanmataṃsamātiṣṭha parameṇasamādhinā ||
bhavānkalpavikalpeṣu navimuhyatikarhicit 37 śrīśukaüvāca || sampradiśyaivamajano janānāṃparameṣṭhinam || paśyatastasyatadrūpamātmanonyaruṇaddhariḥ38
antarhitendriyārthāya harayevihitāñjaliḥ || sarvabhūtamayoviśvaṃ sasarjjedaṃsapūrvavat 39 prajāpatirdharmapatirekadāniyamānyamān || bhadraṃprajānāmanvicchan nā
tiṣṭhatsvārthakāmyayā 40 taṃnāradaḥpriyatamo rikthādānāmanuvrataḥ || śuśrūṣamāṇaḥśīlena praśrayeṇadamenaca41 māyāṃvividiṣanviṣṇormāyeśasyamahāmuniḥ||
mahābhāgavatorājan pitaraṃparyatoṣayat 42 tuṣṭaṃniśamyapitaraṃ lokānāṃprapitāmaham || devarṣiḥparipapraccha bhavānyanmā 'nupṛcchati 43 tasmāidaṃbhāgavataṃ purā
ṇaṃdaśalakṣaṇam || proktaṃbhagavatāprāha prītaḥputrāyabhūtakṛt 44 nāradaḥprāhamunaye sarasvatyāstaṭenṛpa || dhyāyatebrahmaparamaṃ vyāsāyāmitatejase 45 yadutāhantva
yāpṛṣṭo vairājātpuruṣādidam || yathāsīttadupākhyāsye praśnānanyāṃścakṛtsnaśaḥ 46 iti śrībhāgavatemahāpurāṇedvitīyaskandhenavamo 'dhyāyaḥ 9 || * ||
śrīśukaüvāca || jatrasargovisargaśca sthānaṃpoṣaṇamūtayaḥ || manvantareśānukathā nirodhomuktirāśrayaḥ 1 daśamasyaviśuddhyarthaṃ navānāmihalakṣaṇam || varṇa
meṃ sthita hotabhaye 40 tā brahmā ke putrana meṃ bahuta pyāre anurāgī śrīnāradajī śīla namratā anurāga kari pitākī sevā karata bhaye 41 māyā ke īśa jo bhagavānviṣṇu tākī māyā jānyo cāhehai
tākeliye paramabhāgavata nāradajū pitā koṃ prasannakaratabhaye 42 sabalokanake baड़e brahmā apane pitā tineṃ prasanna dekhi nāradajī yahī pūchatabhayo jo rājā taiṃne mohiṃ pūchyo 43 jaba vā nārada ke a-
rtha brahmā daśajāmeṃ lakṣaṇa aiso śrībhāgavata purāṇa prasannahoi kahata bhayo jo nārāyaṇa ne brahmā ke āge kahyo 44 nāradajī āike sarasvatīke taṭapara brahmakoṃ dhyāna karata jo vyāsamuni tāke āge
kahata bhaye 45 vyāsajīne mokoṃ kahyoso aba tumane mohiṃ pūchyo jo hariteṃ yaha viśva kaise bhayo sokahūṃgo aurahū praśna tereāgekahūṃgo46iti śrībhāgavatemahāpurāṇedvitīyaskandheṭīkāyāṃ navamo 'dhyāyaḥ9
(tatobhāgavatavyākhyā dvāraivadaśamesphuṭam || rājapraśnottaraṃvaktumārebhebādarāyaṇiḥ 1) daśa jāmeṃ lakṣaṇa so mahāpurāṇa pāṃca lakṣaṇa jāmeṃ so purāṇa śrībhāgavata mahāpurāṇa tāke daśalakṣaṇa kahe

a0
9

32
 
Annotationen