Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०


श्रीगणेशाय नमः ।। अथ श्रीमद्भागवतद्वितीयस्कन्धभाषाटीकाप्रारम्भः ॥ श्रीशुकदेवजी कहे हैं हे राजन् ! तैने भलो प्रश्न कियो यामें लोकनकों हित होयगो और मुक्तनसम्मत है और हू सुनिबे
की अनेक बात हैं पर यह सबमें श्रेष्ठहै १ और हे राजेन्द्र ! आत्मतत्त्वकों नहीं देखे हैं ऐसे गृहस्थनकों घरनमें सुनिबेकी बात अनेक हैं परन्तु वृथाही हैं २ इन गृहस्थनकी रात तो निद्रा करि व्यतीत
होयहैं और जो जागें तो विषय करिके अवस्था जाय हैं और दिन द्रव्य कमावै में अथवा कुटुंब के भरण पोषण करिके जाय हैं ३ यह पुत्र स्त्री और सब परिवार झूठोहू है और उन नाशको देखेहूहै
परन्तु नहीं देखे है मतवारो होहि रह्यो है ४ तातें हे भारत ! सर्वात्मा भगवान् ईश्वर हरि वेही श्रवण कीर्तनकों योग्यहैं जो कोई अभय चाहै ताकों बेई स्मरण कों योग्य हैं ५ आत्मा अनात्मा कों
ॐनमोभगवतेवामुदेवाय ।। श्रीशुक उवाच ॥ वरीयानेपतेप्रश्नःकृतोलोकहितंनृप।।आत्मवित्सम्मतःपुंसांश्रोतव्यादिषुयःपरः १ श्रोतव्यादीनिराजेन्द्र
नृणांसन्तिसहस्रशः ।। अपश्यतामात्मतत्त्वंगृहेषुगृहमेधिनाम् २ निद्रयाहियतेनक्तंव्यवायेनचवावयः ।। दिवाचार्थेहयाराजन् कुटुम्बभरणेनवा ३ देहापत्य
कलत्रादिष्वात्मसैन्येष्वसत्स्वपि ॥ तेषांप्रमत्तोनिधनं पश्यन्नपिनपश्यति४ तस्माद्भारतसर्वात्मा भगवान्हरिरीश्वरः ।। श्रोतव्यःकीर्तितव्यश्व स्म
र्त्तव्यश्चेच्छताऽभयम्५ एतावान्साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ॥ जन्मलाभःपरःपुंसामन्तेनारायणस्मृतिः६ प्रायेणमुनयोराजन् निवृत्ताविधिषे
धतः ।। नैर्गुण्यस्थारमन्तेस्म गुणानुकथनेहरेः ७ इदंभागवतनाम पुराणंब्रह्मसम्मितम् ।। अधीतवान्द्वापरादौ पितुर्द्वैपायनादहम ८ परिनिष्ठितोऽपिनै
र्गुण्ये उत्तमश्लोकलीलया ॥ गृहीतवेताराजर्षे आख्यानंयदधीतवान् ९ तदहन्तेऽभिधास्यामि गहापौरुषिकोभवान् ॥ यस्यश्रद्दधतामाशु स्यान्मुकुन्दे
मतिःसती १० एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।। योगिनांनृपनिर्णीतं हरेर्नामानुकीर्तनम् ११ किम्प्रमत्तस्यबहुभिः परोक्षैर्हायनैरिह ।। वरंमुहू
र्तंविदितं घटेतश्रेयसेयतः १२ खट्वाङ्गोनामराजर्षिर्ज्ञात्वेयत्तामिहायुषः ।। मुहूर्त्तात्सर्वमुत्सृज्य गतवानभयंहरिस् १३ तवाप्येतर्हिकौरव्य सप्ताहंजीविताव
विवेक श्रेष्ठांग योग स्वधर्म्मनिष्ठा इन सवन करि परमश्रेष्ठ जन्मकों लाभ यही है पुरुषन कों जो अन्त समय में नारायण कों स्मरण करनो ६ बहुधा जे मुनि विधि विषेध तें निवृत्त भये और नि-
र्गुणके उपासक हैं तेऊ हरिके गुणानुवाद में रमे हैं ऐसे हरिके गुणहैं ७ यह श्रीभागवत पुराण सबवेदन की तुल्य है द्वापरके आदि में मेरे पिता व्यास तिनतें मैं पढ़यो है ८ मेरीहू निर्गुण ब्रह्म में
प्रीतिहै पर हरिकी लीलाने मेरो चित्त चुराय लियो यातें श्रीभागवत पढ़र्यों ९ सो तू विष्णुभक्तहै यातें तेरे आगे यह पुराण कहूंगो जामें श्रद्धा करेतें मुकुन्दमें श्रेष्ठ बुद्धि होइ १० जिनको संसार
तें निर्वेद भयो अकृतोभय स्थान चाहे हैं और वे योगी हैं तिनकों यह हरिनामकों कीर्त्तनहीं कह्योहै ११ असावधानी में बिगरजाने बहुत वर्ष व्यतीत भये तौ उन करि कहा और जो जानिके अपने
कल्याण कों यतन करैं तो दो घड़ीहू बहुत उतने में हीं सब कुछ कहै १२ खट्वंगनाम राजा अपनी दो घड़ी आयुर्बल जानि उतने मेंहीं सब छोड़ि अभय हरिकों प्राप्त भयो १३ तातें हे कौरवनमें

अ०




bhā0dvi0
1

śrīgaṇeśāya namaḥ || atha śrīmadbhāgavatadvitīyaskandhabhāṣāṭīkāprārambhaḥ || śrīśukadevajī kahe haiṃ he rājan ! taine bhalo praśna kiyo yāmeṃ lokanakoṃ hita hoyago aura muktanasammata hai aura hū sunibe
kī aneka bāta haiṃ para yaha sabameṃ śreṣṭhahai 1 aura he rājendra ! ātmatattvakoṃ nahīṃ dekhe haiṃ aise gṛhasthanakoṃ gharanameṃ sunibekī bāta aneka haiṃ parantu vṛthāhī haiṃ 2 ina gṛhasthanakī rāta to nidrā kari vyatīta
hoyahaiṃ aura jo jāgeṃ to viṣaya karike avasthā jāya haiṃ aura dina dravya kamāvai meṃ athavā kuṭuṃba ke bharaṇa poṣaṇa karike jāya haiṃ 3 yaha putra strī aura saba parivāra jhūṭhohū hai aura una nāśako dekhehūhai
parantu nahīṃ dekhe hai matavāro hohi rahyo hai 4 tāteṃ he bhārata ! sarvātmā bhagavān īśvara hari vehī śravaṇa kīrtanakoṃ yogyahaiṃ jo koī abhaya cāhai tākoṃ beī smaraṇa koṃ yogya haiṃ 5 ātmā anātmā koṃ
ॐnamobhagavatevāmudevāya || śrīśuka uvāca || varīyānepatepraśnaḥkṛtolokahitaṃnṛpa||ātmavitsammataḥpuṃsāṃśrotavyādiṣuyaḥparaḥ 1 śrotavyādīnirājendra
nṛṇāṃsantisahasraśaḥ || apaśyatāmātmatattvaṃgṛheṣugṛhamedhinām 2 nidrayāhiyatenaktaṃvyavāyenacavāvayaḥ || divācārthehayārājan kuṭumbabharaṇenavā 3 dehāpatya
kalatrādiṣvātmasainyeṣvasatsvapi || teṣāṃpramattonidhanaṃ paśyannapinapaśyati4 tasmādbhāratasarvātmā bhagavānharirīśvaraḥ || śrotavyaḥkīrtitavyaśva sma
rttavyaścecchatā 'bhayam5 etāvānsāṅkhyayogābhyāṃ svadharmapariniṣṭhayā || janmalābhaḥparaḥpuṃsāmantenārāyaṇasmṛtiḥ6 prāyeṇamunayorājan nivṛttāvidhiṣe
dhataḥ || nairguṇyasthāramantesma guṇānukathanehareḥ 7 idaṃbhāgavatanāma purāṇaṃbrahmasammitam || adhītavāndvāparādau piturdvaipāyanādahama 8 pariniṣṭhito 'pinai
rguṇye uttamaślokalīlayā || gṛhītavetārājarṣe ākhyānaṃyadadhītavān 9 tadahante 'bhidhāsyāmi gahāpauruṣikobhavān || yasyaśraddadhatāmāśu syānmukunde
matiḥsatī 10 etannirvidyamānānāmicchatāmakutobhayam || yogināṃnṛpanirṇītaṃ harernāmānukīrtanam 11 kimpramattasyabahubhiḥ parokṣairhāyanairiha || varaṃmuhū
rtaṃviditaṃ ghaṭetaśreyaseyataḥ 12 khaṭvāṅgonāmarājarṣirjñātveyattāmihāyuṣaḥ || muhūrttātsarvamutsṛjya gatavānabhayaṃharis 13 tavāpyetarhikauravya saptāhaṃjīvitāva
viveka śreṣṭhāṃga yoga svadharmmaniṣṭhā ina savana kari paramaśreṣṭha janmakoṃ lābha yahī hai puruṣana koṃ jo anta samaya meṃ nārāyaṇa koṃ smaraṇa karano 6 bahudhā je muni vidhi viṣedha teṃ nivṛtta bhaye aura ni-
rguṇake upāsaka haiṃ teū harike guṇānuvāda meṃ rame haiṃ aise harike guṇahaiṃ 7 yaha śrībhāgavata purāṇa sabavedana kī tulya hai dvāparake ādi meṃ mere pitā vyāsa tinateṃ maiṃ paढ़yo hai 8 merīhū nirguṇa brahma meṃ
prītihai para harikī līlāne mero citta curāya liyo yāteṃ śrībhāgavata paढ़ryoṃ 9 so tū viṣṇubhaktahai yāteṃ tere āge yaha purāṇa kahūṃgo jāmeṃ śraddhā kareteṃ mukundameṃ śreṣṭha buddhi hoi 10 jinako saṃsāra
teṃ nirveda bhayo akṛtobhaya sthāna cāhe haiṃ aura ve yogī haiṃ tinakoṃ yaha harināmakoṃ kīrttanahīṃ kahyohai 11 asāvadhānī meṃ bigarajāne bahuta varṣa vyatīta bhaye tau una kari kahā aura jo jānike apane
kalyāṇa koṃ yatana karaiṃ to do ghaड़īhū bahuta utane meṃ hīṃ saba kucha kahai 12 khaṭvaṃganāma rājā apanī do ghaड़ī āyurbala jāni utane meṃhīṃ saba choड़i abhaya harikoṃ prāpta bhayo 13 tāteṃ he kauravanameṃ

a0
1

1
 
Annotationen