Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0010
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०


श्रेष्ठ ! तेरा तौ अबहीं सात दिन जीबे में बाकी है तातें अब तू परलोक सुधारिबेकों कर्म सब करिले१४ हे राजन् ! अन्तकाल आये पै पुरुष भय न करै और वैराग्यरूपी खड्गकर देह और पुत्र कल-
त्रादिकन की चाह काटिडारै १५ घर सूं निकसिके धीर पुरुष पुण्यतीर्थों के जलमें तो स्नानकरै पवित्र एकान्तमें विधिपूर्वक आसन मों बैठे १६ अ उ म् ये तीन शुद्ध जामों अक्षर ऐसे परब्रह्म स्व-
रूप अङ्कार कों मन सूं अभ्यास करै मन और श्वासकों जीतै और बीजमंत्र प्रणवकों कभी भूलै नहीं १७ बुद्धि सारथी सूं मन विषयों सूं इंद्रियन कों जीतै और अनेक कर्मों सूं खिंचो भयो मन
भगवत्के रूपमों बुद्धिसूं धारण करै १८ तिन ईश्वरके चरण आदि प्रत्येक अंगोंकों कभी न भूले ऐसे चित्त सूं सब रूपोंको ध्यान करै और मनकों सब विषयन सूं हटाय परमानन्द कों साक्षात्कार
धिः ॥ उपकल्पयतत्सर्वं तावद्यत्साम्परायिकम् १४ अन्तकालेतुपुरुषआगतेगतसाध्वसः।। छिन्द्यादसङ्गशस्त्रेणस्पृहांदेहेऽनुयेचतम् १५ गृहात्प्रव्रजितोधीरः
पुण्यतीर्थजलाप्लुतः ।। शुचौविविक्तआसीनो विधिवत्कल्पितासने१६अभ्यसेन्मनसाशुद्धं त्रिवृद्ब्रह्माक्षरंपरम्।।मनोयच्छेज्जितश्वासोब्रह्मबीजमविस्मरन्
१७ नियच्छेद्विषयेभ्योऽक्षान्मनसाबुद्धिसारथिः ।। मनःकर्मभिराक्षिप्तंशु भार्थेधारयेद्धिया१८तत्रैकावयवन्ध्यायेदव्युच्छिन्नेनचेतसा ।। मनोनिर्विषयंयुङ्क्त्वा
ततःकिञ्चननस्मरेत् ।। पदन्तत्परमंविष्णोर्मनोयत्रप्रसीदति १९ रजस्तमोभ्यामाक्षिप्तं विमूढंमनआत्मनः ॥ यच्छेद्धारणयाधीरोहन्तियातत्कृतंमलम् २०
यतःसन्धार्यमाणायांयोगिनोभक्तिलक्षणः ॥ आशुसम्पद्ययोगआश्रयंभद्रमीक्षतः२१राजोवाच।।यथासन्धार्यतेब्रह्मन्धारणायत्रसम्मता।।यादृशीवाहरेदा
शु पुरुषस्यमनोमलम् २२ श्रीशुकउवाच ॥ जितासनोजितश्वासोजितसङ्गोजितेन्द्रियः ॥ स्थूलेभगवतोरूपेमनःसन्धारयेद्धिया २३ विशेषस्तस्यदेहोऽयं
स्थविष्ठश्चस्थवीयसाम् ।। यत्रेदंदृश्यतेविश्वंभूतंभव्यंभवच्चसत् २४ आण्डकोशेशरीरे ऽस्मिन्सप्तावरणसंयुते।। वैराजःपुरुषोयोऽसौभगवान्धारणाश्रयः२५
पातालमेतस्यहिपादमूलंपठन्तिपार्ष्णिप्रपदेरसातलम् ॥ महातलंविश्वसृजोऽथगुल्फौतलातलंवैपुरुषस्यजङ्धे २६ द्वेजानुनीसुतलंविश्वमूर्त्तेरूरुद्वयंवितलं
फेर कुछभी स्मरण न करै सोई विष्णुकों परमपद है जामों मन प्रसन्नहोय १९ जे मानसी पूजनमें लीन हैं वे वैकुंठ कों जाय हैं अपनो मन रजोगुण सूं प्रेरो भयो तमोगुण सूं विमूढ़ धारणाकरके
रोके रज तम कों करो भयो जो मल वाकों नाश करै २० जा धारणा के करते करते अपने कल्याण के करनेवाले आश्रयकों देखते हुये प्राणीकों उसी कल्याणकारक भगवत्के रूपमों भक्तिरूप
योग अर्थात् प्रीति वेगि होवे है २१ राजा परीक्षित् बोले कि हे ब्रह्मन् ! जहां जैसी सम्मत धारणा सुन्दर धारणी होयहै शीघ्र जैसी धारणा सूं पुरुषकों मन निर्म्मल होय सो कहो २२ श्रीशुकदेवजी
बोले आसन श्वास संगति और इंद्रियोंकों जीतो स्थूल भगवत्के रूपमें मनकों बुद्धिसूं लगावो २३ जितने स्थूल रूपहैं तिनके मध्यमें यह विराट् देहहै कि जहां भूत भविष्यत् वर्त्तमान सत् विश्व ईश्वरमेंहीं
दीखेहै २४ सात आवरणोंसे संयुक्त इस आंडकोश शरीरमें धारणाके आश्रय विराट् पुरुष भगवान्हैं२५पाताल भगवान्कों पादमूलकहै रसातल तो उनकों अगारी पिछारी कों भाग कहिये महातल



अ०


bhā0dvi0
2

śreṣṭha ! terā tau abahīṃ sāta dina jībe meṃ bākī hai tāteṃ aba tū paraloka sudhāribekoṃ karma saba karile14 he rājan ! antakāla āye pai puruṣa bhaya na karai aura vairāgyarūpī khaḍgakara deha aura putra kala-
trādikana kī cāha kāṭiḍārai 15 ghara sūṃ nikasike dhīra puruṣa puṇyatīrthoṃ ke jalameṃ to snānakarai pavitra ekāntameṃ vidhipūrvaka āsana moṃ baiṭhe 16 a u m ye tīna śuddha jāmoṃ akṣara aise parabrahma sva-
rūpa aṅkāra koṃ mana sūṃ abhyāsa karai mana aura śvāsakoṃ jītai aura bījamaṃtra praṇavakoṃ kabhī bhūlai nahīṃ 17 buddhi sārathī sūṃ mana viṣayoṃ sūṃ iṃdriyana koṃ jītai aura aneka karmoṃ sūṃ khiṃco bhayo mana
bhagavatke rūpamoṃ buddhisūṃ dhāraṇa karai 18 tina īśvarake caraṇa ādi pratyeka aṃgoṃkoṃ kabhī na bhūle aise citta sūṃ saba rūpoṃko dhyāna karai aura manakoṃ saba viṣayana sūṃ haṭāya paramānanda koṃ sākṣātkāra
dhiḥ || upakalpayatatsarvaṃ tāvadyatsāmparāyikam 14 antakāletupuruṣaāgategatasādhvasaḥ|| chindyādasaṅgaśastreṇaspṛhāṃdehe 'nuyecatam 15 gṛhātpravrajitodhīraḥ
puṇyatīrthajalāplutaḥ || śucauviviktaāsīno vidhivatkalpitāsane16abhyasenmanasāśuddhaṃ trivṛdbrahmākṣaraṃparam||manoyacchejjitaśvāsobrahmabījamavismaran
17 niyacchedviṣayebhyo 'kṣānmanasābuddhisārathiḥ || manaḥkarmabhirākṣiptaṃśu bhārthedhārayeddhiyā18tatraikāvayavandhyāyedavyucchinnenacetasā || manonirviṣayaṃyuṅktvā
tataḥkiñcananasmaret || padantatparamaṃviṣṇormanoyatraprasīdati 19 rajastamobhyāmākṣiptaṃ vimūḍhaṃmanaātmanaḥ || yaccheddhāraṇayādhīrohantiyātatkṛtaṃmalam 20
yataḥsandhāryamāṇāyāṃyoginobhaktilakṣaṇaḥ || āśusampadyayogaāśrayaṃbhadramīkṣataḥ21rājovāca||yathāsandhāryatebrahmandhāraṇāyatrasammatā||yādṛśīvāharedā
śu puruṣasyamanomalam 22 śrīśukaüvāca || jitāsanojitaśvāsojitasaṅgojitendriyaḥ || sthūlebhagavatorūpemanaḥsandhārayeddhiyā 23 viśeṣastasyadeho 'yaṃ
sthaviṣṭhaścasthavīyasām || yatredaṃdṛśyateviśvaṃbhūtaṃbhavyaṃbhavaccasat 24 āṇḍakośeśarīre 'sminsaptāvaraṇasaṃyute|| vairājaḥpuruṣoyo 'saubhagavāndhāraṇāśrayaḥ25
pātālametasyahipādamūlaṃpaṭhantipārṣṇiprapaderasātalam || mahātalaṃviśvasṛjo 'thagulphautalātalaṃvaipuruṣasyajaṅdhe 26 dvejānunīsutalaṃviśvamūrtterūrudvayaṃvitalaṃ
phera kuchabhī smaraṇa na karai soī viṣṇukoṃ paramapada hai jāmoṃ mana prasannahoya 19 je mānasī pūjanameṃ līna haiṃ ve vaikuṃṭha koṃ jāya haiṃ apano mana rajoguṇa sūṃ prero bhayo tamoguṇa sūṃ vimūढ़ dhāraṇākarake
roke raja tama koṃ karo bhayo jo mala vākoṃ nāśa karai 20 jā dhāraṇā ke karate karate apane kalyāṇa ke karanevāle āśrayakoṃ dekhate huye prāṇīkoṃ usī kalyāṇakāraka bhagavatke rūpamoṃ bhaktirūpa
yoga arthāt prīti vegi hove hai 21 rājā parīkṣit bole ki he brahman ! jahāṃ jaisī sammata dhāraṇā sundara dhāraṇī hoyahai śīghra jaisī dhāraṇā sūṃ puruṣakoṃ mana nirmmala hoya so kaho 22 śrīśukadevajī
bole āsana śvāsa saṃgati aura iṃdriyoṃkoṃ jīto sthūla bhagavatke rūpameṃ manakoṃ buddhisūṃ lagāvo 23 jitane sthūla rūpahaiṃ tinake madhyameṃ yaha virāṭ dehahai ki jahāṃ bhūta bhaviṣyat varttamāna sat viśva īśvarameṃhīṃ
dīkhehai 24 sāta āvaraṇoṃse saṃyukta isa āṃḍakośa śarīrameṃ dhāraṇāke āśraya virāṭ puruṣa bhagavānhaiṃ25pātāla bhagavānkoṃ pādamūlakahai rasātala to unakoṃ agārī pichārī koṃ bhāga kahiye mahātala

2

a0
1
 
Annotationen