Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.42880#0027
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०द्वि०
१९

अपनी बुद्धिके अनुपमजाने हैं सब नहीं जानें तो वाहि कहां तें जानेंगे ३५ जाके अवतार कर्म्मन कों अस्मदादिक गावें हैं पर स्वरूप करि जाहि नहीं जानें ता भगवान् कों प्रणामहै ३६ सोई
आदिपुरुष भगवान् कल्प कल्पमें अपने बिषे अपनेही कों अपने पैकरि सृष्टिपालन संहारकरोहौ उन व्यतिरिक्त कोई पदार्थ नहीं ३७ जो विशुद्ध केवल ज्ञानस्वरूप सर्वान्तर्याभी सभ्यक् स्थिर
सत्य पूर्ण न जिनकों आदि न अन्त निर्गुण अद्वैतहै ३८ हे नारद ! प्रशांत देह इन्द्रिय मन जब होयहैं तब वाहि विवेकी जाने हैं ऐसे है तो प्रकाशमान पर दुष्टन के तर्कन करि शिथिलहोइ अन्तर्हित
होयहै ३९ ता भगवान् कों पहिलो पुरुष अवतार है और काल स्वभाव प्रकृति है मन ये शक्तिहै और महाभूत सत्त्वादि गुण अहंकार समष्टि शरीर विराट् स्थावर जङ्गम सब हरिकों ही स्व-
रूपहै ४० मैं ब्रह्मा रुद्र विष्णु दक्षादि मजापति और तोतें आदि दै ऋषि स्वर्गके पालक पातालके पालक मनुष्य लोकके पालक सब हरिकेही स्वरूप हैं ४१ गन्धर्व्व विद्याधर चारण यक्ष
नं संयच्छतिचपातिच ३७ विशुद्धंकेवलंज्ञानंप्रत्यक्सम्यगवस्थितम् ।। सत्यंपूर्णमनाद्यन्तंनिर्गुणंनित्यमद्वयम् ३८ ऋषेविदन्तिमुनयःप्रशान्तात्मेन्द्रिया
शयाः ।। यदातदेवासत्तर्कैस्तिरोधीयेतविप्लुतम् ३९ आद्योऽवतारःपुरुषः परस्यकालःस्वभावःसदसन्मनश्च ॥ द्रव्यंविकारोगुणइन्द्रियाणिविराट्स्वराट्
स्थास्नुचरिष्णुभूम्नः४० अहम्भवोयज्ञइमेप्रजेशादक्षादयोयेभवदादयश्च।।स्वर्लोकपालाःखगलोकपालानृलोकपालास्तललोकपालाः४१गन्धर्वविद्याधर
चारणेशायेयक्षरक्षोरगनागनाथाः।।येवाऋषीणामृषभाःपितॄणांदैत्येन्द्रसिद्धेश्वरदानवेन्द्राः।।अन्येचयेप्रेतपिशाचभूतकूष्माण्डयादोमृगपक्ष्यधीशाः४२य
त्किञ्चलोकेभगवन्महस्वदोजःसहस्वद्बलवत्क्षमावत् ।। श्रीह्रीविभूत्यात्मवदद्भुतार्णंतत्त्वंपरंरूपवदस्वरूपम्४३प्राधान्यतोयान्नृपआमनन्तिलीलावतारान्
पुरुषस्यभूम्नः ।। आपीयतांकर्णकषायशोषाननुक्रमिष्येतइमान्सुपेशान् ४४ ॥ इतिश्रीभागवतेमहापुराणेद्वितीयस्कन्धेषष्ठोऽध्यायः ६ ॥ * ॥
ब्रह्मोवाच ॥ यत्रोद्यतःक्षितितलोद्धरणायविभ्रक्त्रौडींतनुंसकलयज्ञमयीमनन्तः ।। अन्तर्महाऽर्णवउपागतमादिदैत्यंतंदंष्ट्र्याऽद्रिमिववज्रधरोददार १
रक्ष उरग नागनके नाथ जे ऋषिनमें पितरन में श्रेष्ठ दैत्येन्द्र सिद्धेश्वर दानवेन्द्र सब हरिहीतें भयेहैं और जे प्रेत पिशाच भूत कूष्माण्ड जलजीव मृगपक्षीन के राजा सब हरिही तें भये हैं ४२
हे नारद ! बहुत कहां ताईं कहौं जो ऐश्वर्य युक्त तेजयुक्त इन्द्रिय मन की सामर्थ्य बलवान् क्षमायुक्त शोभा कुकर्म में लज्जा सम्पत्ति बुद्धि इन करि युक्त है और अड्भुत वर्ण और स्वरूपवान्
सो सब तुम्हारेही स्वरूपहैं और तू परहित जो सो सब तुम्हारीही विभूतिहै ४३ हे नारद ! जे हरिके शुद्ध सत्त्वलीलावतार कारणके श्रवण द्वारा मेलके दूरि करिबेवारे सुन्दर जिनें भक्तगावै हैं
तिनें मैं तेरे आगे संक्षेप तें कहूं तू सुन ४४ ॥ इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेपष्ठोऽध्यायः६ ॥ * ॥ * ॥ * ॥
(सप्तमेभगवल्लीलाऽवताराब्रह्मणोदिताः ।। नारदायतुतत्कर्मप्रयोजनगुणैःसह १) जब पृथ्वीके उद्धार करिबेके लिये उद्यत भये तब सर्वज्ञमयी वाराह मूर्त्तिधारण करि भीतर समुद्रमें जाइ

अ०


१९

bhā0dvi0
19

apanī buddhike anupamajāne haiṃ saba nahīṃ jāneṃ to vāhi kahāṃ teṃ jāneṃge 35 jāke avatāra karmmana koṃ asmadādika gāveṃ haiṃ para svarūpa kari jāhi nahīṃ jāneṃ tā bhagavān koṃ praṇāmahai 36 soī
ādipuruṣa bhagavān kalpa kalpameṃ apane biṣe apanehī koṃ apane paikari sṛṣṭipālana saṃhārakarohau una vyatirikta koī padārtha nahīṃ 37 jo viśuddha kevala jñānasvarūpa sarvāntaryābhī sabhyak sthira
satya pūrṇa na jinakoṃ ādi na anta nirguṇa advaitahai 38 he nārada ! praśāṃta deha indriya mana jaba hoyahaiṃ taba vāhi vivekī jāne haiṃ aise hai to prakāśamāna para duṣṭana ke tarkana kari śithilahoi antarhita
hoyahai 39 tā bhagavān koṃ pahilo puruṣa avatāra hai aura kāla svabhāva prakṛti hai mana ye śaktihai aura mahābhūta sattvādi guṇa ahaṃkāra samaṣṭi śarīra virāṭ sthāvara jaṅgama saba harikoṃ hī sva-
rūpahai 40 maiṃ brahmā rudra viṣṇu dakṣādi majāpati aura toteṃ ādi dai ṛṣi svargake pālaka pātālake pālaka manuṣya lokake pālaka saba harikehī svarūpa haiṃ 41 gandharvva vidyādhara cāraṇa yakṣa
naṃ saṃyacchaticapātica 37 viśuddhaṃkevalaṃjñānaṃpratyaksamyagavasthitam || satyaṃpūrṇamanādyantaṃnirguṇaṃnityamadvayam 38 ṛṣevidantimunayaḥpraśāntātmendriyā
śayāḥ || yadātadevāsattarkaistirodhīyetaviplutam 39 ādyo 'vatāraḥpuruṣaḥ parasyakālaḥsvabhāvaḥsadasanmanaśca || dravyaṃvikāroguṇaïndriyāṇivirāṭsvarāṭ
sthāsnucariṣṇubhūmnaḥ40 ahambhavoyajñaïmeprajeśādakṣādayoyebhavadādayaśca||svarlokapālāḥkhagalokapālānṛlokapālāstalalokapālāḥ41gandharvavidyādhara
cāraṇeśāyeyakṣarakṣoraganāganāthāḥ||yevāṛṣīṇāmṛṣabhāḥpitṝṇāṃdaityendrasiddheśvaradānavendrāḥ||anyecayepretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ42ya
tkiñcalokebhagavanmahasvadojaḥsahasvadbalavatkṣamāvat || śrīhrīvibhūtyātmavadadbhutārṇaṃtattvaṃparaṃrūpavadasvarūpam43prādhānyatoyānnṛpaāmanantilīlāvatārān
puruṣasyabhūmnaḥ || āpīyatāṃkarṇakaṣāyaśoṣānanukramiṣyetaïmānsupeśān 44 || itiśrībhāgavatemahāpurāṇedvitīyaskandheṣaṣṭho 'dhyāyaḥ 6 || * ||
brahmovāca || yatrodyataḥkṣititaloddharaṇāyavibhraktrauḍīṃtanuṃsakalayajñamayīmanantaḥ || antarmahā 'rṇavaüpāgatamādidaityaṃtaṃdaṃṣṭryā 'drimivavajradharodadāra 1
rakṣa uraga nāganake nātha je ṛṣinameṃ pitarana meṃ śreṣṭha daityendra siddheśvara dānavendra saba harihīteṃ bhayehaiṃ aura je preta piśāca bhūta kūṣmāṇḍa jalajīva mṛgapakṣīna ke rājā saba harihī teṃ bhaye haiṃ 42
he nārada ! bahuta kahāṃ tāīṃ kahauṃ jo aiśvarya yukta tejayukta indriya mana kī sāmarthya balavān kṣamāyukta śobhā kukarma meṃ lajjā sampatti buddhi ina kari yukta hai aura aḍbhuta varṇa aura svarūpavān
so saba tumhārehī svarūpahaiṃ aura tū parahita jo so saba tumhārīhī vibhūtihai 43 he nārada ! je harike śuddha sattvalīlāvatāra kāraṇake śravaṇa dvārā melake dūri karibevāre sundara jineṃ bhaktagāvai haiṃ
tineṃ maiṃ tere āge saṃkṣepa teṃ kahūṃ tū suna 44 || iti śrībhāgavatemahāpurāṇedvitīyaskandhepaṣṭho 'dhyāyaḥ6 || * || * || * ||
(saptamebhagavallīlā 'vatārābrahmaṇoditāḥ || nāradāyatutatkarmaprayojanaguṇaiḥsaha 1) jaba pṛthvīke uddhāra karibeke liye udyata bhaye taba sarvajñamayī vārāha mūrttidhāraṇa kari bhītara samudrameṃ jāi

a0
6

19
 
Annotationen