Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.42880#0017
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०द्वि०


कों पूजै ८ राज्यकी कामना होइ तौ मनुदेवताकों पूजै वैरीन कों मार्यो चाहै तो निर्ऋतिराक्षसकों पूजै बहुत भोगकी इच्छाहोइ तौ चन्द्रमाकों पूजै और जो निष्काम होइ तो हरिको पूजै ९
और जो निष्काम होइ व सर्व कामना होइ अथवा मोक्षकी जाके कामना सो तीव्रभक्ति योगकरि हरिकों भजै और देवता तो एक कामनाके देनेवारे हैं और हरि सब काम भक्तहूकी सब कामना
पूरी करै हैं और निष्कामकों अपनपौ देयहैं यातें वही सेव्यहैं १० पूजन करनवारेनकों कल्याणकों उदय है जो भगवान् के संग करि हरि में अचल भाव करनो ११ जिन कथान के सुने तें राग
द्वेष रहित ज्ञान होयहै या लोक परलोक के विषयन में वैराग्य होयहै कैवल्य ऐसे सम्मतमार्ग भक्तियोग सो जिनतें होइ तिन हरिकथान में ऐसो कौन जो प्रीति न करै १२ हे सूत ! यह वचन
सुनिके राजा परीक्षित और शुकदेवजी सों कहा पूछत भयो १३ हे विद्वन् ! यह हम सुन्यो चाहैहैं हमारे आगे तुम कहिबे कों योग्यहौ जहां परीक्षित से श्रोता शुकदेवजी सरीखे वक्ता तिन साधुन
णान् ८ राज्यकामोमनून्देवान्निर्ऋतिंत्वभिचरन्यजेत् ॥ कामकामोयजेत्सोममकामःपुरुषम्परम् ९ अकामःसर्वकामोवा मोक्षकामउदारधीः ।। तीव्रेणभ
क्तियोगेन यजेतपुरुषम्परम् १० एतावानेवयजतामिहनिःश्रेयसोदयः ।। भगवत्यचलोभावो यद्भागवतसङ्गतः ११ ज्ञानंयदाप्रतिनिवृत्तगुणोर्म्मिचक्र
मात्मप्रसादउतयत्रगुणेष्वसङ्गः ।। कैवल्यसम्मतपथस्त्वथभक्तियोगःकोनिर्वृतोहरिकथासुरतिंनकुर्यात् १२ शौनकउवाच ॥ इत्यभिव्याहृतंराजा निशम्य
भरतर्षभः ॥ किमन्यत्पृष्टवान्भूयोवैयासकिमृषिंकविम् १३ एतच्छुश्रूषतांविद्वन् सूतनोऽर्हसिभाषितुम् ।। कथाहरिकथोदर्काः सतांस्युःसदसिध्रुवम् १४
सवैभागवतोराजा पाण्डवेयोमहारथः ।। बालक्रीडनकैःक्रीडन् कृष्णक्रीडांयआददे १५ वैयासकिश्चभगवान्वासुदेवपरायणः ।। उरुगायगुणोदाराःसतांस्यु
र्हिसमागगे १६ आयुर्हरतिवैपुंसामुद्यन्नस्तञ्चयन्नसौ ॥ तस्यर्तेयत्क्षणोनीतउत्तमश्लोकवार्त्तया १७ तरवःकिन्नजीवन्तिभस्राःकिन्नश्वसन्त्युत ।। नखाद
न्तिनमेहन्ति किंग्रामपशवोऽपरे १८ श्वविड्वराहोष्ट्रखरैः संस्तुतःपुरुषःपशुः ॥ नयत्कर्णपथोपेतोजातुनामगदाग्रजः १९ बिलेबतोरुक्रमविक्रमान्येनशृ
ण्वतःकर्णपुटेनरस्य ।। जिह्वाऽसतीदार्दुरिकेवसूतनचोपगायत्युरुगायगाथाः २० भारःपरंपट्टकिरीटजुष्टमप्युत्तमाङ्गंननमेन्मुकुन्दम् ।। शावौकरौनो
के समाज में निश्चय हरि कथाही होयहैं १४ सो राजा परीक्षित परमभागवत जब बालकपने में क्रीड़ा करतो तब और बालक तौ और खेल करते यह केवल कृष्णक्रीड़ारूपही खेल करतो १५
और भगवान् शुकदेवजाहू वासुदेवपरायण हैं ऐसे साधुनके समागम में हरिकेही गुण उदार होयहैं १६ हे सूत ! यह सूर्य्य उदय अस्त प्राणीनकी आयुर्बल हरेहै परन्तु जो क्षण हरि गुणानु-
वादमें व्यतीत होय ता विना १७ हरिगुण विना वृथा जीवन है जैसे वृक्ष नहीं जीवैं श्वासन की कहिये तो कहा धौंकनी श्वास नहीं लेयहै खाइवे की विषय की कहिये तो शूकर कूकर कहा
खाइँ नहीं विषय नहीं करैं तैसेही विमुखनकी सब क्रिया हैं १८ जाके कर्णमार्ग में कबहूं गदाग्रजभगवान् न गये वह कुत्ता शूकर ऊंट गधानके बड़ाई करिबे लाइक पुरुषाकार पशु है १९ जे

अ०




bhā0dvi0
9

koṃ pūjai 8 rājyakī kāmanā hoi tau manudevatākoṃ pūjai vairīna koṃ māryo cāhai to nirṛtirākṣasakoṃ pūjai bahuta bhogakī icchāhoi tau candramākoṃ pūjai aura jo niṣkāma hoi to hariko pūjai 9
aura jo niṣkāma hoi va sarva kāmanā hoi athavā mokṣakī jāke kāmanā so tīvrabhakti yogakari harikoṃ bhajai aura devatā to eka kāmanāke denevāre haiṃ aura hari saba kāma bhaktahūkī saba kāmanā
pūrī karai haiṃ aura niṣkāmakoṃ apanapau deyahaiṃ yāteṃ vahī sevyahaiṃ 10 pūjana karanavārenakoṃ kalyāṇakoṃ udaya hai jo bhagavān ke saṃga kari hari meṃ acala bhāva karano 11 jina kathāna ke sune teṃ rāga
dveṣa rahita jñāna hoyahai yā loka paraloka ke viṣayana meṃ vairāgya hoyahai kaivalya aise sammatamārga bhaktiyoga so jinateṃ hoi tina harikathāna meṃ aiso kauna jo prīti na karai 12 he sūta ! yaha vacana
sunike rājā parīkṣita aura śukadevajī soṃ kahā pūchata bhayo 13 he vidvan ! yaha hama sunyo cāhaihaiṃ hamāre āge tuma kahibe koṃ yogyahau jahāṃ parīkṣita se śrotā śukadevajī sarīkhe vaktā tina sādhuna
ṇān 8 rājyakāmomanūndevānnirṛtiṃtvabhicaranyajet || kāmakāmoyajetsomamakāmaḥpuruṣamparam 9 akāmaḥsarvakāmovā mokṣakāmaüdāradhīḥ || tīvreṇabha
ktiyogena yajetapuruṣamparam 10 etāvānevayajatāmihaniḥśreyasodayaḥ || bhagavatyacalobhāvo yadbhāgavatasaṅgataḥ 11 jñānaṃyadāpratinivṛttaguṇormmicakra
mātmaprasādaütayatraguṇeṣvasaṅgaḥ || kaivalyasammatapathastvathabhaktiyogaḥkonirvṛtoharikathāsuratiṃnakuryāt 12 śaunakaüvāca || ityabhivyāhṛtaṃrājā niśamya
bharatarṣabhaḥ || kimanyatpṛṣṭavānbhūyovaiyāsakimṛṣiṃkavim 13 etacchuśrūṣatāṃvidvan sūtano 'rhasibhāṣitum || kathāharikathodarkāḥ satāṃsyuḥsadasidhruvam 14
savaibhāgavatorājā pāṇḍaveyomahārathaḥ || bālakrīḍanakaiḥkrīḍan kṛṣṇakrīḍāṃyaādade 15 vaiyāsakiścabhagavānvāsudevaparāyaṇaḥ || urugāyaguṇodārāḥsatāṃsyu
rhisamāgage 16 āyurharativaipuṃsāmudyannastañcayannasau || tasyarteyatkṣaṇonītaüttamaślokavārttayā 17 taravaḥkinnajīvantibhasrāḥkinnaśvasantyuta || nakhāda
ntinamehanti kiṃgrāmapaśavo 'pare 18 śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥpuruṣaḥpaśuḥ || nayatkarṇapathopetojātunāmagadāgrajaḥ 19 bilebatorukramavikramānyenaśṛ
ṇvataḥkarṇapuṭenarasya || jihvā 'satīdārdurikevasūtanacopagāyatyurugāyagāthāḥ 20 bhāraḥparaṃpaṭṭakirīṭajuṣṭamapyuttamāṅgaṃnanamenmukundam || śāvaukarauno
ke samāja meṃ niścaya hari kathāhī hoyahaiṃ 14 so rājā parīkṣita paramabhāgavata jaba bālakapane meṃ krīड़ā karato taba aura bālaka tau aura khela karate yaha kevala kṛṣṇakrīड़ārūpahī khela karato 15
aura bhagavān śukadevajāhū vāsudevaparāyaṇa haiṃ aise sādhunake samāgama meṃ harikehī guṇa udāra hoyahaiṃ 16 he sūta ! yaha sūryya udaya asta prāṇīnakī āyurbala harehai parantu jo kṣaṇa hari guṇānu-
vādameṃ vyatīta hoya tā vinā 17 hariguṇa vinā vṛthā jīvana hai jaise vṛkṣa nahīṃ jīvaiṃ śvāsana kī kahiye to kahā dhauṃkanī śvāsa nahīṃ leyahai khāive kī viṣaya kī kahiye to śūkara kūkara kahā
khāiṁ nahīṃ viṣaya nahīṃ karaiṃ taisehī vimukhanakī saba kriyā haiṃ 18 jāke karṇamārga meṃ kabahūṃ gadāgrajabhagavān na gaye vaha kuttā śūkara ūṃṭa gadhānake baड़āī karibe lāika puruṣākāra paśu hai 19 je

a0
3

9
 
Annotationen