Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.42880#0033
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०द्वि०
२५

जो भगवान् के चरित्र गिनै बड़ो बुद्धिमान् होइ तो पृथ्वी केरेणुका कणिका गिनलेइ पर हरिकेगुण कोई गने जाइ नहीं जा बिरियांचामनरूप धरि त्रिलोकी नापी तब पाद वेग करि अतिशय
कम्पमान सत्यलोकन को धारण करत भये ४० जा परमेश्वर कों अन्त न मैं पाऊं और तेरे थे बड़े भैया मुनि येहू प्रभुके मायाबलकों पार नहीं पावैं तो और कोई कहां ते पावेगो हजार जाके
मुख ऐसो शेष हरिके नित्य नये गुण गावे है पर अबताईं पार नहीं पावै तो और की कहा गिनती ४१ जाने निष्कपट होइ हरिके चरणनकों आश्रय लियोहै और जिनपै हरिने दया करी तेही दु-
स्तर हरिकी मायाकों तरेहैं और जानें हैं ते मायाते गये तिनकों यह लक्षणहै जो उनके कुत्ता स्यार की मिठाई यह देह तामेंमेरी यह बुद्धि नहीं ४२ हे नारद ! परमेश्वरकी योगमायाकों मैं जानूं
हूं तुम महादेव प्रह्लाद मनुकी स्त्री शतरूपा रवायंभुव मनुके बेटा प्राचीनबर्हि ऋभु ध्रुव येहू जानेहैं ४३इक्ष्वाकु पुरूरवा मुचुकुन्द जनक गाधि रघु अम्बरीष सगर गय नहुष ते आदिदै मान्धाता
ऽग्रजास्तेमायाबलस्यपुरुषस्यकुतोऽपरेये ।। गायन्गुणान्दशशताननआदिदेवःशेषोऽधुनापिसमवस्यतिनास्यपारम् ४१ येषांसएवभगवान्दययेदनन्तः
सर्वात्मनाश्रितपदोयदिनिर्व्यलीकम्।।तेदुस्तरामतितरन्तिचदेवमायांनैषांममाहमितिधीःश्वसृगालभक्ष्ये ४२ वेदाहमङ्गपरमस्यहियोगमायांयूयंभवश्चभ
गवानथदैत्यवर्यः ॥ पत्नीमनोःसचमनुश्चतदात्मजाश्चप्राचीनबर्हिऋभुरङ्गउतध्रुवश्च ४३ इक्ष्वाकुरैलमुचुकुन्दविदेहगाधिरध्वम्बरीषसगरागयनाहुषाद्याः
मान्धात्रलर्कशतधन्वनुरन्तिदेवदेवव्रतोबलिरमूर्तरयोदिलीपः ४४ सौभर्युतङ्कशिबिदेवलपिप्पलादसारस्वतोद्धवपराशरभूरिषेणाः।।येऽन्येविभीषणहनूमदु
पेन्द्रदत्तपार्थार्ष्टिषेणविदुरश्रुतदेववर्याः ४५ तेवैविदन्त्यतितरन्तिचदेवमायांस्त्रीशूद्रहूणशबराअपिपापजीवाः।।यद्यद्भुतक्रमपरायणशीलशिक्षास्तिर्यग्ज
नाअपिकिमुशुभधारणाये ५६ शश्वत्पशान्तमभयंप्रतिबोधमात्रंशुद्धसर्मसदसत-परमात्मतत्त्वम् ।। शब्दोनयत्रपुरुकारकवानक्रिया-थोमिायापरैत्यभिमु
खेचविलज्जमाना ४७ तद्वैपदंभगवतःपरमस्यपुंसोब्रह्मेतियद्विदुरजस्रसुखंविशोकम् ।। सध्यङ्नियम्ययतयोयमकर्त्तहेतिंजह्युःस्वराडिवनिपानखनित्र
अलर्क शतधन्वा रंतिदेव भीष्म बलि अमूर्त्तरय दिलीप येहू हरिकी योगमाया जानेहैं ४४ सौभरि उतंक शिबि देवल पिप्पलाद सारस्वत उद्धव पाराशर भूरिषेण और विभीषण हनुमान् शुक-
देव पार्थ आर्ष्टिषेण विदुर श्रुतदेव इनतें आदि दै हरि की योगमाया जानें हैं ४५ ये परमेश्वरकी माया जाने हूं हैं और हू तरि गये और हरिभक्तन के शील में है शिक्षा जिन जिन
कों ऐसे स्त्री शूद्र हूण शबर और पापी जीव येहू तरि जायँहैं तो भगवद्रूपमें है मन जिनकों ते क्यों न तरेंगे ४६ कैसो हरिकों स्वरूपहै सदा शांतहै अभय ज्ञान स्वरूप शुद्ध भेद शून्य ज्ञाताकों
स्वरूप में कहूं कारक साध्य शब्दहू नहीं और क्रिया फलहू नहीं और जाके सम्मुख ठाढ़ीहोत माया लज्जायुक्त होइ दूरि सरकि जायहै ४७ सो यह भगवान् कों स्वरूप है जाकों नित्यसुखरूप
विशोक मुनिकहेहैं जामें मन स्थिर करिके भेद दूरिकरबेकों साधन त्यागे हैं जबताईं हरिमें मनलगै तबहीताईं साधनकों परिश्रम है जैसे कोई दरिद्री फावरे कुदार कबताईं धारणकरै तबताईं धारणकरै

अ०


२५

bhā0dvi0
25

jo bhagavān ke caritra ginai baड़o buddhimān hoi to pṛthvī kereṇukā kaṇikā ginalei para harikeguṇa koī gane jāi nahīṃ jā biriyāṃcāmanarūpa dhari trilokī nāpī taba pāda vega kari atiśaya
kampamāna satyalokana ko dhāraṇa karata bhaye 40 jā parameśvara koṃ anta na maiṃ pāūṃ aura tere the baड़e bhaiyā muni yehū prabhuke māyābalakoṃ pāra nahīṃ pāvaiṃ to aura koī kahāṃ te pāvego hajāra jāke
mukha aiso śeṣa harike nitya naye guṇa gāve hai para abatāīṃ pāra nahīṃ pāvai to aura kī kahā ginatī 41 jāne niṣkapaṭa hoi harike caraṇanakoṃ āśraya liyohai aura jinapai harine dayā karī tehī du-
stara harikī māyākoṃ tarehaiṃ aura jāneṃ haiṃ te māyāte gaye tinakoṃ yaha lakṣaṇahai jo unake kuttā syāra kī miṭhāī yaha deha tāmeṃmerī yaha buddhi nahīṃ 42 he nārada ! parameśvarakī yogamāyākoṃ maiṃ jānūṃ
hūṃ tuma mahādeva prahlāda manukī strī śatarūpā ravāyaṃbhuva manuke beṭā prācīnabarhi ṛbhu dhruva yehū jānehaiṃ 43ikṣvāku purūravā mucukunda janaka gādhi raghu ambarīṣa sagara gaya nahuṣa te ādidai māndhātā
'grajāstemāyābalasyapuruṣasyakuto 'pareye || gāyanguṇāndaśaśatānanaādidevaḥśeṣo 'dhunāpisamavasyatināsyapāram 41 yeṣāṃsaevabhagavāndayayedanantaḥ
sarvātmanāśritapadoyadinirvyalīkam||tedustarāmatitaranticadevamāyāṃnaiṣāṃmamāhamitidhīḥśvasṛgālabhakṣye 42 vedāhamaṅgaparamasyahiyogamāyāṃyūyaṃbhavaścabha
gavānathadaityavaryaḥ || patnīmanoḥsacamanuścatadātmajāścaprācīnabarhiṛbhuraṅgaütadhruvaśca 43 ikṣvākurailamucukundavidehagādhiradhvambarīṣasagarāgayanāhuṣādyāḥ
māndhātralarkaśatadhanvanurantidevadevavratobaliramūrtarayodilīpaḥ 44 saubharyutaṅkaśibidevalapippalādasārasvatoddhavaparāśarabhūriṣeṇāḥ||ye 'nyevibhīṣaṇahanūmadu
pendradattapārthārṣṭiṣeṇaviduraśrutadevavaryāḥ 45 tevaividantyatitaranticadevamāyāṃstrīśūdrahūṇaśabarāapipāpajīvāḥ||yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagja
nāapikimuśubhadhāraṇāye 56 śaśvatpaśāntamabhayaṃpratibodhamātraṃśuddhasarmasadasata-paramātmatattvam || śabdonayatrapurukārakavānakriyā-thomiāyāparaityabhimu
khecavilajjamānā 47 tadvaipadaṃbhagavataḥparamasyapuṃsobrahmetiyadvidurajasrasukhaṃviśokam || sadhyaṅniyamyayatayoyamakarttahetiṃjahyuḥsvarāḍivanipānakhanitra
alarka śatadhanvā raṃtideva bhīṣma bali amūrttaraya dilīpa yehū harikī yogamāyā jānehaiṃ 44 saubhari utaṃka śibi devala pippalāda sārasvata uddhava pārāśara bhūriṣeṇa aura vibhīṣaṇa hanumān śuka-
deva pārtha ārṣṭiṣeṇa vidura śrutadeva inateṃ ādi dai hari kī yogamāyā jāneṃ haiṃ 45 ye parameśvarakī māyā jāne hūṃ haiṃ aura hū tari gaye aura haribhaktana ke śīla meṃ hai śikṣā jina jina
koṃ aise strī śūdra hūṇa śabara aura pāpī jīva yehū tari jāyaṁhaiṃ to bhagavadrūpameṃ hai mana jinakoṃ te kyoṃ na tareṃge 46 kaiso harikoṃ svarūpahai sadā śāṃtahai abhaya jñāna svarūpa śuddha bheda śūnya jñātākoṃ
svarūpa meṃ kahūṃ kāraka sādhya śabdahū nahīṃ aura kriyā phalahū nahīṃ aura jāke sammukha ṭhāढ़īhota māyā lajjāyukta hoi dūri saraki jāyahai 47 so yaha bhagavān koṃ svarūpa hai jākoṃ nityasukharūpa
viśoka munikahehaiṃ jāmeṃ mana sthira karike bheda dūrikarabekoṃ sādhana tyāge haiṃ jabatāīṃ harimeṃ manalagai tabahītāīṃ sādhanakoṃ pariśrama hai jaise koī daridrī phāvare kudāra kabatāīṃ dhāraṇakarai tabatāīṃ dhāraṇakarai

a0
7

25
 
Annotationen