Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.42880#0035
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०द्वि०
२७

आयो सो आपने घरकों नहीं बहुधा छोड़ेहै ६ और महाभूत सम्बन्धरहित यह लौकिक आत्मा ताको धातुन करि जो देहारम्भ सो बिनाइ नित्यहोयहै वा कर्म्मादिक में करिहोहै शुक तुम अब
जानोहौ यातें कहौ ७ और लोकन कों रचना करिबेवारो कमल जाके उदरमें ते भयो सो ईश्वरहू अपने प्रमाण अंगनकरि युक्त है जैसे यह लौकिक पुरुष जितनी संख्या याके अङ्गनकी तितनोही
वह तातें जीव ईश्वरमें कहा विशेषहै सो कहो ८ जा भगवान् के अनुग्रह तें भूतात्मा ब्रह्मा इन प्राणीनकों सृजेहै और हरिके नाभिकमल तें होइ वाही के अनुग्रह करि हरिकों स्वरूप देखत भयो
जैसे सो सब कहो ९ विश्वकी उत्पत्ति पालन नाश जातें होयहै सो भगवान् सबके हृदयमें विराजबेवारे अपनी माया छोड़ि जा स्वरूप करि विराजेहैं सो कहौ १० भगवान्के अङ्गनकरि लोक-
पालन करि हरिके अङ्गन करि लोक लोकपालन करि हरिके अंगके यह हम तिहारे मुखतें सुन्यो सो कैसे है ११ जो कल्पकों प्रमाण अवान्तर कल्पकों और जो होइगयो होनहार वर्त्तमान काल
था ७ आसीद्यदुदरात्पद्मंलोकसंस्थानलक्षणम् ।। यावानयंवैपुरुषइयत्ताऽवयवैःपृथक् ।। तावानसावितिप्रोक्तः संस्थावयववानिव ८ अजःसृजतिभूतानि
भूतात्मायदनुग्रहात् ।। ददृशेयेनतद्रूपं नाभिपद्मसमुद्भवः ९ सचापियत्रपुरुषो विश्वस्थित्युद्भवाप्ययः ।। मुक्त्वात्ममायांमायेशः शेतेसर्वगुहाशयः १०
पुरुषावयवैर्लोकाः सपालाःपूर्वकल्पिताः ॥ लोकैरमुष्यावयवाः सपालैरितिशुश्रुम ११ यावान्कल्पोविकल्पोवा यथाकालोऽनुमीयते ।। भूतभव्यभवच्छ
ब्द आयुर्मानञ्चयत्सतः १२कालस्यानुगतिर्यातु लक्ष्यतेऽण्वीबृहत्यपि ।। यावन्त्यःकर्मगतयो यादृशीर्द्विजसत्तम १३ यस्मिन्कर्मसमावायो यथायेनोपगृ
ह्यते ।। गुणानांगुणिनाञ्चैव परिणाममभीप्सताम् १४ भूपातालककुब्व्योमग्रहनक्षत्रभूभृताम्।।सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम्१५प्रमाणमण्ड
कोशस्य बाह्याभ्यन्तरभेदतः ।। महतांचानुचरितं वर्णाश्रमविनिश्चयः १६ अवतारानुचरितं यदाश्चर्यतमंहरेः।।युगानियुगमानञ्च धर्मोयश्चयुगेयुगे१७नृ
णांसाधारणोधर्मःसविशेषश्चयादृशः ।। श्रेणीनांराजर्षीणाञ्चधर्मःकृच्छ्रेषुजीवताम् १८ तत्त्वानांपरिसङ्ख्यानं लक्षणंहेतुलक्षणम् ।। पुरुषाराधनविधिर्योग
कों जैसें प्रमाण करियेहै और मनुष्य पितर देवतानकी आयुकों प्रमाण कहौ १२ और जो कालकी गति छोटी बड़ी जितनी कर्म्म की गति कर्म प्राप्य स्थानते कहो १३ और सत्त्वादिक जे गुण
तिनकों परिणाम है देवादिरूप ताहि चाहत जो जीव तिनकों कौन कर्म्म समुदाय करिके अधिकारी देवादिभाव कों प्राप्तहोय है १४ पृथ्वी पाताल दिशा आकाश ग्रह नक्षत्र पर्वत नदी समुद्र
द्वीप उनकी उत्पत्ति तें इन में रहें तिनकी उत्पत्ति कहौ १५ अण्डकोश कों प्रमाण बाहिर भीतर भेद तें कहौ महत्पुरुषन कों चरित्र वर्णाश्रम कों न्यारे न्यारे स्वभावन करि
निर्द्धार १६ अतिशय आश्चर्य्यरूप हरि के अवतारन कों चरित्र कहौ युग और युगनकों प्रमाण और जो युग युगमें धर्म्म सो कहो १७ मनुष्य जातिकों जो साधारण और विशेष वर्णाश्रम
कों न्यारो और व्यवहारी राजर्षि इनकों धर्म्म और आपत्कालकों सबकों धर्म्म कहौ १८ और तत्त्वन की संरूया स्वरूप कार्य्य द्वारा लक्षण कहो हरिकों पूजा प्रकार अष्टांगयोग की विधि

अ०


२७

bhā0dvi0
27

āyo so āpane gharakoṃ nahīṃ bahudhā choड़ehai 6 aura mahābhūta sambandharahita yaha laukika ātmā tāko dhātuna kari jo dehārambha so bināi nityahoyahai vā karmmādika meṃ karihohai śuka tuma aba
jānohau yāteṃ kahau 7 aura lokana koṃ racanā karibevāro kamala jāke udarameṃ te bhayo so īśvarahū apane pramāṇa aṃganakari yukta hai jaise yaha laukika puruṣa jitanī saṃkhyā yāke aṅganakī titanohī
vaha tāteṃ jīva īśvarameṃ kahā viśeṣahai so kaho 8 jā bhagavān ke anugraha teṃ bhūtātmā brahmā ina prāṇīnakoṃ sṛjehai aura harike nābhikamala teṃ hoi vāhī ke anugraha kari harikoṃ svarūpa dekhata bhayo
jaise so saba kaho 9 viśvakī utpatti pālana nāśa jāteṃ hoyahai so bhagavān sabake hṛdayameṃ virājabevāre apanī māyā choड़i jā svarūpa kari virājehaiṃ so kahau 10 bhagavānke aṅganakari loka-
pālana kari harike aṅgana kari loka lokapālana kari harike aṃgake yaha hama tihāre mukhateṃ sunyo so kaise hai 11 jo kalpakoṃ pramāṇa avāntara kalpakoṃ aura jo hoigayo honahāra varttamāna kāla
thā 7 āsīdyadudarātpadmaṃlokasaṃsthānalakṣaṇam || yāvānayaṃvaipuruṣaïyattā 'vayavaiḥpṛthak || tāvānasāvitiproktaḥ saṃsthāvayavavāniva 8 ajaḥsṛjatibhūtāni
bhūtātmāyadanugrahāt || dadṛśeyenatadrūpaṃ nābhipadmasamudbhavaḥ 9 sacāpiyatrapuruṣo viśvasthityudbhavāpyayaḥ || muktvātmamāyāṃmāyeśaḥ śetesarvaguhāśayaḥ 10
puruṣāvayavairlokāḥ sapālāḥpūrvakalpitāḥ || lokairamuṣyāvayavāḥ sapālairitiśuśruma 11 yāvānkalpovikalpovā yathākālo 'numīyate || bhūtabhavyabhavaccha
bda āyurmānañcayatsataḥ 12kālasyānugatiryātu lakṣyate 'ṇvībṛhatyapi || yāvantyaḥkarmagatayo yādṛśīrdvijasattama 13 yasminkarmasamāvāyo yathāyenopagṛ
hyate || guṇānāṃguṇināñcaiva pariṇāmamabhīpsatām 14 bhūpātālakakubvyomagrahanakṣatrabhūbhṛtām||saritsamudradvīpānāṃ sambhavaścaitadokasām15pramāṇamaṇḍa
kośasya bāhyābhyantarabhedataḥ || mahatāṃcānucaritaṃ varṇāśramaviniścayaḥ 16 avatārānucaritaṃ yadāścaryatamaṃhareḥ||yugāniyugamānañca dharmoyaścayugeyuge17nṛ
ṇāṃsādhāraṇodharmaḥsaviśeṣaścayādṛśaḥ || śreṇīnāṃrājarṣīṇāñcadharmaḥkṛcchreṣujīvatām 18 tattvānāṃparisaṅkhyānaṃ lakṣaṇaṃhetulakṣaṇam || puruṣārādhanavidhiryoga
koṃ jaiseṃ pramāṇa kariyehai aura manuṣya pitara devatānakī āyukoṃ pramāṇa kahau 12 aura jo kālakī gati choṭī baड़ī jitanī karmma kī gati karma prāpya sthānate kaho 13 aura sattvādika je guṇa
tinakoṃ pariṇāma hai devādirūpa tāhi cāhata jo jīva tinakoṃ kauna karmma samudāya karike adhikārī devādibhāva koṃ prāptahoya hai 14 pṛthvī pātāla diśā ākāśa graha nakṣatra parvata nadī samudra
dvīpa unakī utpatti teṃ ina meṃ raheṃ tinakī utpatti kahau 15 aṇḍakośa koṃ pramāṇa bāhira bhītara bheda teṃ kahau mahatpuruṣana koṃ caritra varṇāśrama koṃ nyāre nyāre svabhāvana kari
nirddhāra 16 atiśaya āścaryyarūpa hari ke avatārana koṃ caritra kahau yuga aura yuganakoṃ pramāṇa aura jo yuga yugameṃ dharmma so kaho 17 manuṣya jātikoṃ jo sādhāraṇa aura viśeṣa varṇāśrama
koṃ nyāro aura vyavahārī rājarṣi inakoṃ dharmma aura āpatkālakoṃ sabakoṃ dharmma kahau 18 aura tattvana kī saṃrūyā svarūpa kāryya dvārā lakṣaṇa kaho harikoṃ pūjā prakāra aṣṭāṃgayoga kī vidhi

a0
8

27
 
Annotationen