Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.42880#0021
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०द्वि०
१३

जो ज्ञान सो मेरे आगे कहौ १ जाकरि यह विश्व प्रकाश करेहै जाके आश्रयहै जाने सृजो जामें लीनहोय है ता तत्त्वकों मेरे आगे कहौ २ जो विश्वहोइगई होनहार वर्त्तमान सब तुम जानो हौ जैसे
हाथ में आमरो ऐसे ज्ञानकरितुमने निश्चय करि लियोहै ३ सो जातें तुमकों विज्ञानहै ताके आश्रय जाके अधीन यत्स्वरूप अकेले ही पंचमहाभूतनकरि अपनी माया तें सब प्राणीनकों जैसे सृजो
हौ सो कहो ४ पराभवरहित अपनेही में या विश्वकों पालनकरौ हौ अपनी शक्तिकों आश्रय करि जैसे मकरी जालेकों सृजै है ५ या विश्वमें उत्तम मध्यम अधम जो नाम रूप गुणनकरि सिद्धहोय है
सो सबमें और जे नहीं जानूं तुमतेंही होयहै यह जानूं हूं ६ सो तुप इतने बड़े होइकै घोर तप करो हौ ता करि हमकों बड़ो खेद और शंका उपजावो हौ तुमतें कौन जाहि भजौ हौ ७ हे सर्वज्ञ ! सबके
ईश्वर यह मैं पूछूं हूं सो सब मेरे आगे शिक्षापूर्व्वककहौ जैसे मैं अच्छीतरह जानूं ८ ब्रह्मा नारदजी सों कहैहैं हे पुत्र ! यह तेरो भलो संदेहहै जो तैं भगवत्चरित्र के कहिबे में मोहिं प्रेर्यो ९ हे नार-
यत्परंयच्च तत्तत्त्वंवदतत्त्वतः २ सर्वंह्येतद्भवान्वेद भूतभव्यभवत्प्रभुः ।। करामलकवद्विश्वंविज्ञानावसितन्तव ३ यद्विज्ञानोयदाधारोयत्परस्त्वंयदात्मकः ॥
एकःसृजसिभूतानि भूतैरेवात्ममायया ४ आत्मन्भावयसेतानि नपराभावयन्स्वयम् ।। आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ५ नाहंवेदपरंह्यस्मिन्
नापरंनसमंविभो ॥ नामरूपगुणैर्भाव्यं सदसत्किञ्चिदन्यतः ६ सभवानचरद्घोरंयत्तपःसुसमाहितः ॥ तेनखेदयसेनस्त्वं परांशङ्कांप्रयच्छसि ७ एतन्मे
पृच्छतःसर्वंसर्वज्ञसकलेश्वर ।। विजानीहितथैवेदमहंबुध्येऽनुशासितः ८ ब्रह्मोवाच ॥ सम्यक्कारुणिकस्येदं वत्सतेविचिकित्सितम् ।। यदहंचोदितःसौ
म्य भगवद्वीर्यदर्शने ९ नानृतंतवतच्चापियथामांप्रब्रवीषिभोः ।। अविज्ञायपरंमत्त एतावत्त्वंयतोहिमे १० येनस्वरोचिषाविश्वं रोचितंरोचयाम्यहम् ।। यथा
ऽर्कोऽग्निर्यथासोमोयथर्क्षग्रहतारकाः ११ तस्मैनमोभगवते वासुदेवायधीमहि ।। यन्माययादुर्ज्जययामांब्रुवन्तिजगद्गुरुम् १२ विलज्जमानयायस्यस्था
तुमीक्षापथेऽमुया ॥ विमोहिताविकत्थन्ते ममाहमितिदुर्द्धियः १३ द्रव्यंकर्मचकालश्च स्वभावोजीवएवच।।वासुदेवात्परोब्रह्मन्नचान्योऽर्थोऽस्तितत्त्वदः१४
नारायणपरावेदा देवानारायणाङ्गजाः ॥ नारायणपरालोका नारायणपरामखाः १५ नारायणपरोयोगोनारायणपरन्तपः ।। नारायणपरंज्ञानंनारा
द ! जो तू मोहिं ईश्वर कहे है सोऊ यह तेरो वचन सांच झूठ नहीं जो तैंने मोतें परे जो ईश्वर सो नहीं जान्यो है याते मैं इनमें बड़ो भयो १० जा भगवान् ने अपनी कान्तिकरि प्रकाशो विश्व ताहि
मैं प्रकाश करूं हूं जैसे सूर्य्य अग्नि चन्द्रमा ग्रह नक्षत्र तारागण प्रकाश कूं प्रकाशे हैं ११ ता भगवान् वासुदेवकों मेरो प्रणामहै जाकी मायाकरि मोहिं जगद्गुरु कहेहैं वही सबकों गुरु१२जो माया
परमेश्वर के आँखिन आगे ठाढ़ेहोत में लज्जा पावै है ता मायाकरि मोहित दुर्बुद्धि मैं मेरी ऐसे कहेहैं १३ महाभूत कर्म्म काल स्वभाव जीव ये वास्तवतें देखिये तो वासुदेवतें भिन्न नहीं १४ वेदनहू
के तात्पर्य्यगोचर नारायणही हैं देवताहू नारायण के अंगतें भये हैं लोकहू नारायणके अंगतें भयेहैं लोकहू नारायणपरायण यज्ञहू नारायण के आराधनकेलिये करिये हैं १५ योगहू नारायण के

अ०


१३

bhā0dvi0
13

jo jñāna so mere āge kahau 1 jākari yaha viśva prakāśa karehai jāke āśrayahai jāne sṛjo jāmeṃ līnahoya hai tā tattvakoṃ mere āge kahau 2 jo viśvahoigaī honahāra varttamāna saba tuma jāno hau jaise
hātha meṃ āmaro aise jñānakaritumane niścaya kari liyohai 3 so jāteṃ tumakoṃ vijñānahai tāke āśraya jāke adhīna yatsvarūpa akele hī paṃcamahābhūtanakari apanī māyā teṃ saba prāṇīnakoṃ jaise sṛjo
hau so kaho 4 parābhavarahita apanehī meṃ yā viśvakoṃ pālanakarau hau apanī śaktikoṃ āśraya kari jaise makarī jālekoṃ sṛjai hai 5 yā viśvameṃ uttama madhyama adhama jo nāma rūpa guṇanakari siddhahoya hai
so sabameṃ aura je nahīṃ jānūṃ tumateṃhī hoyahai yaha jānūṃ hūṃ 6 so tupa itane baड़e hoikai ghora tapa karo hau tā kari hamakoṃ baड़o kheda aura śaṃkā upajāvo hau tumateṃ kauna jāhi bhajau hau 7 he sarvajña ! sabake
īśvara yaha maiṃ pūchūṃ hūṃ so saba mere āge śikṣāpūrvvakakahau jaise maiṃ acchītaraha jānūṃ 8 brahmā nāradajī soṃ kahaihaiṃ he putra ! yaha tero bhalo saṃdehahai jo taiṃ bhagavatcaritra ke kahibe meṃ mohiṃ preryo 9 he nāra-
yatparaṃyacca tattattvaṃvadatattvataḥ 2 sarvaṃhyetadbhavānveda bhūtabhavyabhavatprabhuḥ || karāmalakavadviśvaṃvijñānāvasitantava 3 yadvijñānoyadādhāroyatparastvaṃyadātmakaḥ ||
ekaḥsṛjasibhūtāni bhūtairevātmamāyayā 4 ātmanbhāvayasetāni naparābhāvayansvayam || ātmaśaktimavaṣṭabhya ūrṇanābhirivāklamaḥ 5 nāhaṃvedaparaṃhyasmin
nāparaṃnasamaṃvibho || nāmarūpaguṇairbhāvyaṃ sadasatkiñcidanyataḥ 6 sabhavānacaradghoraṃyattapaḥsusamāhitaḥ || tenakhedayasenastvaṃ parāṃśaṅkāṃprayacchasi 7 etanme
pṛcchataḥsarvaṃsarvajñasakaleśvara || vijānīhitathaivedamahaṃbudhye 'nuśāsitaḥ 8 brahmovāca || samyakkāruṇikasyedaṃ vatsatevicikitsitam || yadahaṃcoditaḥsau
mya bhagavadvīryadarśane 9 nānṛtaṃtavataccāpiyathāmāṃprabravīṣibhoḥ || avijñāyaparaṃmatta etāvattvaṃyatohime 10 yenasvarociṣāviśvaṃ rocitaṃrocayāmyaham || yathā
'rko 'gniryathāsomoyatharkṣagrahatārakāḥ 11 tasmainamobhagavate vāsudevāyadhīmahi || yanmāyayādurjjayayāmāṃbruvantijagadgurum 12 vilajjamānayāyasyasthā
tumīkṣāpathe 'muyā || vimohitāvikatthante mamāhamitidurddhiyaḥ 13 dravyaṃkarmacakālaśca svabhāvojīvaevaca||vāsudevātparobrahmannacānyo 'rtho 'stitattvadaḥ14
nārāyaṇaparāvedā devānārāyaṇāṅgajāḥ || nārāyaṇaparālokā nārāyaṇaparāmakhāḥ 15 nārāyaṇaparoyogonārāyaṇaparantapaḥ || nārāyaṇaparaṃjñānaṃnārā
da ! jo tū mohiṃ īśvara kahe hai soū yaha tero vacana sāṃca jhūṭha nahīṃ jo taiṃne moteṃ pare jo īśvara so nahīṃ jānyo hai yāte maiṃ inameṃ baड़o bhayo 10 jā bhagavān ne apanī kāntikari prakāśo viśva tāhi
maiṃ prakāśa karūṃ hūṃ jaise sūryya agni candramā graha nakṣatra tārāgaṇa prakāśa kūṃ prakāśe haiṃ 11 tā bhagavān vāsudevakoṃ mero praṇāmahai jākī māyākari mohiṃ jagadguru kahehaiṃ vahī sabakoṃ guru12jo māyā
parameśvara ke āṁkhina āge ṭhāṛhehota meṃ lajjā pāvai hai tā māyākari mohita durbuddhi maiṃ merī aise kahehaiṃ 13 mahābhūta karmma kāla svabhāva jīva ye vāstavateṃ dekhiye to vāsudevateṃ bhinna nahīṃ 14 vedanahū
ke tātparyyagocara nārāyaṇahī haiṃ devatāhū nārāyaṇa ke aṃgateṃ bhaye haiṃ lokahū nārāyaṇake aṃgateṃ bhayehaiṃ lokahū nārāyaṇaparāyaṇa yajñahū nārāyaṇa ke ārādhanakeliye kariye haiṃ 15 yogahū nārāyaṇa ke

a0
5

13
 
Annotationen