Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0062
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५६ रामायण अध्यात्मविचार ।
अरु हे उक्ततारा ! तूं विचार करके देख तेरापति तो वो है कि जिस
कीसत्ता पायके तूं अपने व्यापारमें प्रवृत्तहोती है अरु जिसके आ-
श्रय हर्ष शोक करती है, अरु हे तारा ! जिनको तूं अपने पति
पुत्रादि मानके उनबिषे मोह कर सुखी दुःखी होती है तिन
सर्वका तेरी सुषुप्ति अवस्थामें अभाव होता है ताते यह तेरे कोई
नहीं, अरु उस तेरी सुषुप्ति अवस्था में जो तेरे साथ हुआ तेरी
उस अवस्थाके भावको अरु इन असत्य पति पुत्रादिकोंके अब
को प्रकाशनेवाला साक्षी चैतन्य आत्मा है सोई तेरा नित्य अ-
विनाशी पति है उससे तेरा वियोग होता नहीं, अरु वो किसी
करके वध होतानहीं सर्वत्र पूर्ण होने से लोक लोकांतर को भी
जातानहीं सदा आनन्द घन एक रस रहता है, अरु तेरी जाग्र-
दादि सर्व अवस्थामें तेरे साथही रहताहै परन्तु तेरी कर्मसम्बंधी
स्थूलताके अरु मलिनता के कारण तेरी दृष्टिगोचर होता नहीं
ताते हे तारा ! इन असत्य अनात्म शरीरादिक विषयक पतिभाव
अरु तज्जन्य शोक मोह विलापादिकों को त्याग अपने नित्य
अविनाशी निरन्तर प्राप्त आनन्दमूर्त्ति अवाध्य पतिको निश्चय
कर इस शोक मोह को परित्थाग कर सुखी हो । हे सौम्य ! इस
प्रकार जब सम्यक् विशेष ज्ञानरूप रामजीने उक्त बालिके अर्थ
को धारण करनेवाली प्रज्ञारूपा तारा उसके पति उक्त बालिके
अभावहुये पीछे आत्मज्ञानोपदेश किया [ अर्थात् जब पूर्व मीमां-
सा कर्मकाण्डके अर्थको धारण करनेवाली प्रज्ञाका कर्म विष-
यक पतिभाव ज्ञानकाण्डके निमित्तसे बाधको पावता है तब वो
प्रज्ञा आत्मज्ञान का उपदेश पावने योग्य होती है ] तब उसको
उक्त रामजीके उपदेशसे सत्यासत्यके विचार पूर्वक अपने पति
अजर अमर अभय अक्रिय अविनाशी आत्माका ज्ञानपाय अपने
उपदेष्टा उक्त रामजीको वारंवार प्रणाम करतीहुई, अरु उक्त
रामजीसे परमभक्ति वरदान मांगतीहुई [ अर्थात् जब मुमुक्षुको
आचार्यके उपदेशसे अपने आप विषयक संशय विपर्ययसे रहित
साक्षात् आत्मज्ञान होताहै तिसके अनन्तर उस परमानन्द

56 rāmāyaṇa adhyātmavicāra |
aru he uktatārā ! tūṃ vicāra karake dekha terāpati to vo hai ki jisa
kīsattā pāyake tūṃ apane vyāpārameṃ pravṛttahotī hai aru jisake ā-
śraya harṣa śoka karatī hai, aru he tārā ! jinako tūṃ apane pati
putrādi mānake unabiṣe moha kara sukhī duḥkhī hotī hai tina
sarvakā terī suṣupti avasthāmeṃ abhāva hotā hai tāte yaha tere koī
nahīṃ, aru usa terī suṣupti avasthā meṃ jo tere sātha huā terī
usa avasthāke bhāvako aru ina asatya pati putrādikoṃke aba
ko prakāśanevālā sākṣī caitanya ātmā hai soī terā nitya a-
vināśī pati hai usase terā viyoga hotā nahīṃ, aru vo kisī
karake vadha hotānahīṃ sarvatra pūrṇa hone se loka lokāṃtara ko bhī
jātānahīṃ sadā ānanda ghana eka rasa rahatā hai, aru terī jāgra-
dādi sarva avasthāmeṃ tere sāthahī rahatāhai parantu terī karmasambaṃdhī
sthūlatāke aru malinatā ke kāraṇa terī dṛṣṭigocara hotā nahīṃ
tāte he tārā ! ina asatya anātma śarīrādika viṣayaka patibhāva
aru tajjanya śoka moha vilāpādikoṃ ko tyāga apane nitya
avināśī nirantara prāpta ānandamūrtti avādhya patiko niścaya
kara isa śoka moha ko paritthāga kara sukhī ho | he saumya ! isa
prakāra jaba samyak viśeṣa jñānarūpa rāmajīne ukta bālike artha
ko dhāraṇa karanevālī prajñārūpā tārā usake pati ukta bālike
abhāvahuye pīche ātmajñānopadeśa kiyā [ arthāt jaba pūrva mīmāṃ-
sā karmakāṇḍake arthako dhāraṇa karanevālī prajñākā karma viṣa-
yaka patibhāva jñānakāṇḍake nimittase bādhako pāvatā hai taba vo
prajñā ātmajñāna kā upadeśa pāvane yogya hotī hai ] taba usako
ukta rāmajīke upadeśase satyāsatyake vicāra pūrvaka apane pati
ajara amara abhaya akriya avināśī ātmākā jñānapāya apane
upadeṣṭā ukta rāmajīko vāraṃvāra praṇāma karatīhuī, aru ukta
rāmajīse paramabhakti varadāna māṃgatīhuī [ arthāt jaba mumukṣuko
ācāryake upadeśase apane āpa viṣayaka saṃśaya viparyayase rahita
sākṣāt ātmajñāna hotāhai tisake anantara usa paramānanda
 
Annotationen