Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Editor]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.41411#0063
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
किष्किन्धाकाण्ड । ५७
स्वरूप आत्माबिषे जो अभ्यामअनुभव अरु निर्विकल्य स्थितिमें
निरन्तर अनुराग सोई ज्ञानोत्तर काल की परम भक्ति है उसके
आगे परमभक्ति नहीं; क्योंकि ईश्वरावतार राम कृष्णादिकोंका
जो निरुपाधि वास्तविक स्वरूपहै सो । "अहमात्मागुडाकेश सर्व
भूताशयास्थितः" । इत्यादि उनकेही कहे वाक्य प्रमाण सर्वान्तर
आत्मस्वरूपहीहै, अरु उस विषयक जो अभेदस्थिति में अनुराग
सोई राम कृष्णादिकों के वास्तविक स्वरूप में परमोत्तम परा
अनन्य भक्ति है; सोई उक्त ताराने उक्त रामजीसे उपदेश पाय
ज्ञानोत्पत्तिके अनन्तर उक्त रामजी से मांगलिया है ] हे सौम्य !
शिवजी महाराज अपनी प्रिया पार्वतीसे कहतेहुये कि हे प्रिया !
जैसे काष्ठकीपुतलियोंको बाजीगर डोरेके आश्रयनृत्य करावता
है, तैसेही यह शरीर इन्द्रियां प्राण मन बुद्धि आदि सर्व जड़
काष्ठकी पुतलियां हैं इनको स्वतः नृत्यकरनेकी शक्तिनहीं तिन
सर्व को । "बुद्धिः कर्मानुसारिणी" । इत्यादि प्रमाणसे अपने २
कर्माध्यासरूप डोरेमें परोय सर्वक्रियासे रहितहुआ; जैसे चुंबक
लोहे को तैसे; ससत्तामात्र से ही सम्यक्ज्ञानस्वरूप आत्मा
रामजी इसब्रह्माण्ड वा शरीररूपा कुटी में नृत्य करावै है । हे
सौम्य ! उन रामजी ने उक्त ताराको उपदेश करने के पश्चात्
उक्त सुग्रीवसे आज्ञाकिया कि यह तुम्हारा पिता तुल्य ज्येष्ठ भ्राता
बालि देहत्याग परलोक को प्राप्तहुआ है, अतएव अब तुम इस
उक्त बालिपुत्र विश्वासरूप अङ्गदकोअग्रसर करके इसकापारलौ-
किककर्म करो, इस प्रकार जब उक्त रामजीने आज्ञाकिया तब उक्त
सुग्रीवने अपने मन्त्रियों को आज्ञाकिया कि हे उक्त बालिके पु-
रुषार्थ चतुष्टयरूप मन्त्रियो ! अब तुम इस बालि की पारलौकिक
क्रियाके अर्थ विमानादि सामग्री सिद्धकरो, तब उक्त बालिके
उक्त मन्त्रियों ने शीघ्रही सर्व सामग्री सिद्ध किया तब उक्त बालि
के देहको विमानमें स्थापितकर एकान्तमें; कि जहां संख्याका
अभावहै अरु जहां सर्व असत्य अहङ्काररूप मुरदे दाहहोतेहैं;
लेजाय कारकादि कर्म सामग्रीरूप काष्ठकी चिता बनाय तिस


kiṣkindhākāṇḍa | 57
svarūpa ātmābiṣe jo abhyāmaanubhava aru nirvikalya sthitimeṃ
nirantara anurāga soī jñānottara kāla kī parama bhakti hai usake
āge paramabhakti nahīṃ; kyoṃki īśvarāvatāra rāma kṛṣṇādikoṃkā
jo nirupādhi vāstavika svarūpahai so | "ahamātmāguḍākeśa sarva
bhūtāśayāsthitaḥ" | ityādi unakehī kahe vākya pramāṇa sarvāntara
ātmasvarūpahīhai, aru usa viṣayaka jo abhedasthiti meṃ anurāga
soī rāma kṛṣṇādikoṃ ke vāstavika svarūpa meṃ paramottama parā
ananya bhakti hai; soī ukta tārāne ukta rāmajīse upadeśa pāya
jñānotpattike anantara ukta rāmajī se māṃgaliyā hai ] he saumya !
śivajī mahārāja apanī priyā pārvatīse kahatehuye ki he priyā !
jaise kāṣṭhakīputaliyoṃko bājīgara ḍoreke āśrayanṛtya karāvatā
hai, taisehī yaha śarīra indriyāṃ prāṇa mana buddhi ādi sarva jaड़
kāṣṭhakī putaliyāṃ haiṃ inako svataḥ nṛtyakaranekī śaktinahīṃ tina
sarva ko | "buddhiḥ karmānusāriṇī" | ityādi pramāṇase apane 2
karmādhyāsarūpa ḍoremeṃ paroya sarvakriyāse rahitahuā; jaise cuṃbaka
lohe ko taise; sasattāmātra se hī samyakjñānasvarūpa ātmā
rāmajī isabrahmāṇḍa vā śarīrarūpā kuṭī meṃ nṛtya karāvai hai | he
saumya ! una rāmajī ne ukta tārāko upadeśa karane ke paścāt
ukta sugrīvase ājñākiyā ki yaha tumhārā pitā tulya jyeṣṭha bhrātā
bāli dehatyāga paraloka ko prāptahuā hai, ataeva aba tuma isa
ukta bāliputra viśvāsarūpa aṅgadakoagrasara karake isakāpāralau-
kikakarma karo, isa prakāra jaba ukta rāmajīne ājñākiyā taba ukta
sugrīvane apane mantriyoṃ ko ājñākiyā ki he ukta bālike pu-
ruṣārtha catuṣṭayarūpa mantriyo ! aba tuma isa bāli kī pāralaukika
kriyāke artha vimānādi sāmagrī siddhakaro, taba ukta bālike
ukta mantriyoṃ ne śīghrahī sarva sāmagrī siddha kiyā taba ukta bāli
ke dehako vimānameṃ sthāpitakara ekāntameṃ; ki jahāṃ saṃkhyākā
abhāvahai aru jahāṃ sarva asatya ahaṅkārarūpa murade dāhahotehaiṃ;
lejāya kārakādi karma sāmagrīrūpa kāṣṭhakī citā banāya tisa
8
 
Annotationen