Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0033
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानप्रकाश । ३१
योग्यहै व वेद में कहागया धर्म सत्यहै यह अंगीकार
करना चाहिये इसतरह वेदकेशब्द प्रमाणसे धर्मसिद्ध
होताहै यहां प्रयोजनमात्र शब्दप्रमाणमें वेदप्रमाण के
निर्णय को कहाहै प्रत्यक्ष अनुमान उपमान शब्द सब
प्रमाणौंके सत्यहोनेकों लक्षण पूर्बक परीक्षा शंकासमा-
धानबिशेष देखाचाहै तौन्याय दर्शन गोतम सु्त्तकेदूसरे
अध्यायमें व उसके भाष्यमें देखलेवै इसतरह वेदके सत्य
होनेके प्रमाणसे धर्मके सत्य होनेका प्रमाण होताहै यह
मीमांसा दर्शनका धर्मके लक्षण कहनेका अभिप्राय
है बैशिषेक दर्शनमें जो धर्मकालक्षण कहाहें कि जिससे
स्वर्ग व अपबर्ग अर्थात् मोक्षिसद्ध द्वीताहै वहधर्महै अर्थात्
वह परमेस्वर कृतउचितनियम जिससे स्वर्ग व मोक्षकी
सिद्धि व प्राप्तिहोतीहै वहउचित नियमबुद्धिद्धारा
भी उचित व अनुचितके बिबेकसे तथाअनुमान से उसके
प्रबर्त होनेमें न्यायकारी उत्तम बिषमता रहित परमेश्वर
करके अवश्य स्वर्ग अपबर्ग सुखरूप उत्तम फल नियत
किया जाना सिद्ध होताहै र्जोस्वच्छ बुद्धि कुसंग बिषय
अभ्यास दोष मल रहितसे विचार करके देखै तौ यह
ज्ञान बिबेकहीसे सिद्ध होजाताहै कि ऐन्द्रिक सुखअनि-
त्यहै जो नाशमानहै उसमें एकदिन दुःखहै इससे जो
नित्य पदार्थहै व जो नित्य सुखहै उसके जानने वप्राप्त
होनेका बिचार व साधन करना चाहिये तथा बिबेक
होनेका बिचार व साधन करना चाहिये तथा बिबेक
से जो धर्म अहिंसा सत्य चोरी न करना शौच क्रोध न
करना क्षमा आदिका उत्तम होना बिना किसी ग्रन्थके


jñānaprakāśa | 31
yogyahai va veda meṃ kahāgayā dharma satyahai yaha aṃgīkāra
karanā cāhiye isataraha vedakeśabda pramāṇase dharmasiddha
hotāhai yahāṃ prayojanamātra śabdapramāṇameṃ vedapramāṇa ke
nirṇaya ko kahāhai pratyakṣa anumāna upamāna śabda saba
pramāṇauṃke satyahonekoṃ lakṣaṇa pūrbaka parīkṣā śaṃkāsamā-
dhānabiśeṣa dekhācāhai taunyāya darśana gotama suttakedūsare
adhyāyameṃ va usake bhāṣyameṃ dekhalevai isataraha vedake satya
honeke pramāṇase dharmake satya honekā pramāṇa hotāhai yaha
mīmāṃsā darśanakā dharmake lakṣaṇa kahanekā abhiprāya
hai baiśiṣeka darśanameṃ jo dharmakālakṣaṇa kahāheṃ ki jisase
svarga va apabarga arthāt mokṣisaddha dvītāhai vahadharmahai arthāt
vaha paramesvara kṛtaücitaniyama jisase svarga va mokṣakī
siddhi va prāptihotīhai vahaücita niyamabuddhiddhārā
bhī ucita va anucitake bibekase tathāanumāna se usake
prabarta honemeṃ nyāyakārī uttama biṣamatā rahita parameśvara
karake avaśya svarga apabarga sukharūpa uttama phala niyata
kiyā jānā siddha hotāhai rjosvaccha buddhi kusaṃga biṣaya
abhyāsa doṣa mala rahitase vicāra karake dekhai tau yaha
jñāna bibekahīse siddha hojātāhai ki aindrika sukhaani-
tyahai jo nāśamānahai usameṃ ekadina duḥkhahai isase jo
nitya padārthahai va jo nitya sukhahai usake jānane vaprāpta
honekā bicāra va sādhana karanā cāhiye tathā bibeka
honekā bicāra va sādhana karanā cāhiye tathā bibeka
se jo dharma ahiṃsā satya corī na karanā śauca krodha na
karanā kṣamā ādikā uttama honā binā kisī granthake


 
Annotationen