Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0039
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानप्रकाश । ३७
व निकालना आदि जो शरीर व बायु व आत्मा तीनौंके
सम्बंधसे होते हैं केवल आत्मा के गुण विशेष नहीं हैं
छोंड़कर संक्षेप से आत्माका बिशेष लक्षण यह बरणन
किया है ।।
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्या
त्मनोलिगमिति ।।
अर्थ इच्छा द्वेष प्रयत्न सुख दुःख ज्ञानों का होना
आत्मा के होनेका चिह्‌नहै यहआ त्माका लक्षणन्याय
शास्त्र में कहाहै अभिप्रायय ह है कि इच्छा द्वेष प्रयत्न
सुख दुःख ज्ञान जिसमें व जिससे होते हैं वह आत्मा
है क्योंकि इच्छा आदिकरना व होना चेतन आत्मा में
संभव है जड़ शरीर व इन्द्रिय के धर्म इच्छा आदिनहीं
होसक्ते अब इस लक्षण संयुक्त आत्मा के इन्द्रिय वै
शरीर से भिन्न चेतन होने में क्या हेत व प्रमाण है
यह बर्णन किया जाता है प्रथम दर्शन व स्पर्शन से
एकही अर्थ ग्रहण होने केहेतु से आत्मा इन्द्रिय व श-
रीरसे भिन्न है यह सिद्ध हाता है अभिप्राय: यह है
कि किसी अर्थ का जिसका ज्ञान देखने से हुआ था
स्पर्श से जब उसीका ज्ञान होता है तब जानन वाला
यह कहता है कि जो मैं नेत्र से देखाथा वही त्वच से
स्पर्श करताहू अथवा जोस्पर्श किया था वही बस्तु हैं
जो अब आंख से देखताहूं इत्यादि नेत्र व त्वच यह दो


jñānaprakāśa | 37
va nikālanā ādi jo śarīra va bāyu va ātmā tīnauṃke
sambaṃdhase hote haiṃ kevala ātmā ke guṇa viśeṣa nahīṃ haiṃ
choṃड़kara saṃkṣepa se ātmākā biśeṣa lakṣaṇa yaha baraṇana
kiyā hai ||
icchādveṣaprayatnasukhaduḥkhajñānānyā
tmanoligamiti ||
artha icchā dveṣa prayatna sukha duḥkha jñānoṃ kā honā
ātmā ke honekā cih‌nahai yahaā tmākā lakṣaṇanyāya
śāstra meṃ kahāhai abhiprāyaya ha hai ki icchā dveṣa prayatna
sukha duḥkha jñāna jisameṃ va jisase hote haiṃ vaha ātmā
hai kyoṃki icchā ādikaranā va honā cetana ātmā meṃ
saṃbhava hai jaड़ śarīra va indriya ke dharma icchā ādinahīṃ
hosakte aba isa lakṣaṇa saṃyukta ātmā ke indriya vai
śarīra se bhinna cetana hone meṃ kyā heta va pramāṇa hai
yaha barṇana kiyā jātā hai prathama darśana va sparśana se
ekahī artha grahaṇa hone kehetu se ātmā indriya va śa-
rīrase bhinna hai yaha siddha hātā hai abhiprāya: yaha hai
ki kisī artha kā jisakā jñāna dekhane se huā thā
sparśa se jaba usīkā jñāna hotā hai taba jānana vālā
yaha kahatā hai ki jo maiṃ netra se dekhāthā vahī tvaca se
sparśa karatāhū athavā josparśa kiyā thā vahī bastu haiṃ
jo aba āṃkha se dekhatāhūṃ ityādi netra va tvaca yaha do


 
Annotationen