Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0057
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानप्रकाश । ५५
यह कौन जानता है अयुक्त व कुतर्क मात्र है जो यह
कहाहै कि धनवान निर्धन व सुखी दुःखी व दुःखी सुखी
एकही शरीर में कालान्तर में होते हैं तब जब जीवका
प्रेत्यभाव व कर्म अनुसार जन्मान्तर में फलहोना अनु
मान व शब्द प्रमाणसे सिद्ध होता है तब अनुमान से
यह भी निश्चय होता है कि ईश्वर कर्म व कालक्रम
अनुसार पुणय व पापका सुख दुःख फल देताहै क्रम अ-
अनुसार पुण्यफल भोगमें जो प्रथम सुख भोग करता
है पुण्य शोण होनेके पश्चात् पापफल भोग समय में
दुःखको प्राप्तहोताहै व जन्मान्तरके धर्म अधर्म भोगस-
स्कार कमसे जिसको प्रयमपाप फलमोगेमें दुःखहोताहै
पापक्षीण होनेके पश्चात् पुण्यफल भोग समय में सुख
लाभ करता है न्यायदर्शन व अन्यग्रन्थ शास्त्र अनुसार
उक्तहेतु अनुमान से जीव आत्माका इन्द्रिय शरीर से
ब्यतिरिक्त चेतन होना मरने के पश्चात् फिर जन्महोना
धर्म अधर्म अनुसार उत्कृष्ट निकृष्ट गति प्राप्तहोना सुख
दुःख लाभ करना सिद्धहै अब यह प्रश्रहो सकता है
कि ईश्वर कोई फलदाता व ऐसानियम कर्त्ता है यही
किसतरह सिद्धहोता है क्योंकि बहुतेरे यथार्थ बोधरहित
ईश्वरहो को नहीं मानते तर्क करके यह प्रश्नकरते हैं
कि जो ब्रह्म व ईश्वरको सृष्टिका उत्पन्न करने वाला व
धर्म अधर्म का फल देनेवाला कहा है यह किसतरह
प्रमाण होता है व धर्म साधन सहित जो ब्रह्मकी उपा
सना कहाहै ईश्वरके उपासना से क्या फलहै इससे


jñānaprakāśa | 55
yaha kauna jānatā hai ayukta va kutarka mātra hai jo yaha
kahāhai ki dhanavāna nirdhana va sukhī duḥkhī va duḥkhī sukhī
ekahī śarīra meṃ kālāntara meṃ hote haiṃ taba jaba jīvakā
pretyabhāva va karma anusāra janmāntara meṃ phalahonā anu
māna va śabda pramāṇase siddha hotā hai taba anumāna se
yaha bhī niścaya hotā hai ki īśvara karma va kālakrama
anusāra puṇaya va pāpakā sukha duḥkha phala detāhai krama a-
anusāra puṇyaphala bhogameṃ jo prathama sukha bhoga karatā
hai puṇya śoṇa honeke paścāt pāpaphala bhoga samaya meṃ
duḥkhako prāptahotāhai va janmāntarake dharma adharma bhogasa-
skāra kamase jisako prayamapāpa phalamogemeṃ duḥkhahotāhai
pāpakṣīṇa honeke paścāt puṇyaphala bhoga samaya meṃ sukha
lābha karatā hai nyāyadarśana va anyagrantha śāstra anusāra
uktahetu anumāna se jīva ātmākā indriya śarīra se
byatirikta cetana honā marane ke paścāt phira janmahonā
dharma adharma anusāra utkṛṣṭa nikṛṣṭa gati prāptahonā sukha
duḥkha lābha karanā siddhahai aba yaha praśraho sakatā hai
ki īśvara koī phaladātā va aisāniyama karttā hai yahī
kisataraha siddhahotā hai kyoṃki bahutere yathārtha bodharahita
īśvaraho ko nahīṃ mānate tarka karake yaha praśnakarate haiṃ
ki jo brahma va īśvarako sṛṣṭikā utpanna karane vālā va
dharma adharma kā phala denevālā kahā hai yaha kisataraha
pramāṇa hotā hai va dharma sādhana sahita jo brahmakī upā
sanā kahāhai īśvarake upāsanā se kyā phalahai isase


 
Annotationen