Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.42880#0015
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०द्वि०


पाप जाकों दूरिभयो सो हरिकों सम्बन्धी ऊपर वर्त्तमान शिशुमारचक्र कों प्राप्तहो २४ सूर्य्यादिकनकों आश्रय वह विष्णुकों शिशुमारचक्र वाहि उल्लङ्घनकरि सूक्ष्म निर्म्मल स्वरूप करि ब्रह्मवेत्ता
जाकों पूजैं ऐसो महर्लोक कों जाय कल्पकी जिनकी आयुर्बल ऐसे भृग्वादिक जहां रमे हैं २५ तापीछे शेषके मुखकी अग्निकरि या विश्व कों जलती देखि सिद्धेश्वरनकरि सेवित जामें विमान
ऐसे व्रह्मलोक कों जाइ जा लोक कों शोक जरा मृत्यु आर्त्ति उद्वेग कछु नहीं एक जो हरिकों ध्यान नहीं जाने हैं तिनकों बार बार जन्म मरण कों दुःख देखिबे चिन्ता करेहै कृपा करि इतनोही
दुःखहै २६ । २७ उहांतें आगे लिंग देह करि पृथ्वी स्वरूप कों पावता पीछे सब आवरण भेदहै जलमें जलरूप होइ पीछे धीर्य्य में ज्योतिमय फिर समय पाय पवन कों प्राप्तहोइ पवन स्वरूप
करि आकाश कों प्राप्तहोइहै २८ उहां ताईं इन्द्रिय मन बनेहैं सो घ्राण करि श्रवण करि शब्द स्वरूप ता पाइ और कर्मेन्द्रियन करि हुताक्रिया कों प्राप्तहोयहै २९ सो योगी भूत सूक्ष्म इन्द्रियन कों
नंसनिरीक्ष्यविश्वम् ।। निर्यातिसिद्धेश्वरजुष्टधिष्णं यद्द्वैपरार्द्धंतदुपारमेष्ठ्यम् २६ नयत्रशोकोनजरानमृत्युर्नार्तिर्नचोद्वेगऋतेकुतश्चित् ।। यच्चिततोदः
कृपयाऽनिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् २७ ततोविशेषंप्रतिपद्यनिर्भयस्तेनात्मनाऽपोऽनलमूर्तिरत्वरन् ।। ज्योतिर्मयोवायुमुपेत्यकाले वाय्वात्मना
खंबृहदात्मलिङ्गम् २८ घ्राणेनगन्धंरसनेनवैरसं रूपंतुदृष्ट्याश्वसनंत्वचैव ।। श्रोत्रेणचोपेत्यनभोगुणत्वं प्राणेनचाकूतिमुपैतियोगी २९ सभूतसूक्ष्मेन्द्रिय
सन्निकर्षं मनोमयंदेवमयंविकार्यम् ।। संसाद्यगत्यासहतेनयाति विज्ञानतत्त्वंगुणसन्निरोधम् ३० तेनात्मनात्मानमुपैतिशान्तमानन्दमानन्दमयोऽवसाने ।।
एतांगतिंभागवतींगतोयः सवैपुनर्नेहविषज्जतेङ्ग ३१ एतेसृतीतेनृपवेदगीतेत्वयाऽभिपृष्टेहसनातनेच ॥ येवैपुराब्रह्मणआहपृष्ट आराधितोभगवान्वासु
देवः ३२ नह्यतोऽन्यःशिवःपन्था विशतःसंसृताविह ।। वासुदेवेभगवति भक्तियोगोयतोभवेत् ३३ भगवान्ब्रह्मकार्त्स्न्येनत्रिरन्वीक्ष्यमनीषया ।। तदध्य
वस्यत्कूटस्थो रतिरात्मन्यतोभवेत् ३४ भगवान्सर्वभूतेषुलक्षितःस्वात्मनाहरिः । दृश्यैर्बुद्ध्यादिभिर्द्रष्टालक्षणैरनुमापकैः ३५ तस्मात्सर्वात्मनाराजन्हरिः
जामें लय ऐसो मनोमय देवमय अहङ्कार को प्राप्तहोइ ताही भांति गुणनि कों जामें लय ऐसो मनोमय देवमय अहङ्कारकों प्राप्तहोइ ताही भांति गुणनिकों जामें लय ऐसे महत्तत्त्वकों प्राप्तहोइहै ३०
पीछे प्रधानरूप होइ ताही रूप करि आनन्दमय शान्तहोइ आनन्दरूप हरिकों प्राप्तहोयहै या भागवती गतिकों जो प्राप्तभयो सो फिर या संसारमें नहीं आवै ३१ श्रीशुकदेवजी कहेहैं हे राजन् ! ये
दो मार्ग सद्योमुक्ति और क्रममुक्ति जो तैंने पूंछे सो हम तेरे आगे कहे जे मार्ग पहले ब्रह्माने पूछे तब वाके आगे नारायण वासुदेवने कहो ३२ यातें आगे और कल्याणकों मार्ग या संसारी जीवकों
नाहिं जो भगवान् वासुदेव में भक्तियोगकों करें ३३ भगवान् ब्रह्मा अपनी बुद्धि करि तीनि बार वेदन कों विचार यही निश्चय करत भयो जातें हरिमें प्रीति होइ ३४ भगवान् हरि सर्व प्राणीन
में अपने स्वरूप करि लखिये है दृश्य जड़ जो ये बुद्ध्यादिक तिनकों प्रकाश स्वप्रकाश द्रष्टा विना नहीं बने है इन लक्षणन करि जानी है ३५ तातें हे राजन् ! सब ठौर सब काल में हरिही

अ०




bhā0dvi0
7

pāpa jākoṃ dūribhayo so harikoṃ sambandhī ūpara varttamāna śiśumāracakra koṃ prāptaho 24 sūryyādikanakoṃ āśraya vaha viṣṇukoṃ śiśumāracakra vāhi ullaṅghanakari sūkṣma nirmmala svarūpa kari brahmavettā
jākoṃ pūjaiṃ aiso maharloka koṃ jāya kalpakī jinakī āyurbala aise bhṛgvādika jahāṃ rame haiṃ 25 tāpīche śeṣake mukhakī agnikari yā viśva koṃ jalatī dekhi siddheśvaranakari sevita jāmeṃ vimāna
aise vrahmaloka koṃ jāi jā loka koṃ śoka jarā mṛtyu ārtti udvega kachu nahīṃ eka jo harikoṃ dhyāna nahīṃ jāne haiṃ tinakoṃ bāra bāra janma maraṇa koṃ duḥkha dekhibe cintā karehai kṛpā kari itanohī
duḥkhahai 26 | 27 uhāṃteṃ āge liṃga deha kari pṛthvī svarūpa koṃ pāvatā pīche saba āvaraṇa bhedahai jalameṃ jalarūpa hoi pīche dhīryya meṃ jyotimaya phira samaya pāya pavana koṃ prāptahoi pavana svarūpa
kari ākāśa koṃ prāptahoihai 28 uhāṃ tāīṃ indriya mana banehaiṃ so ghrāṇa kari śravaṇa kari śabda svarūpa tā pāi aura karmendriyana kari hutākriyā koṃ prāptahoyahai 29 so yogī bhūta sūkṣma indriyana koṃ
naṃsanirīkṣyaviśvam || niryātisiddheśvarajuṣṭadhiṣṇaṃ yaddvaiparārddhaṃtadupārameṣṭhyam 26 nayatraśokonajarānamṛtyurnārtirnacodvegaṛtekutaścit || yaccitatodaḥ
kṛpayā 'nidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt 27 tatoviśeṣaṃpratipadyanirbhayastenātmanā 'po 'nalamūrtiratvaran || jyotirmayovāyumupetyakāle vāyvātmanā
khaṃbṛhadātmaliṅgam 28 ghrāṇenagandhaṃrasanenavairasaṃ rūpaṃtudṛṣṭyāśvasanaṃtvacaiva || śrotreṇacopetyanabhoguṇatvaṃ prāṇenacākūtimupaitiyogī 29 sabhūtasūkṣmendriya
sannikarṣaṃ manomayaṃdevamayaṃvikāryam || saṃsādyagatyāsahatenayāti vijñānatattvaṃguṇasannirodham 30 tenātmanātmānamupaitiśāntamānandamānandamayo 'vasāne ||
etāṃgatiṃbhāgavatīṃgatoyaḥ savaipunarnehaviṣajjateṅga 31 etesṛtītenṛpavedagītetvayā 'bhipṛṣṭehasanātaneca || yevaipurābrahmaṇaāhapṛṣṭa ārādhitobhagavānvāsu
devaḥ 32 nahyato 'nyaḥśivaḥpanthā viśataḥsaṃsṛtāviha || vāsudevebhagavati bhaktiyogoyatobhavet 33 bhagavānbrahmakārtsnyenatriranvīkṣyamanīṣayā || tadadhya
vasyatkūṭastho ratirātmanyatobhavet 34 bhagavānsarvabhūteṣulakṣitaḥsvātmanāhariḥ | dṛśyairbuddhyādibhirdraṣṭālakṣaṇairanumāpakaiḥ 35 tasmātsarvātmanārājanhariḥ
jāmeṃ laya aiso manomaya devamaya ahaṅkāra ko prāptahoi tāhī bhāṃti guṇani koṃ jāmeṃ laya aiso manomaya devamaya ahaṅkārakoṃ prāptahoi tāhī bhāṃti guṇanikoṃ jāmeṃ laya aise mahattattvakoṃ prāptahoihai 30
pīche pradhānarūpa hoi tāhī rūpa kari ānandamaya śāntahoi ānandarūpa harikoṃ prāptahoyahai yā bhāgavatī gatikoṃ jo prāptabhayo so phira yā saṃsārameṃ nahīṃ āvai 31 śrīśukadevajī kahehaiṃ he rājan ! ye
do mārga sadyomukti aura kramamukti jo taiṃne pūṃche so hama tere āge kahe je mārga pahale brahmāne pūche taba vāke āge nārāyaṇa vāsudevane kaho 32 yāteṃ āge aura kalyāṇakoṃ mārga yā saṃsārī jīvakoṃ
nāhiṃ jo bhagavān vāsudeva meṃ bhaktiyogakoṃ kareṃ 33 bhagavān brahmā apanī buddhi kari tīni bāra vedana koṃ vicāra yahī niścaya karata bhayo jāteṃ harimeṃ prīti hoi 34 bhagavān hari sarva prāṇīna
meṃ apane svarūpa kari lakhiye hai dṛśya jaड़ jo ye buddhyādika tinakoṃ prakāśa svaprakāśa draṣṭā vinā nahīṃ bane hai ina lakṣaṇana kari jānī hai 35 tāteṃ he rājan ! saba ṭhaura saba kāla meṃ harihī

a0
2

7
 
Annotationen