Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0014
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०


प्राणनकों जीते १५ निर्म्मल बुद्धि कर मन जीति चाहै बुद्ध्यादिक के द्रष्टा क्षेत्रज्ञ में लगावै ताक्षेत्रज्ञ कों शुद्ध आत्मा में मिलावै वा आत्मा कों ब्रह्म में मिलाइ उपशम लै धीर पुरुष सब कृत्य
तें विराम कों प्राप्तहोइ १६ जा ब्रह्मस्वरूप में देवतान कों प्रभू ऐसो कालहूकों जोर नहीं तो देवतानकी उहां गिनती कहा जहां न सतोगुण न रजोगुण न तमोगुण न विकार न महत्तत्त्व न
प्रधान ऐसो स्थान है १७ जे कोई आत्म व्यतिरिक्त पदार्थ को नेति नेति कहि छोड़िबो विचारेहैं ते देहादिकन में आत्मतत्त्व छोड़ि के एक आत्मा हरिही में जिनकों सौहृदता क्षण क्षण में हरिके
पदकों आलिङ्गनकरि वाही पदकों श्रेष्ठ माने हैं १८ ऐसे ब्रह्मत्व में स्थित विज्ञान बलकरि जरीहै विषय वासना जिनकी ऐसो मुनि संसारतें उपराम कों प्राप्तहोइ सो देह त्याग कों प्रकारहै अ-
पनी एंड़ी सों गुदा दाबि ता पीछे प्राणवायु कों ऊपर लै छैऊ ठिकानेन चढ़ावै १९ नाभि मेंस्थित जो प्राण ताहि हृदय में लाइकर उदान गतिकर वक्षःस्थल में लावै उहां बुद्धिकर ठहराय
ऽमलयानियम्य क्षेत्रज्ञएतानिनयेत्तमात्मनि ।। आत्मानमात्मन्यवरुद्धधीरोलब्धोपशान्तिर्विरमेतकृत्यात् १६ नयत्रकालोऽनिमिषांपरःप्रभुःकुतोनुदेवा
जगतांयईशिरे ।। नयत्रसत्त्वंनरजस्तमश्च नवैविकारोनमहान्प्रधानम् १७ परम्पदंवैष्णवमामनन्ति तद्यन्नेतिनेतीत्यतदुत्सिसृक्षवः ।। विसृज्यदौरात्म्यमन
न्यसौहृदा हृदोपगुह्यार्हपदम्पदेपदे १८ इत्थंमुनिस्तूपरमेद्व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः ॥ स्वपार्ष्णिनापीड्यगुदन्ततोऽनिलं स्थानेषुषट्सून्न
मयेज्जितक्लमः १९ नाभ्यांस्थितंहृद्यधरोप्यतस्मादुदानगत्योरसितंनयेन्मुनिः ।। ततोऽनुसन्धायधियामनस्वी स्वतालुमूलंशनकैर्नयेत २० तस्माद्भ्रुवो
रन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्षः ।। स्थित्वामुहूर्तार्द्धमकुण्ठदृष्टिर्निर्भिद्यमूर्द्धन्विसृजेत्परंगतः २१ यदिप्रयास्यन्नृपपारमेष्ठ्यंवैहायसानामुतयद्विहा
रम् ।। अष्टाधिपत्यंगुणसन्निवायेसहैवगच्छेन्मनसेन्द्रियेश्च२२योगेश्वराणांगतिमाहुरन्तर्बहिस्त्रिलोक्याःपवनान्तरात्मनाम् ।। नकर्मभिस्ताङ्गतिमाप्नुवन्ति
विद्यातपोयोगसमाधिभाजाम् २३ वैश्वानरंयातिविहायसागतःसुषुम्णयाब्रह्मपथेनशोचिषा ॥ विधूतकल्कोऽथहरेरुदस्तात्प्रयातिचक्रंनृपशैशुमारम् २४
तद्विश्वनाभिंत्वतिवर्त्त्यविष्णोरणीयसाविरजेनात्मनैकः ॥ नमस्कृतंब्रह्मविदामुपैति कल्पायुषोयद्विबुधारमन्ते २५ अथोअनन्तस्यमुखानलेन दन्दह्यमा
हरुये २ आपतें तालुये में ले आवै २० तालुये में तें भृकुटी के बीच में लैआवे परन्तु बहुत सावधानी सों उहां सात छिद्रहैं उन्हें रोकिले वा समय में चाहै कोई वस्तुकी न करै उहां घरीभर ठहर
ब्रह्मरन्ध्रमें फोरि ब्रह्ममें मेलदेइ इन्द्रियनको छोड़ै २१ तहां योगीकों द्वै प्रकारकी मुक्तिहैं एकसद्योमुक्तिएकक्रम मुक्ति कहैहैं जो ब्रह्मलोक में जायो चाहै अथवा देवतानकी क्रीड़ा स्थान देख्यो चाहै वा
अणिमादि ऐश्वर्य्य जामें ऐसे स्थान में जायो चाहै वा ब्रह्माण्ड में सर्वत्रही जायो चाहै तो मन इन्द्रियकर सहितही जाय उन्हें छोड़े नहीं २२ पवन स्वरूप जे योगेश्वर तिनकी त्रिलोकी के बाहर
भीतर गति हैं कर्मनकरि वह गति नहीं मिलेहै जो विद्या तप योग समाधिवारेन कों गति मिलेहैं २३ आकाशमार्ग में होइ अग्न्यभिमानी देवता कों प्राप्तहोइ और ब्रह्ममार्ग सुषुम्णा नाड़ी करि

अ०




bhā0dvi0
6

prāṇanakoṃ jīte 15 nirmmala buddhi kara mana jīti cāhai buddhyādika ke draṣṭā kṣetrajña meṃ lagāvai tākṣetrajña koṃ śuddha ātmā meṃ milāvai vā ātmā koṃ brahma meṃ milāi upaśama lai dhīra puruṣa saba kṛtya
teṃ virāma koṃ prāptahoi 16 jā brahmasvarūpa meṃ devatāna koṃ prabhū aiso kālahūkoṃ jora nahīṃ to devatānakī uhāṃ ginatī kahā jahāṃ na satoguṇa na rajoguṇa na tamoguṇa na vikāra na mahattattva na
pradhāna aiso sthāna hai 17 je koī ātma vyatirikta padārtha ko neti neti kahi choड़ibo vicārehaiṃ te dehādikana meṃ ātmatattva choड़i ke eka ātmā harihī meṃ jinakoṃ sauhṛdatā kṣaṇa kṣaṇa meṃ harike
padakoṃ āliṅganakari vāhī padakoṃ śreṣṭha māne haiṃ 18 aise brahmatva meṃ sthita vijñāna balakari jarīhai viṣaya vāsanā jinakī aiso muni saṃsārateṃ uparāma koṃ prāptahoi so deha tyāga koṃ prakārahai a-
panī eṃड़ī soṃ gudā dābi tā pīche prāṇavāyu koṃ ūpara lai chaiū ṭhikānena caढ़āvai 19 nābhi meṃsthita jo prāṇa tāhi hṛdaya meṃ lāikara udāna gatikara vakṣaḥsthala meṃ lāvai uhāṃ buddhikara ṭhaharāya
'malayāniyamya kṣetrajñaetāninayettamātmani || ātmānamātmanyavaruddhadhīrolabdhopaśāntirvirametakṛtyāt 16 nayatrakālo 'nimiṣāṃparaḥprabhuḥkutonudevā
jagatāṃyaīśire || nayatrasattvaṃnarajastamaśca navaivikāronamahānpradhānam 17 parampadaṃvaiṣṇavamāmananti tadyannetinetītyatadutsisṛkṣavaḥ || visṛjyadaurātmyamana
nyasauhṛdā hṛdopaguhyārhapadampadepade 18 itthaṃmunistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ || svapārṣṇināpīḍyagudantato 'nilaṃ sthāneṣuṣaṭsūnna
mayejjitaklamaḥ 19 nābhyāṃsthitaṃhṛdyadharopyatasmādudānagatyorasitaṃnayenmuniḥ || tato 'nusandhāyadhiyāmanasvī svatālumūlaṃśanakairnayeta 20 tasmādbhruvo
rantaramunnayeta niruddhasaptāyatano 'napekṣaḥ || sthitvāmuhūrtārddhamakuṇṭhadṛṣṭirnirbhidyamūrddhanvisṛjetparaṃgataḥ 21 yadiprayāsyannṛpapārameṣṭhyaṃvaihāyasānāmutayadvihā
ram || aṣṭādhipatyaṃguṇasannivāyesahaivagacchenmanasendriyeśca22yogeśvarāṇāṃgatimāhurantarbahistrilokyāḥpavanāntarātmanām || nakarmabhistāṅgatimāpnuvanti
vidyātapoyogasamādhibhājām 23 vaiśvānaraṃyātivihāyasāgataḥsuṣumṇayābrahmapathenaśociṣā || vidhūtakalko 'thaharerudastātprayāticakraṃnṛpaśaiśumāram 24
tadviśvanābhiṃtvativarttyaviṣṇoraṇīyasāvirajenātmanaikaḥ || namaskṛtaṃbrahmavidāmupaiti kalpāyuṣoyadvibudhāramante 25 athoanantasyamukhānalena dandahyamā
haruye 2 āpateṃ tāluye meṃ le āvai 20 tāluye meṃ teṃ bhṛkuṭī ke bīca meṃ laiāve parantu bahuta sāvadhānī soṃ uhāṃ sāta chidrahaiṃ unheṃ rokile vā samaya meṃ cāhai koī vastukī na karai uhāṃ gharībhara ṭhahara
brahmarandhrameṃ phori brahmameṃ meladei indriyanako choड़ai 21 tahāṃ yogīkoṃ dvai prakārakī muktihaiṃ ekasadyomuktiekakrama mukti kahaihaiṃ jo brahmaloka meṃ jāyo cāhai athavā devatānakī krīड़ā sthāna dekhyo cāhai vā
aṇimādi aiśvaryya jāmeṃ aise sthāna meṃ jāyo cāhai vā brahmāṇḍa meṃ sarvatrahī jāyo cāhai to mana indriyakara sahitahī jāya unheṃ choड़e nahīṃ 22 pavana svarūpa je yogeśvara tinakī trilokī ke bāhara
bhītara gati haiṃ karmanakari vaha gati nahīṃ milehai jo vidyā tapa yoga samādhivārena koṃ gati milehaiṃ 23 ākāśamārga meṃ hoi agnyabhimānī devatā koṃ prāptahoi aura brahmamārga suṣumṇā nāड़ī kari

a0
2

6
 
Annotationen