Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.31595#0034
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
३२ ज्ञानप्रकाश ।
अपेक्षाभी सिद्ध होताहै यहसब कोई बिचारसे जानता
है कि जिस्तरह हमारे देहमें दुःख बोध होताहै इसी
तरह दूसरे जीव चेतनको होताहै इससे हिंसा करना
उचित नहींहै बुद्धिहीअपनेमें उचित अनुचितको निश्च-
य करतीहै इसके बिरुद्ध करना जानकर अनुचित में
प्रबर्त होनाहै जबकोई अपनेसे हीन जानकर दूसरेको
दुःख देताहै तबसर्ब समर्थ ईश्वर सम्पूर्ण सृष्टिका कर्त्ता
उसको अवश्य दण्डदेगा इससे हिंसा न करना चाहिये
हिंसा न करना धर्महै तथा बिचारसे यह सिद्ध होता
है कि जिसतरह अपनेको कोई जिस में अपना हित व
प्रयोजन न हो उसमें किसीबात व बिषयका विश्वास
करावे औरअंतमें वह असत्य होतौ उस असत्यमें अपने
को दुःख व क्रोध होताहै व फिर सत्य बातमेंभी उस
असत्य कहने वालेका बिश्वास नहीं होता जो यह संशय
हो कि कहीं सत्यही कहनेमें हृदयमें खेद होताहै तौ
यह बिचारना चाहिये कि जब अधर्म व अनुचित कर्म
करताहै व कहताहै व छल कपट भय लज्जाकी बातहै
उसी के करने व कहने वालेको दुःख व क्रोध होताहै
यह दुःख मानना व क्रोध करना उसका यथार्थ नहीं
है केवल अज्ञान बशसेहै जिसके सुननेसे उसकों क्रोध
व लज्जा व दुःख होताहै व सुनना व कहना अनुचित
समुझताहै उसमें प्रबर्त होनेको क्यों अनुचित नहीं समु
झता उसमें प्रबर्तहो न होनाथा न ऐसी वार्ता करना
था कि जिसके सुनने व कहनेसे खेद होताहै व बिशेष


32 jñānaprakāśa |
apekṣābhī siddha hotāhai yahasaba koī bicārase jānatā
hai ki jistaraha hamāre dehameṃ duḥkha bodha hotāhai isī
taraha dūsare jīva cetanako hotāhai isase hiṃsā karanā
ucita nahīṃhai buddhihīapanemeṃ ucita anucitako niśca-
ya karatīhai isake biruddha karanā jānakara anucita meṃ
prabarta honāhai jabakoī apanese hīna jānakara dūsareko
duḥkha detāhai tabasarba samartha īśvara sampūrṇa sṛṣṭikā karttā
usako avaśya daṇḍadegā isase hiṃsā na karanā cāhiye
hiṃsā na karanā dharmahai tathā bicārase yaha siddha hotā
hai ki jisataraha apaneko koī jisa meṃ apanā hita va
prayojana na ho usameṃ kisībāta va biṣayakā viśvāsa
karāve auraaṃtameṃ vaha asatya hotau usa asatyameṃ apane
ko duḥkha va krodha hotāhai va phira satya bātameṃbhī usa
asatya kahane vālekā biśvāsa nahīṃ hotā jo yaha saṃśaya
ho ki kahīṃ satyahī kahanemeṃ hṛdayameṃ kheda hotāhai tau
yaha bicāranā cāhiye ki jaba adharma va anucita karma
karatāhai va kahatāhai va chala kapaṭa bhaya lajjākī bātahai
usī ke karane va kahane vāleko duḥkha va krodha hotāhai
yaha duḥkha mānanā va krodha karanā usakā yathārtha nahīṃ
hai kevala ajñāna baśasehai jisake sunanese usakoṃ krodha
va lajjā va duḥkha hotāhai va sunanā va kahanā anucita
samujhatāhai usameṃ prabarta honeko kyoṃ anucita nahīṃ samu
jhatā usameṃ prabartaho na honāthā na aisī vārtā karanā
thā ki jisake sunane va kahanese kheda hotāhai va biśeṣa


 
Annotationen