Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0038
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३६ ज्ञानप्रकाश ।
साधन में वृथा परिश्रम करना शरोर व इन्द्रिय जन्य
मैथुन आदि सुख में हानि करना है उसर यह है कि
आत्मा ईन्द्रयोंसे व शरीरसे भिन्न चेतनहै व मरणे के
पश्चात् फिर उत्पन्न होता है आत्मा अर्थात् जीव नहीं
मरता केवल शरीर त्याग करता है कर्म अनुसार इस
लोक व अन्य लोक में दुःख सुख भोग करता है अब
लक्षण पूर्बक जीवात्मा का इन्द्रिय व शरीरसे भिन्न
होने आदिकी परीक्षा कीजाती है बैशेषिक दर्शन में
आत्माका यह लक्षण बर्णन किया है ।।
प्राणापाननिमेषोन्मेष जीवनमनो
गतीन्दियान्तरविकाराःसुखदुःख
च्छाद्वेषप्रयत्नाश्चात्मनोलिङानि
अर्थ बाहर से बायुको भीतर लेना भीतरसे बायुको
निकालना आंख को पलकोंसे बन्द करना व खोलना
प्राणका धारण करन ज्ञान होना अपनी इच्छासे
गमन करना इन्द्रियोंको विषयमें चलाना उनसे बिषयों
को ग्रहण करना अन्तर बिकार क्षुधा तृषा ज्वर पीड़ा
आदि होना सुख दुःख इच्छा द्वेष होना और प्रयत्न
करना ये सब आत्मा केलिंग अर्थात् आत्माके कर्म
और गुणके चिहन हैं क्योंकि यह चेतनही आत्मा के
संयोग से व चेतनही में होसक्ते हैं जड़में नहीं होसक्ते
न्याय दर्शन में प्राण अपान आदि अर्थात् श्वास लेना


36 jñānaprakāśa |
sādhana meṃ vṛthā pariśrama karanā śarora va indriya janya
maithuna ādi sukha meṃ hāni karanā hai usara yaha hai ki
ātmā īndrayoṃse va śarīrase bhinna cetanahai va maraṇe ke
paścāt phira utpanna hotā hai ātmā arthāt jīva nahīṃ
maratā kevala śarīra tyāga karatā hai karma anusāra isa
loka va anya loka meṃ duḥkha sukha bhoga karatā hai aba
lakṣaṇa pūrbaka jīvātmā kā indriya va śarīrase bhinna
hone ādikī parīkṣā kījātī hai baiśeṣika darśana meṃ
ātmākā yaha lakṣaṇa barṇana kiyā hai ||
prāṇāpānanimeṣonmeṣa jīvanamano
gatīndiyāntaravikārāḥsukhaduḥkha
cchādveṣaprayatnāścātmanoliṅāni
artha bāhara se bāyuko bhītara lenā bhītarase bāyuko
nikālanā āṃkha ko palakoṃse banda karanā va kholanā
prāṇakā dhāraṇa karana jñāna honā apanī icchāse
gamana karanā indriyoṃko viṣayameṃ calānā unase biṣayoṃ
ko grahaṇa karanā antara bikāra kṣudhā tṛṣā jvara pīड़ā
ādi honā sukha duḥkha icchā dveṣa honā aura prayatna
karanā ye saba ātmā keliṃga arthāt ātmāke karma
aura guṇake cihana haiṃ kyoṃki yaha cetanahī ātmā ke
saṃyoga se va cetanahī meṃ hosakte haiṃ jaड़meṃ nahīṃ hosakte
nyāya darśana meṃ prāṇa apāna ādi arthāt śvāsa lenā


 
Annotationen