Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0013
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०


करेंगे करेंहीगे तातें धन के भद में आंधरे जो रजोगुणी तिनके द्वारद्वार विरक्त कहाय क्यों डोलैं वैराग्य कों लाज लगावैं ५ ऐसे समुझि अपने चित्तमें स्वतःही सिद्ध आत्मा प्यारे अर्थरूप भगवान्
अनन्त तिनें निश्चलहोइ तिनके अनुभव करिके आनन्दितहोत सन्ते भजनकरै जाके भजन करे संसार को उपराम होय है ६ ये जीव संसार वैतरणी में पड़े अपने कर्म फलन कों भोगैहैं तिनें
दुखिया देख ऐसो कौन पशु विना जो हरिकी चिन्ता छोड़ि विषयचिन्ता करै ७ कोई एक अपनेदेह के भीतर प्रादेश प्रमाण चतुर्भुज शङ्ख चक्र गदा पद्मधारी भगवान् विराजे हैं तिनें धारणकरि
स्मरण करै हैं ८ कैसे भगवान् प्रसन्न जिनकों मुखारविन्द कमलसे बड़े २ जिनके नेत्र कदम्ब पुष्पके केशर तद्वत् पारिजात के वस्त्र देदीप्यमान रत्नन के जड़ाऊ सुवर्णमय हैं बाजूबन्द जाके शोभा-
यमान रत्न जटित हैं मुकुट कुण्डल जाके ९ फिर कैसे हैं विकसतहै हृदयकमलकी कर्णिका तापै योगेश्वरन राखे हैं चरणकमल जिनके लक्ष्मी कों जिनके चिह्न कौस्तुभमणि जिनकी ग्रीवा में
द्भजन्तिकवयोधनदुर्मदान्धान्५एवंस्वचित्तेस्वतएवसिद्धआत्माप्रियोऽर्थोभगवाननन्तः ॥ तन्निर्वृतोनियतार्थोभजेतसंसारहेतूपरमश्चयत्र ६ कस्तान्त्वनादृ
त्यपरानुचिन्तामृतेपशूनसतींनामयुञ्ज्यात् ।। पश्यञ्जनंपतितंवैतरण्यांस्वकर्मजान्परितापाञ्जुषाणम् ७ केचित्स्वदेहान्तर्हृदयावकाशेप्रादेशमात्रंपुरुषंव
सन्तम् ॥ चतुर्भुजंकञ्जरथाङ्गशङ्खगदाधरंधारणयास्मरन्ति ८ प्रसन्नवक्त्रंनलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् ।। लसन्महारत्नहिरण्मयाङ्गदंस्फुरन्म
हारत्नकिरीटकुण्डलम् ९ उन्निद्रहृत्पङ्कजकर्णिकालयेयोगेश्वरास्थापितपादपल्लवम् ।। श्रीलक्ष्मणंकौस्तुभरत्नकन्धरमम्लानलक्ष्म्यावनमालयाचितम्१०वि
भूषितंमेखलयाङ्गुलीयकैर्महाधनैर्नूपुरकङ्कणादिभिः ।। स्निग्धामलाकुञ्चितनीलकुन्तलैर्विरोचमानाननहासपेशलम् ११ अदीनलीलाहसितेक्षणोल्लसद्भ्रूभ
ङ्गसंसूचितभूर्यनुग्रहम् ।। ईक्षेतचिन्तामयमेनमीश्वरं यावन्मनोधारणयाऽवतिष्ठते१२एकैकशोऽङ्गानिधियाऽनुभावयेत्पादादियावद्धसितंगदाभृतः ।। जि
तंजितंस्थानमपोह्यधारयेत्परम्परंशुद्ध्यतिधीर्यथायथा १३ यावन्नजायेतपरावरेऽस्मिन्विश्वेश्वरेद्रष्टरिभक्तियोगः ॥ तावत्स्थवीयःपुरुषस्यरूपंक्रियाऽवसाने
प्रयतःस्मरेत १४ स्थिरंसुखंचासनमाश्रितोयतिर्यदाजिहासुरिममङ्गलोकम् ।। कालेचदेशेचमनोनसज्येत्प्राणंनियच्छेन्मनसाजितासुः १५ मनःस्वबुद्ध्या
नहीं मलिन है शोभा जाकी ऐसी वनमाला करि व्याप्तहैं १० क्षुद्रघण्टिका अंगूठी बहुत मोल के नूपुर कङ्कण इनकरि विभूषित सचिक्कण निर्म्मल घूंघरवारे नील केशनकरि देदीप्यमान जो मुख
जामें जो हास जा करि सुन्दर ११ उदार लीलापूर्व्वक हँसनि चितवनि ता करि देदीप्यमानभ्रूभङ्गकरि भक्त ने ऊपर सूचित कियो है बड़ो अनुग्रह जाने चिन्ताही करि भक्तन के हृदय में
प्रकटहोय हैं ता हरिकों भावना में निरख्यो करैं जबताईं धारणाकरि मन लग्यो रहै १२ चरण तें लैके हसित ताईं एक एक भगवान् के अङ्ग बुद्धिकर भावना करै जो जो अङ्ग अच्छे हृदय
में आयजाय ताहि ताहि छोड़ और कों ध्यान करै त्योंहीं २ बुद्धि शुद्धहोइ १३ हे राजन् ! सगुण निर्गुणरूप भगवान् बिषे जबताईं भक्ति योग न होइ तबताईं नित्य कर्मादिक के अन्तमें भगवान्
के स्थूलरूप कों स्मरणकरै सावधान होइके १४ जब यह संन्यासी वैराग्य युक्त या देह कों छोड़्योचाहै तब स्थिरहोइ सुखपूर्व्वक आसनपै बैठे देश काल में मन न लगावै प्राणायाम करि मनसहित

अ०




bhā0dvi0
5

kareṃge kareṃhīge tāteṃ dhana ke bhada meṃ āṃdhare jo rajoguṇī tinake dvāradvāra virakta kahāya kyoṃ ḍolaiṃ vairāgya koṃ lāja lagāvaiṃ 5 aise samujhi apane cittameṃ svataḥhī siddha ātmā pyāre artharūpa bhagavān
ananta tineṃ niścalahoi tinake anubhava karike ānanditahota sante bhajanakarai jāke bhajana kare saṃsāra ko uparāma hoya hai 6 ye jīva saṃsāra vaitaraṇī meṃ paड़e apane karma phalana koṃ bhogaihaiṃ tineṃ
dukhiyā dekha aiso kauna paśu vinā jo harikī cintā choड़i viṣayacintā karai 7 koī eka apanedeha ke bhītara prādeśa pramāṇa caturbhuja śaṅkha cakra gadā padmadhārī bhagavān virāje haiṃ tineṃ dhāraṇakari
smaraṇa karai haiṃ 8 kaise bhagavān prasanna jinakoṃ mukhāravinda kamalase baड़e 2 jinake netra kadamba puṣpake keśara tadvat pārijāta ke vastra dedīpyamāna ratnana ke jaड़āū suvarṇamaya haiṃ bājūbanda jāke śobhā-
yamāna ratna jaṭita haiṃ mukuṭa kuṇḍala jāke 9 phira kaise haiṃ vikasatahai hṛdayakamalakī karṇikā tāpai yogeśvarana rākhe haiṃ caraṇakamala jinake lakṣmī koṃ jinake cihna kaustubhamaṇi jinakī grīvā meṃ
dbhajantikavayodhanadurmadāndhān5evaṃsvacittesvataevasiddhaātmāpriyo 'rthobhagavānanantaḥ || tannirvṛtoniyatārthobhajetasaṃsārahetūparamaścayatra 6 kastāntvanādṛ
tyaparānucintāmṛtepaśūnasatīṃnāmayuñjyāt || paśyañjanaṃpatitaṃvaitaraṇyāṃsvakarmajānparitāpāñjuṣāṇam 7 kecitsvadehāntarhṛdayāvakāśeprādeśamātraṃpuruṣaṃva
santam || caturbhujaṃkañjarathāṅgaśaṅkhagadādharaṃdhāraṇayāsmaranti 8 prasannavaktraṃnalināyatekṣaṇaṃ kadambakiñjalkapiśaṅgavāsasam || lasanmahāratnahiraṇmayāṅgadaṃsphuranma
hāratnakirīṭakuṇḍalam 9 unnidrahṛtpaṅkajakarṇikālayeyogeśvarāsthāpitapādapallavam || śrīlakṣmaṇaṃkaustubharatnakandharamamlānalakṣmyāvanamālayācitam10vi
bhūṣitaṃmekhalayāṅgulīyakairmahādhanairnūpurakaṅkaṇādibhiḥ || snigdhāmalākuñcitanīlakuntalairvirocamānānanahāsapeśalam 11 adīnalīlāhasitekṣaṇollasadbhrūbha
ṅgasaṃsūcitabhūryanugraham || īkṣetacintāmayamenamīśvaraṃ yāvanmanodhāraṇayā 'vatiṣṭhate12ekaikaśo 'ṅgānidhiyā 'nubhāvayetpādādiyāvaddhasitaṃgadābhṛtaḥ || ji
taṃjitaṃsthānamapohyadhārayetparamparaṃśuddhyatidhīryathāyathā 13 yāvannajāyetaparāvare 'sminviśveśvaredraṣṭaribhaktiyogaḥ || tāvatsthavīyaḥpuruṣasyarūpaṃkriyā 'vasāne
prayataḥsmareta 14 sthiraṃsukhaṃcāsanamāśritoyatiryadājihāsurimamaṅgalokam || kālecadeśecamanonasajyetprāṇaṃniyacchenmanasājitāsuḥ 15 manaḥsvabuddhyā
nahīṃ malina hai śobhā jākī aisī vanamālā kari vyāptahaiṃ 10 kṣudraghaṇṭikā aṃgūṭhī bahuta mola ke nūpura kaṅkaṇa inakari vibhūṣita sacikkaṇa nirmmala ghūṃgharavāre nīla keśanakari dedīpyamāna jo mukha
jāmeṃ jo hāsa jā kari sundara 11 udāra līlāpūrvvaka haṁsani citavani tā kari dedīpyamānabhrūbhaṅgakari bhakta ne ūpara sūcita kiyo hai baड़o anugraha jāne cintāhī kari bhaktana ke hṛdaya meṃ
prakaṭahoya haiṃ tā harikoṃ bhāvanā meṃ nirakhyo karaiṃ jabatāīṃ dhāraṇākari mana lagyo rahai 12 caraṇa teṃ laike hasita tāīṃ eka eka bhagavān ke aṅga buddhikara bhāvanā karai jo jo aṅga acche hṛdaya
meṃ āyajāya tāhi tāhi choड़ aura koṃ dhyāna karai tyoṃhīṃ 2 buddhi śuddhahoi 13 he rājan ! saguṇa nirguṇarūpa bhagavān biṣe jabatāīṃ bhakti yoga na hoi tabatāīṃ nitya karmādika ke antameṃ bhagavān
ke sthūlarūpa koṃ smaraṇakarai sāvadhāna hoike 14 jaba yaha saṃnyāsī vairāgya yukta yā deha koṃ choड़yocāhai taba sthirahoi sukhapūrvvaka āsanapai baiṭhe deśa kāla meṃ mana na lagāvai prāṇāyāma kari manasahita

a0
2

5
 
Annotationen