Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Śrīmadbhāgavatam (dvitīyaskandhaṃ): Atha dvitīyaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42880#0016
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०द्वि०


श्रवण कों कीर्त्तन कों योग्य मनुष्यन कों स्मरण कों योग्य हैं ३६ साधुन के आत्मा भगवान् हरि तिनकी कथारूपी अमृत ताहि कानरूपी दोनान में भरिके जे पीवे हैं ते विषयनकरि बिगर्यो
जो अन्तःकरण ताहि पवित्र करे हैं और वाहरि के चरणारविन्दके निकट जाय हैं ३७ इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेपुरुषसंस्थावर्णनन्नामद्वितीयोऽध्यायः ॥ २ ॥ * ॥
(तृतीयेविष्णुभक्तेस्तु वैशिष्ट्यंशृण्वतोमुनेः ।। भक्त्युद्रेकेणतत्कर्मश्रवणादरईर्यते १) हे राजन् ! जो तैंने पूछो सो मैं कह्यो जे मनुष्य मरणहार हैं तिनहूं में विचारवान् हैं तिनकों हरि कथा श्रव-
णादिकही कह्यो है यही कल्याणकारी है १ और जो कोई कामना राखें सो देवतान को भजै हैं परन्तु वे देवता एक एकही वरके देनेवारे हैं और हरि सब मनोरथ पूर्ण करे हैं सोई कहे हैं जाके
ब्रह्मतेज की कामनाहोइ सो ब्रह्माकों भजै इन्द्रियन में बड़ी सामर्थ्य चाहै तो इन्द्रकों भजै बहुतपुत्रचाहै तौ दक्षादिक प्रजापतिनकों भजै २ लक्ष्मी की कामना जाके सो दुर्गा कों भजै तेज की
सर्वत्रसर्वदा ।। श्रोतव्यःकीर्तितव्यश्च स्मर्त्तव्योभगवान्नृणाम् ३६ पिबन्तियेभगवतआत्मनःसतांकथामृतंश्रवणपुटेषुसम्भृतम् ।। पुनन्तितेविषयविदूषिता
शयं व्रजन्तितच्चरणसरोरुहान्तिकम् ३७ ।। इति श्रीभागवतेमहापुराणेद्वितीयस्कन्धेपुरुषसंस्थावर्णनन्नामद्वितीयोऽध्यायः २ ॥ * ॥ * ॥ * ॥
श्रीशुकउवाच ॥ एवमेतन्निगदितं पृष्टवान्यद्भवान्मम ।। नृणांयन्म्रियमाणानां मनुष्येषुमनीषिणाम् १ ब्रह्मवर्च्चसकामस्तु यजेतब्रह्मणस्पतिम् ।।
इन्द्रमिन्द्रियकामस्तु प्रजाकामःप्रजापतीन् २ देवींमायान्तुश्रीकामस्तेजस्कामोविभावसुम् ।। वसुकामोवसून्रुद्रान् वीर्यकामोऽथवीर्यवान् ३ अन्नाद्यका
मस्त्वदितिंस्वर्गकामोऽदितेःसुतान् ।। विश्वान्देवान्राज्यकामः साध्यान्संसाधकोविशाम् ४ आयुःकामोऽश्विनौदेवौ पुष्टिकामइलांयजेत् ।। प्रतिष्ठा
कामःपुरुषो रोदसीलोकमातरौ ५ रूपाभिकामोगन्धर्वान् स्त्रीकामोऽप्सरउर्वशीम् ।। आधिपत्यकामःसर्वेषां यजेतपरमेष्ठिनम् ६ यज्ञंयजेद्यशस्कामः को
शकामःप्रचेतसम् ।। विद्याकामस्तुगिरिशं दाम्पत्यार्थउमांसतीम् ७ धर्मार्थउत्तमश्लोकंतन्तुंतन्वन्पितॄन्यजेत् ।। रक्षाकामःगुण्यजनानोजस्कामोमरुद्ग
कामना होइ तौ अग्निकों भजै धनकी कामना होइ तौ वसुनकों भजै वीर्य की कामना होइ तौ रुद्रनकों भजै ३ भक्ष्य भोज्य की कामना होइ तौ अदितिकों भजै स्वर्गकी कामना होइ तौ देवतान
कों भजै राज्य की वृद्धि चाहै तो विश्वेदेवतानकों भजै देशकी प्रजानकों आधीन चाहै तौ साध्यनकों भजै ४ बड़ी आयुर्बल चाहै तो अश्विनीकुमारन कों भजै मोटो भयो चाहै तो पृथ्वी कों भजै
बड़ी प्रतिष्ठा चाहै तौ लोकन के मा बाप स्वर्ग और पृथ्वी उन्हें भजै ५ सुन्दर रूपकी जाके कामना सो गन्धर्वन कों भजै स्त्रीकी जाके कामना सो उर्वशी अप्सराकों भजै और जो सबकों आधि-
पत्य चाहै तौ परमेष्ठिको भजै यशकी कामना होइ तो यज्ञोपाधि भगवान् को भजै द्रव्यसंचय चाहै तो कुबेरकों भजै विद्याकी कामना होइ तो महादेवकों भजै स्त्री पुरुषमें परस्पर प्रीतिरहै यह
चाहै तो पार्वती कों भजनकरै ६ । ७ धर्म्मकी वृद्धि चाहै तौ उत्तम श्लोक भगवान्कों भजनकरै सन्तानकी बढ़वार चाहे तौ पितरनकों पूजे अपनी रक्षाचाहै तो यक्षनकों पूजै बलचाहै तौ मरुद्गणन

अ०




bhā0dvi0
8

śravaṇa koṃ kīrttana koṃ yogya manuṣyana koṃ smaraṇa koṃ yogya haiṃ 36 sādhuna ke ātmā bhagavān hari tinakī kathārūpī amṛta tāhi kānarūpī donāna meṃ bharike je pīve haiṃ te viṣayanakari bigaryo
jo antaḥkaraṇa tāhi pavitra kare haiṃ aura vāhari ke caraṇāravindake nikaṭa jāya haiṃ 37 iti śrībhāgavatemahāpurāṇedvitīyaskandhepuruṣasaṃsthāvarṇanannāmadvitīyo 'dhyāyaḥ || 2 || * ||
(tṛtīyeviṣṇubhaktestu vaiśiṣṭyaṃśṛṇvatomuneḥ || bhaktyudrekeṇatatkarmaśravaṇādaraīryate 1) he rājan ! jo taiṃne pūcho so maiṃ kahyo je manuṣya maraṇahāra haiṃ tinahūṃ meṃ vicāravān haiṃ tinakoṃ hari kathā śrava-
ṇādikahī kahyo hai yahī kalyāṇakārī hai 1 aura jo koī kāmanā rākheṃ so devatāna ko bhajai haiṃ parantu ve devatā eka ekahī varake denevāre haiṃ aura hari saba manoratha pūrṇa kare haiṃ soī kahe haiṃ jāke
brahmateja kī kāmanāhoi so brahmākoṃ bhajai indriyana meṃ baड़ī sāmarthya cāhai to indrakoṃ bhajai bahutaputracāhai tau dakṣādika prajāpatinakoṃ bhajai 2 lakṣmī kī kāmanā jāke so durgā koṃ bhajai teja kī
sarvatrasarvadā || śrotavyaḥkīrtitavyaśca smarttavyobhagavānnṛṇām 36 pibantiyebhagavataātmanaḥsatāṃkathāmṛtaṃśravaṇapuṭeṣusambhṛtam || punantiteviṣayavidūṣitā
śayaṃ vrajantitaccaraṇasaroruhāntikam 37 || iti śrībhāgavatemahāpurāṇedvitīyaskandhepuruṣasaṃsthāvarṇanannāmadvitīyo 'dhyāyaḥ 2 || * || * || * ||
śrīśukaüvāca || evametannigaditaṃ pṛṣṭavānyadbhavānmama || nṛṇāṃyanmriyamāṇānāṃ manuṣyeṣumanīṣiṇām 1 brahmavarccasakāmastu yajetabrahmaṇaspatim ||
indramindriyakāmastu prajākāmaḥprajāpatīn 2 devīṃmāyāntuśrīkāmastejaskāmovibhāvasum || vasukāmovasūnrudrān vīryakāmo 'thavīryavān 3 annādyakā
mastvaditiṃsvargakāmo 'diteḥsutān || viśvāndevānrājyakāmaḥ sādhyānsaṃsādhakoviśām 4 āyuḥkāmo 'śvinaudevau puṣṭikāmaïlāṃyajet || pratiṣṭhā
kāmaḥpuruṣo rodasīlokamātarau 5 rūpābhikāmogandharvān strīkāmo 'psaraürvaśīm || ādhipatyakāmaḥsarveṣāṃ yajetaparameṣṭhinam 6 yajñaṃyajedyaśaskāmaḥ ko
śakāmaḥpracetasam || vidyākāmastugiriśaṃ dāmpatyārthaümāṃsatīm 7 dharmārthaüttamaślokaṃtantuṃtanvanpitṝnyajet || rakṣākāmaḥguṇyajanānojaskāmomarudga
kāmanā hoi tau agnikoṃ bhajai dhanakī kāmanā hoi tau vasunakoṃ bhajai vīrya kī kāmanā hoi tau rudranakoṃ bhajai 3 bhakṣya bhojya kī kāmanā hoi tau aditikoṃ bhajai svargakī kāmanā hoi tau devatāna
koṃ bhajai rājya kī vṛddhi cāhai to viśvedevatānakoṃ bhajai deśakī prajānakoṃ ādhīna cāhai tau sādhyanakoṃ bhajai 4 baड़ī āyurbala cāhai to aśvinīkumārana koṃ bhajai moṭo bhayo cāhai to pṛthvī koṃ bhajai
baड़ī pratiṣṭhā cāhai tau lokana ke mā bāpa svarga aura pṛthvī unheṃ bhajai 5 sundara rūpakī jāke kāmanā so gandharvana koṃ bhajai strīkī jāke kāmanā so urvaśī apsarākoṃ bhajai aura jo sabakoṃ ādhi-
patya cāhai tau parameṣṭhiko bhajai yaśakī kāmanā hoi to yajñopādhi bhagavān ko bhajai dravyasaṃcaya cāhai to kuberakoṃ bhajai vidyākī kāmanā hoi to mahādevakoṃ bhajai strī puruṣameṃ paraspara prītirahai yaha
cāhai to pārvatī koṃ bhajanakarai 6 | 7 dharmmakī vṛddhi cāhai tau uttama śloka bhagavānkoṃ bhajanakarai santānakī baढ़vāra cāhe tau pitaranakoṃ pūje apanī rakṣācāhai to yakṣanakoṃ pūjai balacāhai tau marudgaṇana

a0
2

8
 
Annotationen