Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0058
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५६ ज्ञानप्रकाश ।
ईश्वर प्रतिपादन व उसके उपासनाके फलको बरणन
करते हैं ।।
इतिश्रोज्ञानप्रकाशेप्रभुदयालुनिर्मितेआत्मापरोक्षानित्यत्वप्रीत्यभाव
कर्मानुसारफलभोगबर्णनेपवमोऽध्याय ५ ।।
अथब्रहमलक्षण परीक्षाबर्णनबि
षय प्रांरभ ।।
यह जानना चाहिये कि जिसपरमात्माब्रह्मके उपा-
सना व ज्ञानसे जीव सम्पर्ण क्लेशसे रहित हो मक्तिको
प्राप्त होताहै वह प्रमाणसे सिद्धहोताहै व नहीं वजो
सिद्ध होताहै तो क्या लक्षणहै व किसतरह सिद्ध होता
है तथा ब्रह्मके ज्ञान व उपासनासे मोक्ष प्राप्तहोताहै
इसमें क्याहेतुवप्रमाणहै जगत् काउत्पन्नक रनेवाला
सर्बशक्ति मान् स्वतंत्र ब्यापक चेतन सर्बज्ञ नित्यशुद्ध
आनन्द स्वरूपब्रह्महै यहलक्षणशब्द अनुमानप्रमाणसे
सिद्धहोताहें श्रुतिमें कहाहै ।।
यतोवाइमानिभूतानिजायान्तेनजा
तानिजीवन्तियंप्रयत्यभिसंविशन्ति
ताद्विजिज्ञास्वसतदब्रहम् ।।
अर्थजिससे निश्चयकरके यहसब मूतउत्पन्नहोतेहैं
व जिससे उत्पन्नहुये जीतेहैं जिस में जातेहैं व प्रवेश
करते अर्थात् लय होतेहैं उसकी जिज्ञासा करो वह
ब्रह्महै तथा ।।


56 jñānaprakāśa |
īśvara pratipādana va usake upāsanāke phalako baraṇana
karate haiṃ ||
itiśrojñānaprakāśeprabhudayālunirmiteātmāparokṣānityatvaprītyabhāva
karmānusāraphalabhogabarṇanepavamo 'dhyāya 5 ||
athabrahamalakṣaṇa parīkṣābarṇanabi
ṣaya prāṃrabha ||
yaha jānanā cāhiye ki jisaparamātmābrahmake upā-
sanā va jñānase jīva samparṇa kleśase rahita ho maktiko
prāpta hotāhai vaha pramāṇase siddhahotāhai va nahīṃ vajo
siddha hotāhai to kyā lakṣaṇahai va kisataraha siddha hotā
hai tathā brahmake jñāna va upāsanāse mokṣa prāptahotāhai
isameṃ kyāhetuvapramāṇahai jagat kāutpannaka ranevālā
sarbaśakti mān svataṃtra byāpaka cetana sarbajña nityaśuddha
ānanda svarūpabrahmahai yahalakṣaṇaśabda anumānapramāṇase
siddhahotāheṃ śrutimeṃ kahāhai ||
yatovāimānibhūtānijāyāntenajā
tānijīvantiyaṃprayatyabhisaṃviśanti
tādvijijñāsvasatadabraham ||
arthajisase niścayakarake yahasaba mūtaütpannahotehaiṃ
va jisase utpannahuye jītehaiṃ jisa meṃ jātehaiṃ va praveśa
karate arthāt laya hotehaiṃ usakī jijñāsā karo vaha
brahmahai tathā ||


 
Annotationen