Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
दु० अ०
३३
ॐ नमश्चण्डिकायै ।
जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा
क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते ॥१॥ जय त्वं
देवि चामुण्डे जय भूतार्तिहारिणि । जय सर्वगते देवि
कालरात्रि नमोस्तुते ॥ २ ॥ मधुकैटभविद्रावि विधातृ
वरदे नम: । रूपं देहि जयं देहि यशो देहि द्विषो जीह ॥
३ ॥ मिहषासुरनिर्णाशि भक्तानां सूखदे नम: । रूपं देहि
जयं देहि यशो देहि द्विषो जहि ॥ ४ ॥ रक्तबीजवधे


du0 a0
33
ॐ namaścaṇḍikāyai |
jayantī maṅgalā kālī bhadrakālī kapālinī | durgā
kṣamā śivā dhātrī svāhā svadhā namostute ||1|| jaya tvaṃ
devi cāmuṇḍe jaya bhūtārtihāriṇi | jaya sarvagate devi
kālarātri namostute || 2 || madhukaiṭabhavidrāvi vidhātṛ
varade nama: | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jīha ||
3 || mihaṣāsuranirṇāśi bhaktānāṃ sūkhade nama: | rūpaṃ dehi
jayaṃ dehi yaśo dehi dviṣo jahi || 4 || raktabījavadhe


 
Annotationen