Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० वै०
२२४
त्सर्वं सह गौर्या महेश्वर: ॥ २९ ॥ महालक्ष्मीर्महा
राज सर्वसत्त्वमयीश्वरी । निराकारा च साकारा सैव
नानाभिधानभृत् ॥ ३० ॥ नामान्तरैर्निरूप्यैषा नाम्ना
नान्येन केनचित् ॥ ३१ ॥
इति प्राधानिक रहस्यं समाप्तम् ॥
ऋषिरुवाच ॥
त्रिगुणा तामसी देवी सात्त्विकी या त्वयोदिता ।
सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते ॥ १ ॥


du0 vai0
224
tsarvaṃ saha gauryā maheśvara: || 29 || mahālakṣmīrmahā
rāja sarvasattvamayīśvarī | nirākārā ca sākārā saiva
nānābhidhānabhṛt || 30 || nāmāntarairnirūpyaiṣā nāmnā
nānyena kenacit || 31 ||
iti prādhānika rahasyaṃ samāptam ||
ṛṣiruvāca ||
triguṇā tāmasī devī sāttvikī yā tvayoditā |
sā śarvā caṇḍikā durgā bhadrā bhagavatīryate || 1 ||


 
Annotationen