Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० मू०
५३
वषट् ॥ सौम्यानि यानि रूपाणि॰ कवचाय हुँ ॥ खङ्ग
शूलगदादीनि० नेत्रत्रयाय वौषट् ॥ सर्वस्वरूपे सर्वेशे
अस्त्राय फट् ॥ अथ ध्यानम् ॥ खङ्गे चक्रगदेषु चाप
परिघाञ्छलं भुशुण्डीं शिर: शङ्खं संदधतीं करैस्त्रिन
यनां सर्वाङ्गभूषावृताम् । यां हन्तुं मधुकैटभौ जलजभू
स्तुष्टाव सुप्ते हरौ नीलाश्मद्युतिमास्यपादयुगलां सेवे
महाकालिकाम् ॥ १ ॥ इति ध्यानम् ॥ प्रथमचरित्र
स्य ब्रह्माऋषि: महाकाली देवता गायत्रीछन्द: नन्दा


du0 mū0
53
vaṣaṭ || saumyāni yāni rūpāṇi. kavacāya huṁ || khaṅga
śūlagadādīni0 netratrayāya vauṣaṭ || sarvasvarūpe sarveśe
astrāya phaṭ || atha dhyānam || khaṅge cakragadeṣu cāpa
parighāñchalaṃ bhuśuṇḍīṃ śira: śaṅkhaṃ saṃdadhatīṃ karaistrina
yanāṃ sarvāṅgabhūṣāvṛtām | yāṃ hantuṃ madhukaiṭabhau jalajabhū
stuṣṭāva supte harau nīlāśmadyutimāsyapādayugalāṃ seve
mahākālikām || 1 || iti dhyānam || prathamacaritra
sya brahmāṛṣi: mahākālī devatā gāyatrīchanda: nandā


 
Annotationen