Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० मू०
११३
तुल्यप्रभाम् । गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां
महापूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्
॥ ३ ॥ ॐ अस्य श्रीउत्तमचरित्रस्य रुद्रऋषिः महा
सरस्वती देवता अनुष्टुप्‌छन्द: भीमाशक्तिः भ्रामरी
बीजं सूर्यस्तत्त्वं सामवेदस्वरूपं महासरस्वतीप्रीत्यर्थे
उत्तमचरित्रजपे विनियोग: ॥ ३ ॥
ऋषिरुवाच ॥ १ ॥ पुरा शुम्भनिशुम्भाभ्यामसुरा
भ्यां शचीपते: । त्रैलोक्यं यज्ञभागाश्च हृता मदबला


du0 mū0
113
tulyaprabhām | gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ
mahāpūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm
|| 3 || ॐ asya śrīuttamacaritrasya rudraṛṣiḥ mahā
sarasvatī devatā anuṣṭup‌chanda: bhīmāśaktiḥ bhrāmarī
bījaṃ sūryastattvaṃ sāmavedasvarūpaṃ mahāsarasvatīprītyarthe
uttamacaritrajape viniyoga: || 3 ||
ṛṣiruvāca || 1 || purā śumbhaniśumbhābhyāmasurā
bhyāṃ śacīpate: | trailokyaṃ yajñabhāgāśca hṛtā madabalā


 
Annotationen