Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० की०
३८
यशो देहि द्विषो जहि ॥ २३ ॥ पत्नीं मनोरमां देहि मनो
वृत्तानुसारिणीम् । तारणीं दुर्गसंसारसागरस्य कुलोद्भ
वाम ॥२४॥ इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नर: ।
स तु सप्तशतीसंख्यावरमाप्नोति सम्पदाम् ॥ २५ ॥
इति मार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ॥ २ ॥
ॐ नमश्चण्डिकायै । मार्कण्डेय उवाच ॥
विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेय: प्राप्ति
निमित्ताय नम: सोमार्द्धधारिणे ॥ १ ॥ सर्वमेतद्विजा


du0 kī0
38
yaśo dehi dviṣo jahi || 23 || patnīṃ manoramāṃ dehi mano
vṛttānusāriṇīm | tāraṇīṃ durgasaṃsārasāgarasya kulodbha
vāma ||24|| idaṃ stotraṃ paṭhitvā tu mahāstotraṃ paṭhennara: |
sa tu saptaśatīsaṃkhyāvaramāpnoti sampadām || 25 ||
iti mārkaṇḍeyapurāṇe argalāstotraṃ samāptam || 2 ||
ॐ namaścaṇḍikāyai | mārkaṇḍeya uvāca ||
viśuddhajñānadehāya trivedīdivyacakṣuṣe | śreya: prāpti
nimittāya nama: somārddhadhāriṇe || 1 || sarvametadvijā


 
Annotationen