Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० दे०
२०९
श्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां
दुर्गां त्रिनेत्रां भजे ॥ १ ॥
अथ देवीसूक्तम् ॥
नमो देव्यै महादेव्यै शिवायै सततं नम: । नम: प्रकृ
त्यै भद्रायै नियता: प्रणताःस्म ताम् ॥ १ ॥ रौद्रायै नमो
नित्यायै गौर्यै धात्र्यै नमोनम: । ज्योत्स्नायै चेन्दुरू
पिण्यै सुखाये सततं नम: ॥ २ ॥ कल्याण्यै प्रणतां
वृद्ध्यै सिद्ध्यै कुर्मो नमोनम: । नैर्ऋत्यै भूभृतां लक्ष्म्यै श


du0 de0
209
ścāpaṃ guṇaṃ tarjanīṃ bibhrāṇāmanalātmikāṃ śaśidharāṃ
durgāṃ trinetrāṃ bhaje || 1 ||
atha devīsūktam ||
namo devyai mahādevyai śivāyai satataṃ nama: | nama: prakṛ
tyai bhadrāyai niyatā: praṇatāḥsma tām || 1 || raudrāyai namo
nityāyai gauryai dhātryai namonama: | jyotsnāyai cendurū
piṇyai sukhāye satataṃ nama: || 2 || kalyāṇyai praṇatāṃ
vṛddhyai siddhyai kurmo namonama: | nairṛtyai bhūbhṛtāṃ lakṣmyai śa


 
Annotationen