Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० मू०
२३४
ऋषिरुवाच ॥
नन्दा भगवती नाम या भविष्यति नन्दजा । स्तुता
सम्पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम् ॥ १ ॥ कन-
कोत्तमकान्ति: सा सुकान्तिकनकाम्बरा । देवी कनक
वर्णाभा कनकोत्तमभूषणा ॥ २ ॥ कमलाङ्कशपाशा
ब्जैरलंड्‌कृतचतुर्भुजा । इन्दिरा कमला लक्ष्मी: सा श्री
रुक्माम्बुजासना ॥ ३ ॥ या रक्तदन्तिका नाम देवी
प्रोक्ता मयाऽनघ । तस्या: स्वरूपं वक्ष्यामि शृणु सर्व


du0 mū0
234
ṛṣiruvāca ||
nandā bhagavatī nāma yā bhaviṣyati nandajā | stutā
sampūjitā bhaktyā vaśīkuryājjagattrayam || 1 || kana-
kottamakānti: sā sukāntikanakāmbarā | devī kanaka
varṇābhā kanakottamabhūṣaṇā || 2 || kamalāṅkaśapāśā
bjairalaṃḍ‌kṛtacaturbhujā | indirā kamalā lakṣmī: sā śrī
rukmāmbujāsanā || 3 || yā raktadantikā nāma devī
proktā mayā 'nagha | tasyā: svarūpaṃ vakṣyāmi śṛṇu sarva


 
Annotationen