Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
दु० मू०
७३
प्रथमोऽध्याय: ॥ १ ॥ उवाच १४ ॥ अर्द्ध २४ श्लोक
६६ एवं १०४ ॥
अथ ध्यानम् ॥ अक्षस्रक् परशुं गदेषुकुलिशं पद्मं
धनष्कुण्डिकां दण्डं शक्तिमसिञ्च चर्म जलजं घण्टां
सुराभाजनम् ॥ शूलं पाशसुदर्शने च दधतीं हस्तैः
प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोज
स्थिताम् ॥ २ ॥ ॐ अस्य श्रीमध्यमचरित्रस्य विष्णु
ऋषि: महालक्ष्मीर्देवता उष्णिक्‌छन्द: शाम्कभरी


du0 mū0
73
prathamo 'dhyāya: || 1 || uvāca 14 || arddha 24 śloka
66 evaṃ 104 ||
atha dhyānam || akṣasrak paraśuṃ gadeṣukuliśaṃ padmaṃ
dhanaṣkuṇḍikāṃ daṇḍaṃ śaktimasiñca carma jalajaṃ ghaṇṭāṃ
surābhājanam || śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ
pravālaprabhāṃ seve sairibhamardinīmiha mahālakṣmīṃ saroja
sthitām || 2 || ॐ asya śrīmadhyamacaritrasya viṣṇu
ṛṣi: mahālakṣmīrdevatā uṣṇik‌chanda: śāmkabharī


 
Annotationen