Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० क०
२०
श्रीगणेशाय नम: । ॐ नमश्चण्डिकायै ॥
मार्कण्डेय उवाच
ॐ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न
कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥
ब्रह्मोवाच
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु
कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥ प्रथमं शैलपुत्री


du0 ka0
20
śrīgaṇeśāya nama: | ॐ namaścaṇḍikāyai ||
mārkaṇḍeya uvāca
ॐ yad‌guhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām | yanna
kasyacidākhyātaṃ tanme brūhi pitāmaha || 1 ||
brahmovāca
asti guhyatamaṃ vipra sarvabhūtopakārakam | devyāstu
kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune || 2 || prathamaṃ śailaputrī


 
Annotationen