Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० मू०
२०५
अथ श्रीमद्भगवत्या नीराजनम् ॥
ॐ जय देवि जय देवि जय कृष्णे माये जय निरवधि
छाये रन्तुं रमणसुशीले त्रिगुणीकृतकाये । षटकोणोपरि
शक्तित्रयचक्रं दत्तं तदुपरि नागदलीकृतभूपुरमपि दत्तम
एवं सप्तावरणितपरिपूरितयन्त्रं हृदये मनसा निहितं
द्वाविंशतिमन्त्रं जय देवि जय देवि ॥ १ ॥ सजलघन


du0 mū0
205
atha śrīmadbhagavatyā nīrājanam ||
ॐ jaya devi jaya devi jaya kṛṣṇe māye jaya niravadhi
chāye rantuṃ ramaṇasuśīle triguṇīkṛtakāye | ṣaṭakoṇopari
śaktitrayacakraṃ dattaṃ tadupari nāgadalīkṛtabhūpuramapi dattama
evaṃ saptāvaraṇitaparipūritayantraṃ hṛdaye manasā nihitaṃ
dvāviṃśatimantraṃ jaya devi jaya devi || 1 || sajalaghana


 
Annotationen