Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० प्रा०
२१७
अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायणऋषिरनु
ष्ट्रुपछन्द: महाकालीमहालक्ष्मीमहासरस्वतीददेवता
यथोक्तफलवाप्त्यर्थं जपे विनियोग: ॥
राजोवाच
भगवन्नवतारा मे चण्डिकायास्त्वयोदिता: । एतेषां
प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि ॥ १ ॥ आराध्यं यन्म
या देव्या: स्वरूपं येन तदद्विज । विधिना ब्रूहि सकलं
यथावत्प्रणतस्य मे ॥ २ ॥ * ॥ * ॥


du0 prā0
217
asya śrīsaptaśatīrahasyatrayasya nārāyaṇaṛṣiranu
ṣṭrupachanda: mahākālīmahālakṣmīmahāsarasvatīdadevatā
yathoktaphalavāptyarthaṃ jape viniyoga: ||
rājovāca
bhagavannavatārā me caṇḍikāyāstvayoditā: | eteṣāṃ
prakṛtiṃ brahmanpradhānaṃ vaktumarhasi || 1 || ārādhyaṃ yanma
yā devyā: svarūpaṃ yena tadadvija | vidhinā brūhi sakalaṃ
yathāvatpraṇatasya me || 2 || * || * ||


 
Annotationen