Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० प्र०

ॐनमश्चण्डिकायै ।
अथ प्रयोगविधि:
ॐगणाधिपतये नम: ॥ अथ प्रयोगान्तराणि कात्याय
नीतन्त्रोक्तानि प्रतिश्लोकमाद्यन्तयो: प्रणवं जपेन्मन्त्र
सिद्धि: ॥ १ ॥ अग्रे सर्वत्र श्लोकपदं मन्त्रोपलक्षणम् स
प्रणवमनुलोमव्याहृतित्रयमादौ अन्ते तु विलोमं त
दित्येवं प्रतिश्लोकं कृत्वा शतावृत्तिपाठेऽतिशीघ्रं सि
द्धिः ॥ २ ॥ प्रतिश्लोकमादौ जातवेदस इत्यृचं पठेत्सर्व


du0 pra0
1
ॐnamaścaṇḍikāyai |
atha prayogavidhi:
ॐgaṇādhipataye nama: || atha prayogāntarāṇi kātyāya
nītantroktāni pratiślokamādyantayo: praṇavaṃ japenmantra
siddhi: || 1 || agre sarvatra ślokapadaṃ mantropalakṣaṇam sa
praṇavamanulomavyāhṛtitrayamādau ante tu vilomaṃ ta
dityevaṃ pratiślokaṃ kṛtvā śatāvṛttipāṭhe 'tiśīghraṃ si
ddhiḥ || 2 || pratiślokamādau jātavedasa ityṛcaṃ paṭhetsarva


 
Annotationen