Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
स० क०
२३९
व्याख्यानं दिव्यमूर्तीनामधीष्वावहितः स्वयम् । एत
स्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि ॥ २३ ॥ सर्व
रूपमयी देवी सर्वं देवीमयं जगत् । अतोऽहं विश्वरूपां
त्वां नमामि परमेश्वरीम् ॥ २४ ॥
इति मूर्तिरहस्यं समाप्तम् ॥
अथ सरस्वतीकवचप्रारम्भ: ॥
ब्रह्मोवाच ॥ शृणु वत्स प्रवक्ष्यामि कवचं सर्वकाम
दम् । श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ १ ॥


sa0 ka0
239
vyākhyānaṃ divyamūrtīnāmadhīṣvāvahitaḥ svayam | eta
syāstvaṃ prasādena sarvamānyo bhaviṣyasi || 23 || sarva
rūpamayī devī sarvaṃ devīmayaṃ jagat | ato 'haṃ viśvarūpāṃ
tvāṃ namāmi parameśvarīm || 24 ||
iti mūrtirahasyaṃ samāptam ||
atha sarasvatīkavacaprārambha: ||
brahmovāca || śṛṇu vatsa pravakṣyāmi kavacaṃ sarvakāma
dam | śrutisāraṃ śrutisukhaṃ śrutyuktaṃ śrutipūjitam || 1 ||


 
Annotationen