Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
दु० मू०
५२
तत्रादौ न्यास: । खङ्गिनी शूलिनी घोरा० अङ्गूष्ठा
भ्यां नम: ॥ शूलेन पाहि नो देवि० तर्जनीभ्यां नम: ॥
प्राच्यां रक्ष प्रतीच्यां च मध्यमाभ्यां नम: ॥ सौम्यानि
यानि रूपाणि० अनामिकाभ्यां नम: ॥ खङ्गशूलगदा
दीनि० कनिष्ठिकाभ्यां नम: ॥ सर्वस्वरूपेसर्वेश० करतल
करपृष्ठाभ्यां नम: ॥ एवं हृदयादिन्यास: ॥ खङ्गिनी
शूलिनी घोरा० हृदयाय नम: ॥ शूलेन पाहि नो देवि०
शिरसे स्वाहा ॥ प्राच्यां रक्ष प्रतीच्यां च० शिखायै


du0 mū0
52
tatrādau nyāsa: | khaṅginī śūlinī ghorā0 aṅgūṣṭhā
bhyāṃ nama: || śūlena pāhi no devi0 tarjanībhyāṃ nama: ||
prācyāṃ rakṣa pratīcyāṃ ca madhyamābhyāṃ nama: || saumyāni
yāni rūpāṇi0 anāmikābhyāṃ nama: || khaṅgaśūlagadā
dīni0 kaniṣṭhikābhyāṃ nama: || sarvasvarūpesarveśa0 karatala
karapṛṣṭhābhyāṃ nama: || evaṃ hṛdayādinyāsa: || khaṅginī
śūlinī ghorā0 hṛdayāya nama: || śūlena pāhi no devi0
śirase svāhā || prācyāṃ rakṣa pratīcyāṃ ca0 śikhāyai


 
Annotationen