दु० रा०
५०
सा त्वमित्थं प्रभावै: स्वैरुदारैर्देवि संस्तुता । मोहयैतौ
दुराधर्षावसुरौ मधुकैटभौ ॥ १४ ॥ प्रबोधं च जग
त्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य
हन्तुमेतौ महासुरौ ॥ १५ ॥ इति रात्रिसूक्तम् ॥
du0 rā0
50
sā tvamitthaṃ prabhāvai: svairudārairdevi saṃstutā | mohayaitau
durādharṣāvasurau madhukaiṭabhau || 14 || prabodhaṃ ca jaga
tsvāmī nīyatāmacyuto laghu | bodhaśca kriyatāmasya
hantumetau mahāsurau || 15 || iti rātrisūktam ||
५०
सा त्वमित्थं प्रभावै: स्वैरुदारैर्देवि संस्तुता । मोहयैतौ
दुराधर्षावसुरौ मधुकैटभौ ॥ १४ ॥ प्रबोधं च जग
त्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य
हन्तुमेतौ महासुरौ ॥ १५ ॥ इति रात्रिसूक्तम् ॥
du0 rā0
50
sā tvamitthaṃ prabhāvai: svairudārairdevi saṃstutā | mohayaitau
durādharṣāvasurau madhukaiṭabhau || 14 || prabodhaṃ ca jaga
tsvāmī nīyatāmacyuto laghu | bodhaśca kriyatāmasya
hantumetau mahāsurau || 15 || iti rātrisūktam ||