Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
दु० मू०
७५
चेष्टितम् । त्रिदशा: कथयामासुर्देवाभिभवविस्तर
म् ॥ ५ ॥ सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥ ६ ॥ स्व
र्गान्निराकृताः सर्वे तेन देवगणा भुवि । विचरन्ति य
था मर्त्या महिषेण दुरात्मना ॥ ७ ॥ एतद्वः कथितं स
र्वममरारिविचेष्टितम् । शरणं च प्रपन्नाः स्मो वधस्त
स्य विचिन्त्यताम् ॥ ८ ॥ इत्थं निशम्य देवानां वचां
सि मधुसूदन: । चकार कोपं शम्भुश्च भृकुटीकुटि


du0 mū0
75
ceṣṭitam | tridaśā: kathayāmāsurdevābhibhavavistara
m || 5 || sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca |
anyeṣāṃ cādhikārānsa svayamevādhitiṣṭhati || 6 || sva
rgānnirākṛtāḥ sarve tena devagaṇā bhuvi | vicaranti ya
thā martyā mahiṣeṇa durātmanā || 7 || etadvaḥ kathitaṃ sa
rvamamarāriviceṣṭitam | śaraṇaṃ ca prapannāḥ smo vadhasta
sya vicintyatām || 8 || itthaṃ niśamya devānāṃ vacāṃ
si madhusūdana: | cakāra kopaṃ śambhuśca bhṛkuṭīkuṭi


 
Annotationen