दु० मू०
१३९
सच्चूडिकां रक्तवस्त्रां मातङ्गीं शङ्खपात्रां मधुरमधुमदां
चित्रकोद्भासिभालाम् ॥ ७ ॥
ऋषिरुवाच ॥ १ ॥ आज्ञप्तास्ते ततो दैत्याश्चण्ड
मुण्डपुरोगमा: । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधा: ॥
२ ॥ ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ॥ ३ ॥ ते
दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यता: । आकृष्टचापा
सिधरास्तथान्ये तत्समीपगा: ॥ ४ ॥ तत: कोपं चका
du0 mū0
139
saccūḍikāṃ raktavastrāṃ mātaṅgīṃ śaṅkhapātrāṃ madhuramadhumadāṃ
citrakodbhāsibhālām || 7 ||
ṛṣiruvāca || 1 || ājñaptāste tato daityāścaṇḍa
muṇḍapurogamā: | caturaṅgabalopetā yayurabhyudyatāyudhā: ||
2 || dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām |
siṃhasyopari śailendraśṛṅge mahati kāñcane || 3 || te
dṛṣṭvā tāṃ samādātumudyamaṃ cakrurudyatā: | ākṛṣṭacāpā
sidharāstathānye tatsamīpagā: || 4 || tata: kopaṃ cakā
१३९
सच्चूडिकां रक्तवस्त्रां मातङ्गीं शङ्खपात्रां मधुरमधुमदां
चित्रकोद्भासिभालाम् ॥ ७ ॥
ऋषिरुवाच ॥ १ ॥ आज्ञप्तास्ते ततो दैत्याश्चण्ड
मुण्डपुरोगमा: । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधा: ॥
२ ॥ ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ॥ ३ ॥ ते
दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यता: । आकृष्टचापा
सिधरास्तथान्ये तत्समीपगा: ॥ ४ ॥ तत: कोपं चका
du0 mū0
139
saccūḍikāṃ raktavastrāṃ mātaṅgīṃ śaṅkhapātrāṃ madhuramadhumadāṃ
citrakodbhāsibhālām || 7 ||
ṛṣiruvāca || 1 || ājñaptāste tato daityāścaṇḍa
muṇḍapurogamā: | caturaṅgabalopetā yayurabhyudyatāyudhā: ||
2 || dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām |
siṃhasyopari śailendraśṛṅge mahati kāñcane || 3 || te
dṛṣṭvā tāṃ samādātumudyamaṃ cakrurudyatā: | ākṛṣṭacāpā
sidharāstathānye tatsamīpagā: || 4 || tata: kopaṃ cakā