Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
दु० उ०
२०८
अथोत्तरन्यासाः ॥
खङ्गिनी शूलिनी घोरा० हृदयाय नमः । शूलेन पाहि
नो देवि० शिरसे स्वाहा । प्राच्यां रक्षप्रतीच्यां च० शिखा
यै वषट् । सौम्यानि यानि रूपाणि ० कवचाय हुम् । खङ्ग
शूलगदादीनि ० नेत्रत्रयाय वौषट् । सर्वस्वरूपे सर्वेशे ०
अस्त्राय फट् ॥ अथ ध्यानम् ॥ विद्युदामसमप्रभां मृग
पतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविल
सद्धस्ताभिरासेविताम् । हस्तैश्चक्रधरासिखेटविशिखाँ


du0 u0
208
athottaranyāsāḥ ||
khaṅginī śūlinī ghorā0 hṛdayāya namaḥ | śūlena pāhi
no devi0 śirase svāhā | prācyāṃ rakṣapratīcyāṃ ca0 śikhā
yai vaṣaṭ | saumyāni yāni rūpāṇi 0 kavacāya hum | khaṅga
śūlagadādīni 0 netratrayāya vauṣaṭ | sarvasvarūpe sarveśe 0
astrāya phaṭ || atha dhyānam || vidyudāmasamaprabhāṃ mṛga
patiskandhasthitāṃ bhīṣaṇāṃ kanyābhiḥ karavālakheṭavila
saddhastābhirāsevitām | hastaiścakradharāsikheṭaviśikhāṁ


 
Annotationen