Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ष्णुः जनार्द्दनः गदितः उक्तः ७५ किं गदितं तत्राह आवामिति हे केशव यत्र उर्व्वी सलिलेन परिप्लुता न भवति तत्र
त्वं आवां जहि हे केशव के शोते असौ केशवः तत्सम्बोधने हे केशव उर्व्वी पृथिवी सलिलेन जलेन परिप्लुता व्याप्ता ज
हि प्रहर इत्यर्थः ७६ ।। ऋषिरुवाच ।। तथेति हे राजन् तथा इति उक्त्वा शंखचक्रगदाभृता भगवता तयोः शिरसीज
घने कृत्वा चक्रेण वैछिन्ने इत्यन्वयः तथा तथास्तु शंखवचक्रगदाभृता शंखश्च चक्रंच गदाच ताः शंखचक्रगदाः शंख
हिनयत्रोर्व्वीसलिलेनपरिप्लुता ७६ ऋषिरुवाच ।। तथेत्युक्ताभगवताशंखचक्रगदाभृता ॥। कृ
त्वाचक्रेणवैछिन्नेजघनेशिरसीतयोः७७एवमेषासमुत्पन्नाब्रह्मणासंस्तुतास्वयम्।।प्रभावमस्यादे
व्यास्तुभूयशृणुवदामिते७८इतिश्रीमार्क्कण्डेयपुराणसावर्णिकेमन्वन्तरेदेवीमाहात्म्येमधुकैटभ
वधोनामप्रथमोऽध्यायः१ ॥ अस्यश्रीसप्तशतिकामध्यमचरित्रस्यविष्णुऋषिर्महालक्ष्मीर्देवताउ
चक्रगदाः बिभर्त्तीति शंखचक्रगदाभृत् तेन शंखचक्रगदाभृता बिभर्त्ती धारयति भगवता विष्णुना तयोः मधुकैटभ
योः शिरसी मस्तके वै इति निश्चयेन ७७ उपसंहरति एव मेषेति हे राजन् एवं ब्रह्मणा स्वयं संस्तुता एषा समुत्पन्ना
भवति त्वं यस्याः देव्याः तु प्रभावं भूय: शृणु अहन्ते वदामि एवं पूर्वोक्तप्रकारेण स्वयं स्वयमेव एषा देवी समुत्पन्ना
प्रादुर्ब्भूता प्रभावं माहात्म्यं भूयः पुनः ते तुभ्यमित्यर्थः ७८ ।। इतिश्रीनागोजिभट्टसस्मतकृते सप्तशती व्याख्याने
मधुकैटभवधोनाम प्रथमोऽध्यायः १ ।।

दु०टी०
२९

ṣṇuḥ janārddanaḥ gaditaḥ uktaḥ 75 kiṃ gaditaṃ tatrāha āvāmiti he keśava yatra urvvī salilena pariplutā na bhavati tatra
tvaṃ āvāṃ jahi he keśava ke śote asau keśavaḥ tatsambodhane he keśava urvvī pṛthivī salilena jalena pariplutā vyāptā ja
hi prahara ityarthaḥ 76 || ṛṣiruvāca || tatheti he rājan tathā iti uktvā śaṃkhacakragadābhṛtā bhagavatā tayoḥ śirasīja
ghane kṛtvā cakreṇa vaichinne ityanvayaḥ tathā tathāstu śaṃkhavacakragadābhṛtā śaṃkhaśca cakraṃca gadāca tāḥ śaṃkhacakragadāḥ śaṃkha
hinayatrorvvīsalilenapariplutā 76 ṛṣiruvāca || tathetyuktābhagavatāśaṃkhacakragadābhṛtā ||| kṛ
tvācakreṇavaichinnejaghaneśirasītayoḥ77evameṣāsamutpannābrahmaṇāsaṃstutāsvayam||prabhāvamasyāde
vyāstubhūyaśṛṇuvadāmite78itiśrīmārkkaṇḍeyapurāṇasāvarṇikemanvantaredevīmāhātmyemadhukaiṭabha
vadhonāmaprathamo 'dhyāyaḥ1 || asyaśrīsaptaśatikāmadhyamacaritrasyaviṣṇuṛṣirmahālakṣmīrdevatāu
cakragadāḥ bibharttīti śaṃkhacakragadābhṛt tena śaṃkhacakragadābhṛtā bibharttī dhārayati bhagavatā viṣṇunā tayoḥ madhukaiṭabha
yoḥ śirasī mastake vai iti niścayena 77 upasaṃharati eva meṣeti he rājan evaṃ brahmaṇā svayaṃ saṃstutā eṣā samutpannā
bhavati tvaṃ yasyāḥ devyāḥ tu prabhāvaṃ bhūya: śṛṇu ahante vadāmi evaṃ pūrvoktaprakāreṇa svayaṃ svayameva eṣā devī samutpannā
prādurbbhūtā prabhāvaṃ māhātmyaṃ bhūyaḥ punaḥ te tubhyamityarthaḥ 78 || itiśrīnāgojibhaṭṭasasmatakṛte saptaśatī vyākhyāne
madhukaiṭabhavadhonāma prathamo 'dhyāyaḥ 1 ||

du0ṭī0
29
 
Annotationen