Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ऋषिरुवाच । देव्येति हे राजन् तत्र देव्या महा सुरेन्द्रे हते सति वहनि पुरोगमाः सेन्द्राः सुरा: कात्यायनींतां तुष्टु
वुः कथंभूताः सुराः इष्ट लाभात् विकाशिवक्त्राः तु पादपूर्णे पुनः कथंभूताः सुराः विकाशिताशाः तत्र तस्मिन् युद्धे
महांत श्चते असुराश्च महासुराः महासुराणां इन्द्रः महासुरेन्द्रः तस्मिन् महासुरेंद्रे असुराः दैत्याः इन्द्रः श्रेष्ठः शुंभः
हते सति प्रहारिते सति वहनिः पुरोगमो येषांते वह्नि पुरोगमाः वह्निः अग्निः पुरोगमः मुख्यः इन्द्रेण सहवर्त्त-
मानाः सेंद्राः सह वर्त्तमानाः युक्ताः सुराः देवाः तां चण्डिकां तुष्टुवुः स्तुतवन्तः इष्टस्य लाभः इष्ट लाभः तस्मात्
ऋषिरुवाच ।। देव्याहतेतत्रमहासरेन्द्रे सेन्द्राःसुरावह्निपुरोगमास्ताम् ।। कात्यायनींतुष्टुवु
रिष्टलाभाद्विकाशिवक्रास्तुविकाशिताशाः १ देविप्रपन्नार्त्तिहरेप्रसीद प्रसीदमातर्जगतोखिल
इष्ट लाभात् इष्टस्य शुंभादि वधस्य लाभः प्राप्तिः विकाशीनि वक्त्राणि येषान्ते विकाशिवक्त्राः विकाशीनि विकस्वरा-
णिवक्त्राणि मुखानि विकाशिताः आशाः यैः ते विकाशिताशाः विकाशिताः प्रकाशिताः आशाः दिशः १ देवीति हे
देवि हे प्रपन्नार्त्ति हरेत्वं प्रसीद हे अखिलस्य जगतः मातः त्वं प्रसीद हे विश्वेश्वरि त्वं प्रसीद विश्वंपाहि हे देवि त्वं
चराचरस्य ईश्वरी भवसि प्रपन्नानां आर्त्तिः प्रपन्नार्त्तिः प्रपन्नार्त्ति हरतीति प्रपन्नार्त्तिह रातत्सम्बोधने हे प्रपन्नार्त्ति हरे
प्रपन्नानां भक्तानां आर्त्तिः पीडा प्रसीद प्रसन्ना भव अखिलस्य समस्तस्य जगतः लोकस्य विश्वेषां ईश्वरी विश्वेश्वरी
तत्सम्बोधने हे विश्वेश्वरि विश्वेषां चतुर्दश लोकानां ईश्वरी स्वामिनी विश्वं जगत् पाहि रक्ष चराश्च अचराश्च एते

दु०टी०
१५७

ṛṣiruvāca | devyeti he rājan tatra devyā mahā surendre hate sati vahani purogamāḥ sendrāḥ surā: kātyāyanīṃtāṃ tuṣṭu
vuḥ kathaṃbhūtāḥ surāḥ iṣṭa lābhāt vikāśivaktrāḥ tu pādapūrṇe punaḥ kathaṃbhūtāḥ surāḥ vikāśitāśāḥ tatra tasmin yuddhe
mahāṃta ścate asurāśca mahāsurāḥ mahāsurāṇāṃ indraḥ mahāsurendraḥ tasmin mahāsureṃdre asurāḥ daityāḥ indraḥ śreṣṭhaḥ śuṃbhaḥ
hate sati prahārite sati vahaniḥ purogamo yeṣāṃte vahni purogamāḥ vahniḥ agniḥ purogamaḥ mukhyaḥ indreṇa sahavartta-
mānāḥ seṃdrāḥ saha varttamānāḥ yuktāḥ surāḥ devāḥ tāṃ caṇḍikāṃ tuṣṭuvuḥ stutavantaḥ iṣṭasya lābhaḥ iṣṭa lābhaḥ tasmāt
ṛṣiruvāca || devyāhatetatramahāsarendre sendrāḥsurāvahnipurogamāstām || kātyāyanīṃtuṣṭuvu
riṣṭalābhādvikāśivakrāstuvikāśitāśāḥ 1 deviprapannārttihareprasīda prasīdamātarjagatokhila
iṣṭa lābhāt iṣṭasya śuṃbhādi vadhasya lābhaḥ prāptiḥ vikāśīni vaktrāṇi yeṣānte vikāśivaktrāḥ vikāśīni vikasvarā-
ṇivaktrāṇi mukhāni vikāśitāḥ āśāḥ yaiḥ te vikāśitāśāḥ vikāśitāḥ prakāśitāḥ āśāḥ diśaḥ 1 devīti he
devi he prapannārtti haretvaṃ prasīda he akhilasya jagataḥ mātaḥ tvaṃ prasīda he viśveśvari tvaṃ prasīda viśvaṃpāhi he devi tvaṃ
carācarasya īśvarī bhavasi prapannānāṃ ārttiḥ prapannārttiḥ prapannārtti haratīti prapannārttiha rātatsambodhane he prapannārtti hare
prapannānāṃ bhaktānāṃ ārttiḥ pīḍā prasīda prasannā bhava akhilasya samastasya jagataḥ lokasya viśveṣāṃ īśvarī viśveśvarī
tatsambodhane he viśveśvari viśveṣāṃ caturdaśa lokānāṃ īśvarī svāminī viśvaṃ jagat pāhi rakṣa carāśca acarāśca ete

du0ṭī0
157
 
Annotationen