Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ऋषिरुवाच ।। एतदिति हे भूप हे राजन् मया उत्तमं एतत् देवीमाहात्म्यं ते कथितं सादेवी एवं प्रभावा भवति सा
का यया इदं जगत् धार्यते उत्तमं श्रेष्ठं देव्याः माहात्म्यं देवीमाहात्म्यं माहात्म्यं चरितं ते तुभ्यं एवं प्रभावो यस्याः सा ए
वं प्रभावा यया देव्या विद्येति हे राजन् भगवद्विष्णुमायया तया तथैव विद्या क्रियते किंच त्वं एषः वैश्यः तथैव अन्ये
विवेकिनः मोह्यंते किंच अपरे मोहं एष्यन्ति हे महाराज त्वं तां परमेश्वरीं शरणं उपैहि उपैहीति वृद्धिश्छांदसी भग
ऋषिरुवाच ।। एतत्तेकथितंभूप देवीमाहात्म्यमुत्तमम् ।। एवंप्रभावासादेवीययेदंधार्यते
जगत् १ विद्यातथैवक्रियते भगवद्विष्णुमायया ।। तयात्वमेषवैश्यश्च तथैवान्येविवेकिनः २
मोह्यन्तेमोहिताश्चैव मोहमेष्यंतिचापरे ॥ तामुपैहिमहाराज शरणंपरमेश्वरीम् ३ आराधिता
सैवनृणां भोगस्वर्गापवर्गदा ।। मार्कण्डेयउवाच ।। इतितस्यवचश्श्रुत्वा सुरथस्सनराधिपः ४
वांश्चासौ विष्णुश्च भगवद्विष्णुः भगवद्विष्णोः माया भगवद्विष्णुमाया तया भगवद्विष्णुमायया तया देव्या विद्या त
त्त्व ज्ञानं विवेकिनः अधिगतलोकशास्त्रतत्त्वाः अपरे अन्ये एष्यन्ति प्राप्स्यंति ताम् प्रसिद्धां परमा चासौ ईश्वरी च
परमेश्वरीताम् परमेश्वरीम् परमा उत्कृष्ठा ईश्वरी ईश्वरशक्तिप्रतिपादिका उपैहि प्राप्नुहि १ । २ । ३ आराधितेति
हे राजन् साएव आराधिता सती नृणां भोगस्वर्ग्गापवर्गदा भवति साएव देव्येव नृणां मनुष्याणां भोगश्च स्वर्गश्च
अपवर्गश्चते भोगस्वर्गापवर्गाः भोगस्वर्ग्गापवर्गान् ददातीति भोगस्वर्गापवर्गदा भोगः ऐहिकः अपवर्गः मोक्षः ।। मार्क

दु०टी०
१८७

ṛṣiruvāca || etaditi he bhūpa he rājan mayā uttamaṃ etat devīmāhātmyaṃ te kathitaṃ sādevī evaṃ prabhāvā bhavati sā
kā yayā idaṃ jagat dhāryate uttamaṃ śreṣṭhaṃ devyāḥ māhātmyaṃ devīmāhātmyaṃ māhātmyaṃ caritaṃ te tubhyaṃ evaṃ prabhāvo yasyāḥ sā e
vaṃ prabhāvā yayā devyā vidyeti he rājan bhagavadviṣṇumāyayā tayā tathaiva vidyā kriyate kiṃca tvaṃ eṣaḥ vaiśyaḥ tathaiva anye
vivekinaḥ mohyaṃte kiṃca apare mohaṃ eṣyanti he mahārāja tvaṃ tāṃ parameśvarīṃ śaraṇaṃ upaihi upaihīti vṛddhiśchāṃdasī bhaga
ṛṣiruvāca || etattekathitaṃbhūpa devīmāhātmyamuttamam || evaṃprabhāvāsādevīyayedaṃdhāryate
jagat 1 vidyātathaivakriyate bhagavadviṣṇumāyayā || tayātvameṣavaiśyaśca tathaivānyevivekinaḥ 2
mohyantemohitāścaiva mohameṣyaṃticāpare || tāmupaihimahārāja śaraṇaṃparameśvarīm 3 ārādhitā
saivanṛṇāṃ bhogasvargāpavargadā || mārkaṇḍeyaüvāca || ititasyavacaśśrutvā surathassanarādhipaḥ 4
vāṃścāsau viṣṇuśca bhagavadviṣṇuḥ bhagavadviṣṇoḥ māyā bhagavadviṣṇumāyā tayā bhagavadviṣṇumāyayā tayā devyā vidyā ta
ttva jñānaṃ vivekinaḥ adhigatalokaśāstratattvāḥ apare anye eṣyanti prāpsyaṃti tām prasiddhāṃ paramā cāsau īśvarī ca
parameśvarītām parameśvarīm paramā utkṛṣṭhā īśvarī īśvaraśaktipratipādikā upaihi prāpnuhi 1 | 2 | 3 ārādhiteti
he rājan sāeva ārādhitā satī nṛṇāṃ bhogasvarggāpavargadā bhavati sāeva devyeva nṛṇāṃ manuṣyāṇāṃ bhogaśca svargaśca
apavargaścate bhogasvargāpavargāḥ bhogasvarggāpavargān dadātīti bhogasvargāpavargadā bhogaḥ aihikaḥ apavargaḥ mokṣaḥ || mārka

du0ṭī0
187
 
Annotationen