Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
त्वं गच्छ मयाते यत् एतत् उक्तं तत् सर्व्वं आदृतः सन् असुरेन्द्राय आचक्ष्व किंच यत् युक्तं भवति सः तत्करोतु तेतुभ्यं
उक्तं कथितं आदृतःसन् आदरवान् सन् असुराणां इन्द्रः असुरेन्द्र: तस्मै असुरेन्द्राय असुराणां दैत्यानां इन्द्रः श्रेष्ठः आ
चक्ष्व कथय युक्तं योग्यम् ७६ इतिश्रीनागोजिभट्टसम्मतकृतेसप्तशतीव्याख्यानेदेव्यादूतसंवादोनामपंचमोऽध्यायः ५ ।।
ऋषिरुवाच ।। इतीति हे राजन् देव्याः इति वचः आकर्ण्य अमर्षपूरितः सः दूतः समागम्य दैत्यराजाय विस्तरात् स
गच्छमयोक्तंतेयदेतत्सर्व्वमादृतः ।। तदाचक्ष्वासुरेन्द्रायसचयुक्तंकरोतुयत् ७६ ॥ इतिश्रीमार्क्क
ण्डेयपुराणेसावर्णिकेमन्वन्तरेदेवीमाहात्म्येदेव्यादूतसंवादोनामपञ्चमोऽध्यायः ५ ।। ० ।।
ऋषिरुवाच ।। इत्याकर्ण्यवचोदेव्याःसदूतोमर्षपूरितः ।। समाचष्टसमागम्यदैत्यराजायविस्तरा
त् १ तस्यदूतस्यतद्वाक्यमाकर्ण्यासुरराट्ततः ।। सक्रोधःप्राहदैत्यानामधिपंधूम्रलोचनम् २
माचष्ट वचः वाक्यं आकर्ण्य श्रुत्वा अमर्षेण पूरितः अमर्षपूरितः अमर्षेण क्रोधेन पूरितः व्याप्तः समागम्य शुंभसमीपं
गत्वा दैत्यानां राजा दैत्यराजः तस्मै दैत्यराजाय विस्तरात् विस्तारात् समाचष्ट उक्तवान् १ तस्येति तस्य दूतस्य तत्
वाक्यं आकर्ण्य ततः सक्रोधः असुरराट् दैत्यानां अधिपं धूम्रलोचनं प्राह तत् पूर्व्वोक्तं आकर्ण्य श्रुत्वा ततः तदनन्तरं
दूतवाक्यश्रवणानन्तरं क्रोधेनसहवर्त्तमानः सक्रोधः सहवर्त्तमानः युक्तः असुराणांराट् असुरराट् असुराणां दैत्यानांराट्
राजा शुंभः अधिपं सेनापतिं प्राह उवाच २ हे इति हेधूम्रलोचन त्वं स्वसैन्यपरिवारितः सन् आशु केशाकर्षणविह्व

दु०टी०
१०४

tvaṃ gaccha mayāte yat etat uktaṃ tat sarvvaṃ ādṛtaḥ san asurendrāya ācakṣva kiṃca yat yuktaṃ bhavati saḥ tatkarotu tetubhyaṃ
uktaṃ kathitaṃ ādṛtaḥsan ādaravān san asurāṇāṃ indraḥ asurendra: tasmai asurendrāya asurāṇāṃ daityānāṃ indraḥ śreṣṭhaḥ ā
cakṣva kathaya yuktaṃ yogyam 76 itiśrīnāgojibhaṭṭasammatakṛtesaptaśatīvyākhyānedevyādūtasaṃvādonāmapaṃcamo 'dhyāyaḥ 5 ||
ṛṣiruvāca || itīti he rājan devyāḥ iti vacaḥ ākarṇya amarṣapūritaḥ saḥ dūtaḥ samāgamya daityarājāya vistarāt sa
gacchamayoktaṃteyadetatsarvvamādṛtaḥ || tadācakṣvāsurendrāyasacayuktaṃkarotuyat 76 || itiśrīmārkka
ṇḍeyapurāṇesāvarṇikemanvantaredevīmāhātmyedevyādūtasaṃvādonāmapañcamo 'dhyāyaḥ 5 || 0 ||
ṛṣiruvāca || ityākarṇyavacodevyāḥsadūtomarṣapūritaḥ || samācaṣṭasamāgamyadaityarājāyavistarā
t 1 tasyadūtasyatadvākyamākarṇyāsurarāṭtataḥ || sakrodhaḥprāhadaityānāmadhipaṃdhūmralocanam 2
mācaṣṭa vacaḥ vākyaṃ ākarṇya śrutvā amarṣeṇa pūritaḥ amarṣapūritaḥ amarṣeṇa krodhena pūritaḥ vyāptaḥ samāgamya śuṃbhasamīpaṃ
gatvā daityānāṃ rājā daityarājaḥ tasmai daityarājāya vistarāt vistārāt samācaṣṭa uktavān 1 tasyeti tasya dūtasya tat
vākyaṃ ākarṇya tataḥ sakrodhaḥ asurarāṭ daityānāṃ adhipaṃ dhūmralocanaṃ prāha tat pūrvvoktaṃ ākarṇya śrutvā tataḥ tadanantaraṃ
dūtavākyaśravaṇānantaraṃ krodhenasahavarttamānaḥ sakrodhaḥ sahavarttamānaḥ yuktaḥ asurāṇāṃrāṭ asurarāṭ asurāṇāṃ daityānāṃrāṭ
rājā śuṃbhaḥ adhipaṃ senāpatiṃ prāha uvāca 2 he iti hedhūmralocana tvaṃ svasainyaparivāritaḥ san āśu keśākarṣaṇavihva

du0ṭī0
104
 
Annotationen